समाचारं

गृहे निर्मितवस्त्राणि न्यूनग्रामीणानि अमूर्तसांस्कृतिकविरासतां च अधिकं फैशनं कथं करणीयम्? 2024 यांगत्ज़ी नदी डेल्टा·शंघाई शैली फैशन सीजन किंग्पुनगरे आरभ्यते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य शङ्घाई-विश्व-डिजाइन-नगर-सम्मेलनस्य नगरव्यापी-सम्बद्ध-क्रियाकलापानाम् एकस्य रूपेण "यांग्त्ज़े-नद्याः डेल्टा·शाङ्घाई-शैल्याः फैशन-ऋतुः च अन्तर्राष्ट्रीय-लोककथा-अमूर्त-सांस्कृतिक-विरासत-फैशन-सम्मेलनम्" किङ्ग्पु-मण्डलस्य लिआन्टाङ्ग-नगरे आरब्धम् .
कैप्शन: यांगत्ज़ी नदी डेल्टा·शंघाई शैली फैशन सीजन तथा अन्तर्राष्ट्रीय लोक रीति रिवाज तथा अमूर्त सांस्कृतिक विरासत फैशन सम्मेलन। आयोजकेन प्रदत्तं छायाचित्रम् (अधः समानम्)
किङ्ग्पु-नगरं याङ्गत्से-नद्याः डेल्टा-आर्थिकवृत्तस्य मूलभागे स्थितम् अस्ति, यत्र सुन्दराः दृश्याः गहनाः सांस्कृतिकविरासतां च सन्ति । आयोजनस्थले याङ्गत्से-नद्याः डेल्टा-प्रदेशस्य विशेषज्ञाः विद्वांसः च अ-आनुवंशिक-जनैः सह वार्तालापं, आदान-प्रदानं च कृतवन्तः । किङ्ग्पु मण्डले गृहनिर्मितं कपडाकौशलस्य उत्तराधिकारी शेन जियाहुई, वुजियाङ्गजिल्हे सोङ्ग जिन अमूर्त सांस्कृतिकविरासतस्य उत्तराधिकारी वु जियानहुआ, जियाशान काउण्टीयां पारम्परिक बटननिर्माणकौशलस्य उत्तराधिकारी शेन पिंग च "'गृहनिर्मितं कपड़ां मिट्टीमयं न" इति विषये केन्द्रितवन्तः। पुनरावर्तनीय-उन्नयनस्य माध्यमेन, राष्ट्रिय-उपहारस्य song brocade अमूर्त-सांस्कृतिक-विरासतां ब्राण्डस्य निर्माणं, तथा च jiangnan तथा दक्षिण-आफ्रिका-देशस्य सांस्कृतिकविरासतां प्रचारयितुं।" "विरासत" इत्यादिविषयेषु चर्चा भविष्यति।
राष्ट्रीयग्रामीणसांस्कृतिकपर्यटनपरियोजनानां नेतारः इति नाम्ना शेन् जियाहुई इत्यनेन उक्तं यत् द्वितीयायां अन्तर्राष्ट्रीयलोकउपहारनिर्माणनवाचारप्रतियोगितायां विशेषः किङ्ग्पु-गृहनिर्मितवस्त्रपट्टिका अस्ति परन्तु समकालीन डिजाइनस्य भावनां अपि विकीर्णं करोति। बहुकालपूर्वं किङ्ग्पु-गृहनिर्मितवस्त्राणि अपि डालियान्-फैशन-सप्ताहे प्रादुर्भूताः, येन गृहे निर्मित-वस्त्रस्य अन्तर्राष्ट्रीय-गमनस्य गतिः आरब्धा ।
