समाचारं

सीमापारं विशालाः ई-वाणिज्यकम्पनयः सेकेण्ड्-मात्रेषु सीमाशुल्कं कथं स्वच्छं कर्तुं शक्नुवन्ति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्किङ्ग्-दत्तांशगणनानुसारं .अस्मिन् वर्षे प्रथमाष्टमासेषु देशस्य बन्दरगाहेषु कुलम् प्रायः ५ अर्बं घोषणाः कृताः, यत्र औसतेन प्रतिमासं ६० कोटिभ्यः अधिकाः घोषणाः, प्रतिदिनं च २ कोटिभ्यः अधिकाः घोषणाः, प्रायः २ क्रमाधिकाः तस्मिन् एव काले दाखिलानां सीमाशुल्कघोषणानां संख्यायाः अपेक्षया। विशेषतः अस्मिन् वर्षे "६१८" प्रचारस्य समये बाह्यजालस्य आयातनिर्यातव्यवस्थायाः अधिकतमप्रक्रियावेगः ८५,००० मतं/निमेषं यावत् अभवत् ।

अङ्कीयव्यापारस्य विशिष्टप्रतिनिधित्वेन सीमापार-ई-वाणिज्यस्य "सूचनाकरणं, क्षणिकता, सामूहिकमात्राकरणं, विखण्डनं, गोपनं च" इति लक्षणं भवति, येषु जनमात्राकरणस्य लक्षणं विशेषतया प्रमुखं भवति

सीमाशुल्कनिष्कासनं सुनिश्चित्य विशालदत्तांशैः महत् दबावः आगतवान्, यथा यथा व्यापारस्य विकासः निरन्तरं भवति तथा तथा दबावः वर्धते । आँकडानां प्रणालीनां च सुचारुरूपेण संचालनं प्रसारणं च कथं सुनिश्चितं कर्तव्यं इति विदेशीयव्यापारस्य उच्चगुणवत्तायुक्तविकासस्य आधारः अस्ति, तथा च सीमाशुल्कपरिवेक्षणस्य व्यापारसुधारस्य च महत्त्वपूर्णः भागः अस्ति

अन्तिमेषु वर्षेषु देशे सर्वत्र सीमाशुल्केन डिजिटलरूपान्तरणं बुद्धिमान् उन्नयनं च प्रवर्धितम्, स्मार्ट सीमाशुल्कस्य निर्माणं च त्वरितम् अभवत् वर्तमान समये सीमाशुल्कसामान्यप्रशासनेन स्मार्ट सीमाशुल्कनिर्माणस्य समग्रयोजना प्रचारयोजना च सम्पन्नवती, प्रारम्भे च स्मार्ट सीमाशुल्कस्य "चत्वारि किरणाः अष्टस्तम्भाः च" निर्मिताः, येन "चतुः पूर्णाः" इति समग्ररूपरेखा निर्मितवती षट् आधुनिकीकरणानि", "पञ्च मञ्चाः" "त्रीणि तन्त्राणि" च । तेषु "पञ्चमञ्चेषु" आधारभूतसंरचनामञ्चः, अनुप्रयोगसमर्थनमञ्चः, बृहत्दत्तांशविश्लेषणमञ्चः, व्यावसायिकसहकार्यमञ्चः, निगरानीय-आज्ञा-मञ्चः च सन्ति

"देशे सर्वत्र सीमाशुल्कं क्रमेण सीमापारं ई-वाणिज्यप्रणालीनां उन्नयनार्थं एतान् परिणामान् प्रयोजयति।" held in jiujiang city, jiangxi province, the customs सामान्यप्रशासनस्य प्रभारी सम्बन्धितव्यक्तिः अवदत्।

रिपोर्ट्-अनुसारं सीमाशुल्क-विज्ञान-प्रौद्योगिकी-विभागेन वास्तविक-समय-निरीक्षणं सुदृढं कर्तुं तथा च असामान्य-दस्तावेजानां निष्कासनं शीघ्रं स्मरणं कर्तुं वितरण-चैनेल्-कृते एकीकृत-निरीक्षण-विश्लेषण-मञ्चस्य स्थापनायै बृहत्-आँकडा-विश्लेषण-मञ्चस्य उपयोगः कृतः अनुप्रयोगसमर्थनमञ्चस्य माध्यमेन व्यवहारस्य प्रामाणिकतायाः पुष्ट्यर्थं परिचयसूचनासत्यापनमॉड्यूल् विकसितम् । अग्रिमे चरणे सीमाशुल्कविज्ञानप्रौद्योगिकीविभागः सीमापारप्रणालीहार्डवेयरवातावरणस्य अधिकं उन्नयनार्थं तथा च प्रणाल्याः प्रसंस्करणक्षमतायां स्थिरतायां च सुधारं कर्तुं आधारभूतसंरचनामञ्चस्य उपयोगं करिष्यति।

