समाचारं

मेघे नूतनः कोरः! हुवावे क्लाउड् होस्ट् क्लाउड् समाधानं विमोचयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शङ्घाई, चीन, २० सितम्बर् २०२४] हुवावे कनेक्ट् सम्मेलने २०२४ (huawei connect 2024) हुवावे प्रबन्धनिदेशकः हुवावे क्लाउड् सीईओ च झाङ्ग पिंगन् हुवावे इत्यस्य होस्ट् क्लाउड् समाधानं प्रारब्धवान्
हुवावे इत्यस्य प्रबन्धनिदेशकः हुवावे क्लाउड् इत्यस्य मुख्यकार्यकारी च झाङ्ग पिङ्गन् इत्यनेन होस्ट् क्लाउड् समाधानं प्रकाशितम्
मूलव्यवस्था उद्यमस्य महत्त्वपूर्णा व्यापारव्यवस्था अस्ति । मेजबानः अन्तिमविश्वसनीयता, उपलब्धता, परिपालनक्षमता च सह मूलव्यापाराणां स्थिरसञ्चालनं सुनिश्चितं करोति, वित्त, दूरसञ्चार, विमानन इत्यादिक्षेत्रेषु व्यापकरूपेण उपयुज्यते, तथा च इति गण्यतेकोरस्य कोरः. यथा यथा सम्पूर्णस्य उद्योगस्य मेघीकरणप्रक्रिया गभीरं भवति तथा तथा कोरप्रणालीनां मेघीकरणं व्यापकमेघीकरणस्य प्रहेलिकायां अन्तिमः भागः अभवत् तथा च व्यापकबुद्धेः एकमात्रः उपायः अभवत्
अन्तिमेषु वर्षेषु बङ्कैः प्रतिनिधित्वं प्राप्ताः उद्यमाः विपण्यपरिवर्तनानां प्रति अधिकचपलतया प्रतिक्रियां दातुं मेजबानकोरतः मेघकोरपर्यन्तं विकासं प्रवर्धयन्ति एव तथापि, मूलप्रणाल्याः समग्ररूपेण उन्नयनं विकासश्च मेघवास्तुकलायां विशालः आव्हानः अस्ति, यत्र हार्डवेयर, सॉफ्टवेयर, सुरक्षा, संचालनं तथा अनुरक्षणं, ट्यूनिङ्गं, साधनानि च इत्यादयः बहुविधाः कारकाः सन्ति सॉफ्टवेयरस्य हार्डवेयरस्य च प्रणाली परियोजना।
हुवावे इत्यनेन क्लाउड् होस्टिंग् इत्यस्य कृते प्रौद्योगिकीनां सेवानां च अन्वेषणार्थं प्रमुखग्राहकैः सह कार्यं कृतम् अस्ति, अस्मिन् वर्षे क्लाउड् होस्टिंग् इत्यस्य समस्यायाः समाधानार्थं कम्पनीयाः मूलभूतं अनुसंधानविकाससंसाधनं एकत्रितुं क्लाउड् होस्टिंग् सेना स्थापिता एकतः वयं मूलप्रौद्योगिकीप्रदायस्य निरन्तरताम् सुनिश्चित्य स्वतन्त्रनवीनीकरणाय प्रौद्योगिकीव्यवस्थां निर्मामः एव। अपरपक्षे, वयं आधारभूतसंरचनातः, कार्यान्वयनप्रक्रियाभ्यः संचालन-अनुरक्षण-प्रणालीपर्यन्तं अन्ततः अन्तः प्रणाली-इञ्जिनीयरिङ्ग-क्षमतां निर्मामः, तथा च नूतनं मुक्त-कोरं निर्मामः यत् अत्यन्तं उपलब्धं, संचालनाय, परिपालने च सुलभं, अधिकं चपलं च भवति
उच्चा उपलब्धता : १.वितरितमेघाधारस्य आधारेण हुवावे इत्यनेन सेकेण्ड्-अन्तरे हार्डवेयर-दोषाणां पत्ताङ्गीकरणस्य क्षमता निर्मितवती अस्ति तथा च 2 सेकेण्ड्-मध्ये हार्डवेयर-दोषाणां पत्ताङ्गीकरणस्य क्षमता निर्मितवती अस्ति बहु-स्थानम् बहु-क्रियाकलापं च 6 सेकेण्ड्-अन्तर्गतं gaussdb वितरित-दत्तांशकोश-विफलता-रहित-स्विचिंग्-सहितं मिलित्वा, मेघे वित्तीय-श्रेणी-उच्च-उपलब्धतायाः पञ्च नव-निर्माणम्।
