समाचारं

कोटि-कोटि-प्रशंसकैः सह अन्तर्जाल-प्रसिद्धा तस्य प्रकाशनस्य प्रतिक्रियाम् अददात् यत् सा द्वे बालिकाः दत्तकग्रहणाय त्यक्तवती

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "xiaoying's family" इति अन्तर्जाल-प्रसिद्धः यस्य युन्नान्-नगरस्य ग्रामीणजीवनस्य दस्तावेजीकरणं कृत्वा विडियो लोकप्रियाः अभवन्, सः द्वे बालिकाः दत्तकग्रहणाय दत्तवान् इति प्रकाशितम्, येन नेटिजन-जनानाम् चिन्ता, चर्चा च उत्पन्ना

जिमु न्यूज इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के युन्नान प्रान्तस्य कुन्मिङ्ग् सिटी इत्यस्य क्सण्डियन काउण्टी पार्टी समितिस्य प्रचारविभागस्य कर्मचारिभिः उक्तं यत् दत्तकग्रहणार्थं बालकानां नियुक्तेः विषयेस्थानीयक्षेत्रेण ध्यानं दत्तं अस्ति, अनुवर्तनस्थितिः च अवगता अस्ति।

चुआङ्गुआन् न्यूज इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के अपराह्णे संवाददाता सत्यापनार्थं क्सण्डियन काउण्टी नागरिककार्याणां ब्यूरो इत्यनेन सह जाँचं कृतवान् । स्थानीयनागरिककार्याणां ब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत्,अन्तर्जाल-प्रसिद्धः "xiaoying" खलु xundian-मण्डलस्य अस्ति वा इति स्पष्टं नास्ति यदा "yang zaoying" इति नाम अन्वेषणं कृतम्, तदा अन्तर्जाल-प्रसिद्धस्य "xiaoying" अथवा "yang" इत्यस्य पूर्वं कोऽपि सूचना न प्राप्ता zaoying" दत्तकग्रहणाय बालकं स्थापयन्। report.

२० सितम्बर् दिनाङ्के प्रातःकाले युन्नान्-नगरस्य कुन्मिङ्ग्-नगरस्य क्सण्डियन-मण्डलस्य नागरिककार्याणां ब्यूरो-संस्थायाः कर्मचारी द पेपर-पत्रिकायाः ​​समीपे अवदत् यत्,वयं स्वरस्य विषये अन्तर्जालद्वारा ध्यानं दत्तवन्तः, तस्य अन्वेषणं सत्यापनं च कुर्मः।

सार्वजनिकसूचनाः दर्शयन्ति यत् "xiaoying family" खातेः स्वामी, यस्य वास्तविकं नाम yang zaoying अस्ति, तस्य जन्म १९९६ तमे वर्षे अभवत् । २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्के "xiaoying family" इत्यनेन लघु-वीडियो-मञ्चे प्रथमं कार्यं प्रकाशितम् । अस्मिन् वर्षे सितम्बर्-मासस्य २० दिनाङ्कपर्यन्तं "xiaoying's family" इत्यस्य ५.८६७ मिलियनं प्रशंसकाः, लघु-वीडियो-मञ्चे ८४.४६ मिलियनं पसन्दं च सन्ति । याङ्ग ज़ाओयिंग् इत्यस्य सम्प्रति कुन्मिङ्ग् झेन्होङ्ग कल्चर कम्पनी लिमिटेड् इत्यस्य स्वामित्वं वर्तते तथा च ज़ियाओयिंग्, ज़ुण्डियन काउण्टी इत्यत्र स्थानीयविशेषभण्डारः अस्ति ।

सम्बन्धित विडियो स्क्रीनशॉट

१८ सेप्टेम्बर् दिनाङ्के "जियाओयिङ्ग्-परिवारः" इति बालिकानां प्रेषणस्य शङ्का अस्ति इति ज्ञातम्, ततः चर्चाः किण्वनं कर्तुं आरब्धवन्तः । अन्तर्जालद्वारा प्रकाशितेन एकः भिडियो दर्शितवान् यत् एकदा xiaoying एकस्मिन् लाइव प्रसारणे अवदत् यत्, "किन्तु अहं बहु विस्तरेण गन्तुं न इच्छामि। अहं केवलं वक्तुं शक्नोमि यत् एतत् वस्तु सत्यम् अस्ति" तथा च "सा लघु बालिका अस्ति तथापि, the... विडियो पूर्णतया तस्य प्रश्नस्य प्रतिबिम्बं न कृतवान् यस्य प्रतिक्रिया सा ददाति स्म .

१९ सेप्टेम्बर्-मासस्य प्रातःकाले "xiaoying's family" इत्यनेन स्वस्य सामाजिकमाध्यमेषु उक्तं यत् "भवतः सर्वाणि टिप्पण्यानि मया दृष्टानि। भवतः निरन्तरसमर्थनस्य, सहचरतायाः च कृते धन्यवादः। २० दिनाङ्के प्रातःकाले अहं किमपि शान्ततया सामना करिष्यामि , "xiaoying family" पुनः एकवारं सामग्रीखण्डं अद्यतनं कृतवान् यत् "अहं किमपि वक्तुम् इच्छामि किन्तु किं वक्तव्यम् इति न जानामि, अतः अहं प्रकृतेः मार्गं ग्रहीतुं ददामि" इति।