समाचारं

केवलं धनव्ययेन शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं शक्नुवन्ति वा? कूटकरण

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं नेटिजनः शेङ्गमहोदयः चाङ्गशा इवनिङ्ग् न्यूज् सर्वमाध्यमानां जनकार्यमञ्चे सन्देशं त्यक्तवान् यत्,अस्मिन् वर्षे मार्चमासे सः ३०,००० युआन् व्ययितवान् यत् त्रयः छात्राः हुनान् यिकाओयी वुयोउ एजुकेशन कन्सल्टिङ्ग् कम्पनी लिमिटेड् (अतः यिकाओयी वुयोउ एजुकेशन इति उच्यते) इत्यनेन सह अनुबन्धे हस्ताक्षरं कर्तुं साहाय्यं कृतवान् ।, इति कम्पनीते अस्मिन् वर्षे जुलैमासे एतेषां त्रयाणां छात्राणां शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं साहाय्यं करिष्यन्ति इति प्रतिज्ञां कृतवन्तः, परन्तु अवधिसमाप्तेः अनन्तरं ते स्वप्रतिज्ञां पूरयितुं असमर्थाः अभवन्।शेङ्गमहोदयस्य मतं यत् कम्पनी शिक्षकयोग्यताप्रमाणपत्रस्य आच्छादनेन वञ्चनं करोति तथा च आशास्ति यत् सम्बन्धिताः विभागाः समस्यायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।

शेङ्गमहोदयेन ज्ञापितानां विषयाणां विषये इवनिङ्ग् न्यूज् गैङ्ग बैङ्ग् ग्रुप् इत्यस्य एकः संवाददाता ज्ञातवान् यत् यिकाओयी वुयोउ एजुकेशन इत्यस्य विषये विभिन्नमार्गेण शिकायतुं कतिचन जनाः न सन्ति।कम्पनी पूर्वमेव बन्दं कृतवती अस्ति. शिक्षाविभागस्य प्रासंगिककर्मचारिणः स्मरणं कृतवन्तः यत् शिक्षकयोग्यतापरीक्षायाः कोऽपि लघुमार्गः नास्ति, तथा च "प्रमाणपत्रं प्राप्तुं बटुकं व्यययतु" इति कस्यापि मध्यस्थस्य वा एजेन्सीया वा प्रतिज्ञासु विश्वासं न कुर्वन्ति।

चिन्तनम् : अहं ३०,००० युआन् व्ययितवान् परन्तु शिक्षकयोग्यताप्रमाणपत्रं न प्राप्तवान्।

शेङ्गमहोदयः स्वयं एकस्मिन् व्यावसायिकमहाविद्यालये शिक्षकः अस्ति तस्य त्रयः छात्राः अस्मिन् वर्षे स्नातकपदवीं प्राप्तवन्तः तेभ्यः अध्यापनव्यवसायः रोचते, तेषां योजना अस्ति यत् ते शिक्षकयोग्यताप्रमाणपत्रं ग्रहीतुं शक्नुवन्ति।

अस्मिन् वर्षे आरम्भे शेङ्गमहोदयेन अन्तर्जालमाध्यमेन यी काओ यी वुयोउ एजुकेशनस्य विषये प्रासंगिकानि सूचनानि दृष्टानि। अस्मिन् वर्षे मार्चमासे शेङ्गमहोदयेन त्रयाणां छात्राणां कृते कम्पनीयाः सह त्रीणि शिक्षापरामर्शसन्धिषु हस्ताक्षरं कर्तुं साहाय्यं कृतम्, यत्र प्रतिव्यक्तिं १०,००० युआन् परामर्शसेवाशुल्कं, कुलम् ३०,००० युआन् इति कम्पनी एतेषां त्रयाणां छात्राणां क्रमशः प्राथमिकविद्यालयस्य शिक्षकयोग्यताप्रमाणपत्रं बालवाड़ीशिक्षकयोग्यताप्रमाणपत्रं च प्राप्तुं साहाय्यं करिष्यति इति प्रतिज्ञां कृतवती।