सुलभं संचालनं अनुरक्षणं च : १.समाधानस्य उद्देश्यं भवति यत् १ मिनिट् मध्ये आविष्कारः, ५ निमेषेषु सीमांकनं, १० मिनिट् मध्ये च पुनर्प्राप्तिः, सॉफ्टवेयर-हार्डवेयरयोः बाधाः भङ्ग्य, अनुप्रयोगेभ्यः, मेघसेवाभ्यः, क्लाउड्-मञ्चेभ्यः हार्डवेयर-पर्यन्तं सर्वेषु लिङ्केषु दोषाणां आविष्कारः, सेकेण्ड्-मात्रेषु प्रभावानां विश्लेषणं च तथा पूर्ण-लिङ्क-निरीक्षणीयतां प्राप्तुं अभियांत्रिकी, अज्ञातजोखिमानां खननं भवति, प्रणालीदुर्बलताः चिह्निताः भवन्ति, प्रणाल्याः लचीलापनं च निरन्तरं सुधरति ।
अधिकं चपलः : १.पारम्परिककेन्द्रीकृतवास्तुकलायां तुलने, मेजबानस्य उपरि मेघः संसाधनानाम् गतिशीलप्रबन्धनं लोचदारं समयनिर्धारणं च साक्षात्कर्तुं शक्नोति यदा huawei cloud सॉफ्टवेयरविकासनिर्माणपङ्क्तौ codearts इत्यनेन सह संयोजितः भवति तदा एप्लिकेशनविकासदक्षतां बहुधा सुधारयितुम् अर्हति तथा च व्यापारं अधिकं चपलं कर्तुं शक्नोति। तस्मिन् एव काले हुवावे इत्यनेन ऑपरेटिंग् सिस्टम् इत्यस्य in-situ अदृश्य उन्नयनप्रौद्योगिक्याः अग्रणीः अपि अभवत् उन्नयनप्रक्रियायां वर्चुअल् मशीनानां प्रवासनस्य आवश्यकता नास्ति तथा च बैच समानान्तर उन्नयनस्य समर्थनं करोति सहस्रस्तरीयहोस्ट् नोड्स इत्यस्य उन्नयनसमयः दर्जनशः लघुः भवति दिनानां पञ्चघण्टानां अन्तः यावत्, मञ्चविकासस्य कार्यक्षमतायाः महतीं सुधारं करोति ।
अस्मिन् समये विमोचितं होस्ट् मेघसमाधानं पारम्परिकसमाधानस्य सरलं प्रतिस्थापनं न भवति, अपितु मूलप्रणाल्याः प्रौद्योगिकी नवीनता अनुभवसुधारः च अस्ति
झाङ्ग पिङ्गन् अवदत् यत् -"हुवावे क्लाउड् चीनदेशस्य अनेकैः बङ्कैः सह कोरव्यापारं होस्ट् सिस्टम् तः क्लाउड् प्रति स्थानान्तरयितुं कोरव्यापारस्य आधुनिकीकरणं च त्वरितुं कार्यं कुर्वन् अस्ति। सम्प्रति चीनदेशस्य अधिकांशः बङ्काः क्लाउड् इत्यत्र नूतनं कोरं निर्मातुं हुवावे इत्यस्य चयनं कुर्वन्ति।
चीन एवरब्राइट् बैंकेन हुवावे क्लाउड् स्टैक् इत्यनेन सह मिलित्वा क्लाउड् तथा हार्डवेयर सहकार्यस्य गहनतया ट्यूनिङ्गद्वारा प्रमुखव्यापारप्रणालीनां कार्यप्रदर्शने सफलतया सुधारः कृतः। ऋणं, भुक्तिः, निक्षेपः इत्यादयः वर्तमानाः मूलव्यापाराः शीघ्रमेव मेघ-देशीय-मञ्चेषु प्रवासिताः भविष्यन्ति, येन वित्तीयक्षेत्रे मेघे नवीनतायाः गतिः त्वरिता भविष्यति
तियानजिन् बिन्हाई ग्रामीण वाणिज्यिकबैङ्केन हुवावे इत्यस्य क्लाउड् मञ्चस्य iaas, paas, daas इत्यस्य त्रिस्तरीयक्षमतां एकीकृत्य आधुनिककोरप्रणाली आर्किटेक्चरं निर्मातुं, विविधं चपलव्यापारविकासं परिनियोजनं च प्राप्तुं, अनुप्रयोगविकासं प्रक्षेपणं च लघुकरणाय हुवावे इत्यस्य होस्ट् क्लाउड् समाधानं चयनितम् cycle to a few गतसप्ताहे मूलव्यापारस्य समग्ररूपेण प्रति सेकण्ड् लेनदेनस्य संख्या (tps) २० गुणा वर्धिता।
"मेघः सर्वत्र भवतु, बुद्धिः सर्वत्र भवतु, संयुक्तरूपेण च बुद्धिमान् जगतः कृते मेघाधारं निर्मायताम्" इति हुवावे मेघस्य दृष्टिः, मिशनं च अस्ति हुवावे क्लाउड् "सर्वं सेवा अस्ति" इति कार्यान्वितं करोति तथा च ग्राहकैः भागिनैः सह कठिनतां दूरीकर्तुं, क्लाउड् होस्टिंग् प्रक्रियां त्वरयितुं, व्यापकं क्लाउडीकरणं प्राप्तुं, व्यापकबुद्धिपर्यन्तं गन्तुं च दृढतया कार्यं करिष्यति
प्रतिवेदन/प्रतिक्रिया