तदतिरिक्तं "शंघाई-शैल्याः व्यापारशैली·5e cheongsam fashion show" तथा "international folk gifts award-winning fashion show" इत्यपि स्थले एव आयोजितम् २०२४ तमे वर्षे अन्तर्राष्ट्रीयलोक-उपहार-फैशन-नवीनीकरण-प्रतियोगितायां चीनीय-छात्र-लोक-उपहार-निर्माणस्य, अमूर्त-विरासत-गृह-निर्मित-उपहार-निर्माणस्य च द्वयोः पटलयोः ५५ विश्वविद्यालयेभ्यः ५०० तः अधिकाः छात्राः भागं ग्रहीतुं आकर्षिताः, यदा तु अन्तर्राष्ट्रीय-छात्र-लोक-उपहार-निर्माण-पट्टिकायां ३५ विश्वविद्यालयाः २७० अन्तर्राष्ट्रीय-छात्राः आकर्षिताः विश्वविद्यालयेभ्यः ५९ देशेभ्यः च सक्रियरूपेण भागं गृहीतवान् । विश्वविद्यालयस्य सांस्कृतिक-रचनात्मक-निर्मातारः रचनात्मकदलानि च जियांगनान्-संस्कृतेः शङ्घाई-शैली-संस्कृतेः च सारस्य गहनतया अन्वेषणं कुर्वन्ति, तथा च पारम्परिक-अमूर्त-सांस्कृतिक-विरासतां "नवीन-पीढी"-अभिव्यक्तिं अन्वेषयन्ति तेषु उत्कृष्टानि गृहनिर्मितानि डिजाइनकार्यं सर्वाणि ८ स्थानीयकिङ्ग्पुकम्पनीभिः निर्मिताः सन्ति । शङ्घाई-फैशन-संस्था याङ्गत्से-नद्याः डेल्टा-देशे फैशन-उद्योगे प्रमुख-उद्यम-सम्बद्धैः संस्थाभिः सह मार्केट-सहकार्य-चैनल-विस्तारं कुर्वन् अस्ति, सक्रियरूपेण एकस्याः औद्योगिक-शृङ्खलायाः निर्माणस्य अन्वेषणं कुर्वन् अस्ति, या अमूर्त-सांस्कृतिक-विरासतां, फैशन-उपभोक्तृ-वस्तूनि च जैविकरूपेण एकीकृत्य, अमूर्त-सांस्कृतिकं कर्तुं प्रयतते च धरोहरं "जीवति" सम्यक्, "फैशन" भवति, "अग्निः" च वृत्तात् बहिः आगच्छति।
उच्चगुणवत्तायुक्तं फैशन-उपभोगं संवर्धयन्तु तथा च किङ्ग्पु-फैशन-उपभोगस्य सांस्कृतिक-अर्थं वर्धयितुं च किङ्ग्पु-इत्यनेन "अष्ट-फैशन-उत्पादानाम्" क्षेत्रे बृहती संख्यायां उत्कृष्ट-उद्यमान् एकत्रितम् अस्ति तथा च तस्य एकः उत्तमः औद्योगिकः आधारः अस्ति the "form" and फैशन उपभोक्तृवस्तूनाम् उद्योगस्य विकासस्य "संभावना" पङ्क्तौ सन्ति। फैशन उद्योगस्य आयोजनं "२०२४ याङ्गत्ज़े नदी डेल्टा·शंघाई फैशन सीजन" किङ्ग्पुनगरे अवतरत् ।
तदतिरिक्तं एकमासपर्यन्तं अमूर्तसांस्कृतिकविरासतां कलाप्रदर्शनानि भविष्यन्ति, यत्र अन्तर्राष्ट्रीयलोकउपहाराः युन्नानकशीदाकारप्रदर्शनी, 5e cheongsam फैशनप्रदर्शनी, दक्षिणप्रवृत्तिकलाविशेषप्रदर्शनी, वन्यचावलपत्रबुननममूर्तसांस्कृतिकविरासतांप्रदर्शनी, हस्तनिर्मितचर्मसामग्रीप्रदर्शनी इत्यादयः सन्ति .
xinmin evening news इति संवाददाता याङ्ग हुआन्
प्रतिवेदन/प्रतिक्रिया