"अस्याः कम्पनीयाः कर्मचारीः अवदन् यत् तेषां आन्तरिकमार्गाः सन्ति, सामान्यविद्यालयस्य छात्राणां कृते परीक्षारहितं प्रमाणीकरणमार्गं स्वीकुर्वितुं शक्नुवन्ति, तथा च प्रतिज्ञातवन्तः यत् वयं जुलैमासे प्रमाणपत्रं प्राप्तुं शक्नुमः। परन्तु जुलैमासे त्रयः जनाः शिक्षकयोग्यताप्रमाणपत्रं न प्राप्तवन्तः शेङ्गमहोदयः प्रथमं पृच्छितुं कम्पनीयाः विक्रेतुः समीपं गतः, ततः तत् कर्तुं न शक्यते इति अवदत्।शेङ्गमहोदयः धनवापसीं याचितवान्, परन्तु अन्यपक्षः अवदत् यत् व्ययस्य ५१०० युआन्-रूप्यकाणां कटौतीं कृत्वा सः केवलं २४९०० युआन्-रूप्यकाणि एव प्रतिदातुं शक्नोति इति ।

उपभोक्तृणां यिकाओइवुयोउ च मध्ये हस्ताक्षरितः परामर्शसेवानुबन्धः । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

शेङ्गमहोदयः पत्रकारैः उक्तवान् यत् कम्पनी धनं प्राप्य किमपि परामर्शसेवा न दत्तवती, अपितु केवलं प्रश्नान् कर्तुं त्रयाणां छात्राणां कृते प्रश्नबैङ्कं प्रदत्तवती। "पश्चात् अहं अवगच्छामि,भवन्तः शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं शक्नुवन्ति वा इति सम्पूर्णतया परीक्षां उत्तीर्णं कर्तुं शक्नुवन्ति वा इति विषये निर्भरं भवति।अस्याः कम्पनीयाः योजना अस्ति यत् यदि छात्राः परीक्षां उत्तीर्णं कृत्वा प्रमाणपत्रं प्राप्नुवन्ति तर्हि ते प्रमाणपत्रं न प्राप्नुवन्ति चेत् शुल्कस्य भागं एव प्रतिदास्यन्ति। " " .

संवाददाता ज्ञातवान् यत् अनेके उपभोक्तारः black cat उपभोक्तृसेवामञ्चस्य माध्यमेन शिकायतुं प्रवृत्ताः यत् yikaoyi worry-free education इत्यनेन मिथ्याप्रचारः कृतः, धनवापसी च अनुरोधः कृतः। तेषु एकः सुश्री लियू स्वस्य शिकायतया अवदत् यत् सा गतवर्षस्य नवम्बरमासे यिकाओयी वुयोउ एजुकेशन इत्यनेन सह अनुबन्धं कृतवती, अस्मिन् वर्षे अगस्तमासे यदा पृष्टा तदा कम्पनी तस्याः सहायतां कर्तुं प्रतिज्ञातवती डिसेम्बरमासपर्यन्तं विलम्बः भविष्यति इति उक्तम् आसीत्, सम्बद्धस्य व्यक्तिस्य सम्पर्कः नष्टः अस्ति;

उपभोक्तुः भुक्ति-अभिलेखः । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

अन्वेषणम् : कम्पनी बन्दीकृता अस्ति तथा च प्रभारी व्यक्तिः प्रासंगिकशुल्कं प्रतिदास्यति

इवनिंग न्यूजस्य एकः संवाददाता तियानन्चा अन्वेषणस्य माध्यमेन ज्ञातवान् यत् हुनान यिकाओयी वुयोउ एजुकेशन कंसल्टिंग कम्पनी लिमिटेड् इत्यस्य पंजीकृतपता शेनहान कमर्शियल प्लाजा, नम्बर २३ डोंगफान्घोङ्ग मिडिल रोड्, लुगु स्ट्रीट्, क्षियांगजियाङ्ग न्यू डिस्ट्रिक्ट, हुनान्, तथा कानूनी अस्ति representative is liu moumou, but the reporter found , अस्मिन् पञ्जीकृतपते कम्पनीयाः कोऽपि कार्यालयः नास्ति।

हुनान क्षियांगजियाङ्ग नवीन क्षेत्र वाणिज्य तथा बाजार पर्यवेक्षण ब्यूरो प्रतिक्रिया दत्ता:अन्वेषणस्य अनन्तरं hunan yikaoyi wuyou education consulting co., ltd.वर्तमान समये क्षियाङ्गजियाङ्ग नवीनक्षेत्रवाणिज्यविपणनब्यूरो असामान्यसञ्चालनसूचौ कम्पनीं समावेशितवती अस्ति ये उपभोक्तृणां कृते धनवापसीं याचन्ते, तेषां कृते कर्मचारिणः अनुशंसन्ति यत् ते न्यायिकमार्गेण स्वस्य वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्तु।

शिकायतया प्रदत्तस्य सम्पर्कसूचनानुसारं संवाददाता कम्पनीयाः प्रभारी व्यक्तिः लियू मौमौ इत्यनेन सह सम्पर्कं कृतवान् । लियू मौमोउ इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी बन्दं कृत्वा व्यापारे नास्ति। "कम्पनी अद्यापि तत् रद्दं न कृतवती, केवलं यतोहि वयं भयभीताः स्मः यत् उपभोक्तारः अस्मान् न प्राप्नुवन्ति इति।" “प्रत्येकस्य उपभोक्तुः अस्माकं सम्पर्कसूचना अस्ति, ते अस्मान् अन्वेष्टुं शक्नुवन्ति।”

शेङ्गमहोदयः अपि पत्रकारैः अवदत् यत् कम्पनी पूर्वं शुल्कं पूर्णतया प्रतिदातुं न इच्छति स्म।विगतदिनद्वये कर्मचारी तस्य सम्पर्कं कृत्वा अवशिष्टं ५१०० युआन् प्रतिदास्यन्ति इति अवदन् ।

स्मरणम् : शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं कोऽपि लघुमार्गः नास्ति

नगरपालिकाशिक्षाविभागात् संवाददाता ज्ञातवान् यत् शिक्षकयोग्यताप्रमाणपत्राणि शिक्षामन्त्रालयेन एकरूपरूपेण मुद्रितानि भवन्ति शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं भवन्तः शिक्षकयोग्यतां प्राप्तुं पूर्वं राष्ट्रियशिक्षकयोग्यतापरीक्षां दत्त्वा लिखितपरीक्षां साक्षात्कारं च उत्तीर्णं कुर्वन्तु प्रमाणपत्रं।

कर्मचारिणः अवदन् यत् शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं विविधाः प्रक्रियाः अतीव कठोरः मानकीकृताः च सन्ति, तत्र च लघुमार्गाः नास्ति। भवतः शिक्षकयोग्यताप्रमाणपत्रस्य सम्पूर्णप्रक्रियायाः संचालनाय अन्यस्मै न्यस्तं कर्तुं अनुचितं असम्भवं च, अतः संयोगं मा गृह्यताम् । केचन तथाकथिताः मध्यस्थाः अथवा व्यक्तिः ये शिक्षकयोग्यताप्रमाणपत्राणि निर्गच्छन्ति अथवा "आन्तरिकमार्गाः" इति दावान् कुर्वन्ति, ते धनस्य धोखाधड़ीं कर्तुं प्रमाणपत्रं प्राप्तुं अभ्यर्थीनां उत्सुकतायाः लाभं लभन्ते यदा एतादृशीनां परिस्थितीनां सामना भवति तदा भवन्तः अधिकं सावधानाः भवेयुः, कदापि शॉर्टकटं न गृह्णन्ति वञ्चनं निवारयितुं ।