सीमापारं ई-वाणिज्यस्य क्षेत्रे सीमाशुल्कविज्ञानप्रौद्योगिकीविभागेन अनेके नवीनप्रयासाः कृताः, यथा भुगतानसूचनासत्यापनं, परिचयसूचनासत्यापनं, रसदसूचनासत्यापनं, तथैव करबिलानां इलेक्ट्रॉनिकभुगतानं, करस्य इलेक्ट्रॉनिकमुद्रणं च बिलम् । अपेक्षा अस्ति यत् अस्मिन् वर्षे समाप्तेः पूर्वं सीमाशुल्कविज्ञानप्रौद्योगिकीविभागः सीमापार-ई-वाणिज्यनिर्यातव्यवस्थायाः प्रकटप्रणाल्याः च मध्ये स्वचालितं डॉकिंग्-कार्यं प्रारभते यत् दस्तावेजविमोचनं प्रकटसत्यापनं च मध्ये सम्बद्धतां प्राप्तुं, संख्यां न्यूनीकरोति उद्यमानाम् कार्याणि, तथा च स्थले सीमाशुल्क-अधिकारिणां संचालनस्य सुविधां कुर्वन्ति ।

स्मार्ट कस्टमस्य निर्माणं अवसररूपेण गृहीत्वा, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-उपार्जनानां पूर्ण-उपयोगस्य आधारेण च, प्रमुख-प्रचार-कालस्य मध्ये तनाव-परीक्षणं, तकनीकी-समर्थनं च संयुक्तरूपेण कर्तुं प्रासंगिकविभागाः सहकार्यं कृतवन्तः सीमाशुल्क विज्ञानं प्रौद्योगिकीविभागेन सीमापार-ई-वाणिज्य सीमाशुल्क-निष्कासन-प्रणालीं अधिकं उन्नयनं अनुकूलितं च कृत्वा, तकनीकी-सञ्चालन-रक्षण-गारण्टी-प्रणालीं सुदृढं कृत्वा, जोखिम-प्रबन्धनं नियन्त्रणं च सुदृढं कृत्वा, सीमापार-ई- "६१८" इत्यादिषु प्रमुखप्रचारेषु वाणिज्य सीमाशुल्कनिकासी ।

"बहुवर्षेभ्यः वयं वार्षिकप्रचारात् पूर्वं सीमापार-ई-वाणिज्य-पूर्ण-लिङ्क-तनावपरीक्षणं कर्तुं आग्रहं कृतवन्तः, यत् उच्च-समवर्ती-बृहत्-यातायात-स्थितौ सीमापार-ई-वाणिज्य-व्यापारस्य स्थिरतां विश्वसनीयतां च सुनिश्चित्य ." गुआंगझौ सीमाशुल्कविज्ञानप्रौद्योगिकीविभागस्य उपखण्डेन चाङ्ग जेङ्गकोङ्ग इत्यनेन उक्तं यत् तनावपरीक्षणं करणं प्रणाल्याः स्थिरतायाः लचीलापनस्य च परीक्षणार्थं प्रभावी साधनम् अस्ति, आपत्कालेषु पर्याप्ततया सज्जतां कर्तुं च शक्नोति।

“प्रत्येकस्य प्रमुखस्य प्रचारस्य पूर्वं सीमाशुल्कविज्ञानं प्रौद्योगिकीविभागः कम्पनीयाः प्रचारक्रियाकलापव्यवस्थां अवगन्तुं, कुलव्यापारमात्रायाः अनुमानं कर्तुं, प्रचारक्रियाकलापस्य समये कम्पनीयाः सूचीपुशमात्रायाः केन्द्रीकृतपुशसमयस्य च विषये अधिकं ज्ञातुं बृहत् ई-वाणिज्यकम्पनीभिः सक्रियरूपेण सम्पर्कं करिष्यति, and study and predict cross-border व्यापारप्रवाहस्य प्रवृत्तिः चरमस्थाने अस्ति" इति कैनिआओ समूहस्य वैश्विकआयातआपूर्तिशृङ्खलायाः सीमाशुल्ककार्यनिदेशकः यू पेङ्गचेङ्गः अवदत्।

सीमापार ई-वाणिज्यप्रवर्धनस्य समये व्यावसायिकशिखरं दृष्ट्वा सीमाशुल्कविज्ञानप्रौद्योगिकीविभागेन प्रणाल्याः प्रमुखप्रक्रियालिङ्केषु यथा आँकडाघोषणा तथा आँकडाविनिमयः, सुदृढीकरणं च कर्तुं प्रमुखं तकनीकीसमर्थनदलं स्थापितं 7×24 घण्टानां कर्तव्यस्य संचालनस्य च निरीक्षणं, तथा च प्रणालीसञ्चालनस्थितिनिरीक्षणं पूर्वचेतावनी च सुदृढां करोति, व्यावसायिकविभागैः ई-वाणिज्यमञ्चकम्पनीभिः च सह वास्तविकसमयसम्बन्धं, सम्पूर्णप्रक्रियायां सुचारुतया कुशलतया च प्रणालीसञ्चालनं सुनिश्चितं करोति।

स्रोतः आर्थिक दैनिक

लेखकः गु यांग

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया