समाचारं

२२ वर्षाणि यावत् सरोवरस्य तले निगूढं रहस्यं : बुनापुटे स्त्रीशरीरं, चिह्नितम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००१ तमे वर्षे

नानजिंगनगरस्य सन याट्-सेन् मकबरे दर्शनीयक्षेत्रे स्थितम्

समीपस्थात् सरोवरात् एकः बुनितः पुटः निर्गतः

पुटस्य अन्तः एकः अत्यन्तं जीर्णः स्त्रीशवः आसीत् ।

मृतः कः ?

कः तस्याः एतत् कर्तुं शक्नोति स्म ?

२० सेप्टेम्बर् दिनाङ्के २०:३८ वादने प्रसारितम्

नानजिंग नगरपालिका जनसुरक्षा ब्यूरो तथा जियांगसू सिटी चैनल द्वारा

संयुक्तरूपेण कानूनस्य शासनस्य स्तम्भः चालितः

"जिनलिंग पुलिस" अंक 8

हत्याप्रकरणानाम् प्रत्येकस्य पश्चात्तापस्य निबन्धनप्रक्रिया

जासूसी उपन्यासात् दूरम् अधिकम्

एषः कार्यक्रमः

भवद्भ्यः तत् प्रकाशयामः

२२ वर्षाणि यावत् सरोवरस्य गहने निगूढं रहस्यम्

२००१ तमे वर्षे सितम्बरमासस्य २२ दिनाङ्के प्रातःकाले

केचन नागरिकाः ११० इत्यस्मै सूचनां दातुं आहूतवन्तः

सन याट्-सेन् मकबरे दर्शनीयक्षेत्रे समीपे सरोवरे

एकः बुना पुटः उद्भूतः

पुटके शरीरम् अस्तिअत्यन्तं भ्रष्टा स्त्रीशवः

घटनास्थले न लब्धम्

ये वस्तूनि पीडितस्य परिचयं सिद्धयितुं शक्नुवन्ति

पुलिस प्रारम्भिक अनुमान

मृतस्य आयुः प्रायः ३० वर्षाणि आसीत्

तस्य वधात् प्रायः एकसप्ताहः अभवत्कालः

यथाशीघ्रं शवस्य स्रोतः पुष्टयितुं

नानजिंग नगर जन सुरक्षा ब्यूरो आपराधिक पुलिस टुकड़ी

ततः क्षुआन्वु शाखायाः सह मिलित्वा

कार्यदलस्य स्थापनां कुर्वन्तु

अन्वेषणकार्यं कर्तुं नगरस्य पुलिसबलं संयोजयन्तु

शवपरीक्षायाः पुष्टिः अभवत्

मृतः बहुमात्रायां औषधं सेवित्वा आसीत्

जले धक्कायमानःमग्नः

यतः सूचकाः अत्यन्तं सीमिताः सन्ति

शवः अत्यन्तं जीर्णः अस्ति

फलतः दीर्घकालं यावत् तादात्म्यस्य पुष्टिः कर्तुं न शक्यते ।

अन्वेषणकार्यं कठिनम् अस्ति

सूत्रम् अत्र समाप्तं भवति

परन्तु पुलिस कदापि त्यक्तवान्

पुलिसेन मृतस्य जैविकनमूनानि भौतिकसाक्ष्याणि च एकत्रितानि

सम्यक् स्थापितः

वर्षेषु अस्य प्रकरणस्य परितः अनेकवारं पुलिसबलस्य आयोजनं कृतम् अस्ति ।

देशस्य विभिन्नेषु भागेषु गत्वा स्क्रीनिंग् तुलनां कृतवान्

अपराध-अनुसन्धातृणां पीढीनां अनन्तरंकठिनतां निरन्तरं आक्रमयन्तु

नवीनप्रौद्योगिकीनां नूतनानां पद्धतीनां च उपयोगं कुर्वन्तु

निरीक्षणस्य तुलनायाः च शर्ताः विस्तारयन्तु

अन्ते २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के

प्रकरणम् आगतं अस्तिब्रेकथ्रू परिवर्तन

नानजिंगपुलिसः सफलतया पहिचानम् अकरोत्

पीडितस्यपरिचयसूचना

परिचयस्य पुष्टिं कृत्वा पुलिसैः निष्कर्षः कृतः यत्...

अस्य प्रकरणस्य उच्चसंभावना अस्तिपरिचितः अपराधं करोति

सूचनासंशोधनस्य निर्णयस्य च अनन्तरं

अन्ततः संदिग्धस्य परिचयः अभवत् यत्...

मृतस्य निकटसम्बन्धी डेङ्गः

यथा यथा डेङ्गस्य अन्वेषणं गभीरं भवति तथा तथा

डेङ्गः इच्छया हत्यायाः दोषी इति पुलिसैः ज्ञातम्

सम्प्रति कारागारे दण्डं व्यतीतवान्

प्रश्नोत्तरं कृत्वा डेङ्गस्य मनोवैज्ञानिकं रक्षणं क्रमेण पतितम् ।

अन्ते सः जू-वधस्य समग्रं प्रक्रियां व्याख्यातवान् ।

यत् रहस्यं २२ वर्षाणि यावत् सुप्तम् अस्ति

अन्ते सत्यं बहिः आगच्छति

डेङ्गः स्वस्य अपराधानां उत्तरं अवश्यं दास्यति

उचितं मूल्यं दातव्यम्

प्रकरणस्य समाधानं जातम्

अपराधस्य निवारणार्थं नानजिंगपुलिसस्य दृढनिश्चयं प्रदर्शयति

जनानां जीवनस्य रक्षणस्य, अभयस्य च दृढः विश्वासः