समाचारं

चीनदेशस्य हाङ्गकाङ्ग-नगरे एकवर्षे एव टेनिस्-इतिहासस्य निर्माणं कृत्वा हुआङ्ग-जेलिन्-इत्यनेन शोकं कृतम् यत् विदेशं गत्वा प्रशिक्षणं, स्पर्धां च एतावत् महत्त्वपूर्णम् इति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य हाङ्गझौ ओपन-क्रीडायाः द्वितीयपक्षे २० सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य किशोरः हुआङ्ग-जेलिन्-इत्यनेन द्वौ सेट्-बिन्दुद्वयं त्यक्त्वा प्रतियोगितायाः चतुर्थ-क्रमाङ्कस्य बीज-क्रीडकेन ब्रैण्डन् नाकाजिमा-इत्यनेन ७-६, ६-७, १-६ इति स्कोरेन विपर्ययः कृतः
यद्यपि सः क्वार्टर् फाइनल-क्रीडां त्यक्तवान् तथापि २००४ तमे वर्षे जन्म प्राप्य युवा क्रीडकः एकं सफलतां प्राप्तवान् । क्वालिफाइंग-परिक्रमे जिओ लिनाङ्ग-टेरिगेले-योः पराजयं कृत्वा सः प्रथमवारं क्वालिफाइंग-परिक्रमेण भ्रमणस्य मुख्य-अङ्के आसनं प्राप्तवान् ततः सः वु यिबिङ्ग्-सङ्घस्य सम्मुखीभूय स्वस्य करियरस्य प्रथमं मुख्यं ड्रॉ-क्रीडायां विजयं प्राप्तवान्
गतवर्षे हाङ्गझौ एशिया-क्रीडायां हुआङ्ग् जेलिन् क्वार्टर्-फायनल्-क्रीडायां प्रवेशं कृतवान् । हङ्गझौ-नगरस्य क्रमशः यात्राद्वये हुआङ्ग-जेलिन् उत्कृष्टं प्रदर्शनं कृतवान् सः हाङ्गझौ-नगरस्य प्रशंसाम् अपि अकरोत् - "अहं स्पर्धां कर्तुं हाङ्गझौ-नगरं प्रत्यागत्य अतीव प्रसन्नः अस्मि । अत्र बहवः उग्राः तीव्राः च स्पर्धाः अनुभविताः । अहं गतवर्षात् एशिया-क्रीडायां क्रीडितः अस्मि ।" .मम हाङ्गझौ-नगरस्य अस्य स्थलस्य च अतीव उत्तमः धारणा अस्ति, तथा च एतत् प्रथमवारं यत् हाङ्गझौ-नगरे एटीपी-भ्रमणस्य आयोजनं कृतम् अस्ति इति मम विचारेण आयोजनं अतीव व्यावसायिकरूपेण सम्यक् च आयोजितम् आसीत्।”.
हुआङ्ग जेलिन् इत्यस्य टेनिस्-क्रीडायाः सह सम्बन्धः तस्य भगिन्याः कृते एव उद्भूतः । यात्रा बाल्यकाले एव विक्टोरिया-उद्याने आरब्धा, यत्र मम भगिनी मुख्यभूमितः व्यावसायिकप्रशिक्षकात् टेनिस्-क्रीडां शिक्षितवती । एकस्मिन् दिने तस्य भगिनी व्याधिकारणात् प्रशिक्षणं गन्तुं असमर्था अभवत्, तस्मात् मातापितरौ तस्याः स्थाने कक्षायां गन्तुं सूचितवन्तौ । "तदा अहं केवलं पञ्चवर्षीयः आसम्, तथैव आरब्धवान्। पश्चात् मम मातापितरौ चिन्तितवन्तौ यत् अहं किञ्चित् स्थूलः अस्मि, स्वास्थ्याय अधिकं व्यायामस्य आवश्यकता अस्ति, अतः अहं टेनिस् क्रीडितुं चितवान्।
बाल्यकालात् एव हुआङ्ग् जेलिन् अद्भुतप्रतिभां प्रदर्शितवान् matches." channel." परन्तु महामारीकारणात् तस्य प्रशिक्षकः पुनः पाठयितुं न शक्नोति, सः च चिरकालं यावत् न क्रीडितः । तदनन्तरं हुआङ्ग जेलिन् नाडाल् टेनिस् विद्यालये प्रशिक्षणस्य अवसरं प्राप्य स्वप्नस्य अनुसरणं कुर्वन् आसीत् ।
नडाल् ऑनलाइन स्कूल् इत्यस्मिन् एषः अनुभवः हुआङ्ग जेलिन् इत्यस्य तीव्रवृद्धेः प्रमुखः मोक्षबिन्दुः अभवत् । सः गभीरभावेन अवदत् यत् विदेशेषु प्रशिक्षणं स्पर्धा च तस्य कृते महत् महत्त्वम् अस्ति। "यद्यपि हाङ्गकाङ्ग-देशे मुख्यभूमि-देशे च बहवः उत्कृष्टाः क्रीडकाः सन्ति तथापि वास्तवतः भिन्न-भिन्न-शैल्याः विदेशीयाः क्रीडकाः अत्यधिकाः सन्ति । एतेन अहं अभ्यासं निरन्तरं कर्तुं शक्नोमि, विजयस्य वा हारस्य वा अवसरं ददाति, तस्य कृते च बहवः भिन्नाः अवसराः स्पर्धाः च सन्ति myself to grow.यदि अहं भविष्ये गन्तुम् इच्छामि करियरस्य कृते भवन्तः बहिः गत्वा स्पर्धां कर्तुं अर्हन्ति।”
अस्मिन् वर्षे आरम्भे एटीपी हाङ्गकाङ्ग-स्थानके स्थानीयः खिलाडी हुआङ्ग-जेलिन् मुख्य-ड्रा-वाइल्ड्-कार्ड्-इत्यनेन स्वस्य व्यावसायिक-भ्रमणस्य मुख्य-ड्रॉ-पदार्पणं कृतवान् तस्मिन् समये तस्य विश्व-क्रमाङ्कनं २५०-तः बहिः एव आसीत् मियामीमास्टर्स्-क्रीडायाः अनन्तरं हुआङ्ग् जेलिन् एटीपी-मास्टर्स्-क्रीडायां प्रवेशं प्राप्तवान् प्रथमः हाङ्गकाङ्ग-क्रीडकः अभवत् । हाङ्गझौ-नगरे १९७२ तमे वर्षे अनन्तरं एटीपी-भ्रमणस्य मुख्य-अङ्क-विजयं प्राप्तवान् प्रथमः हाङ्गकाङ्ग-क्रीडकः अपि अभवत् ।
अधुना तस्य विश्वक्रमाङ्कनं १३७ तमे स्थानं प्राप्तम् अस्ति । भविष्यस्य टेनिस् योजनानां विषये सः मन्यते यत् प्रत्येकं क्रीडकः विश्वे प्रथमक्रमाङ्कं प्राप्तुम् इच्छति, परन्तु तस्य अल्पकालिकं लक्ष्यं अस्मिन् वर्षे न्यू फोर्स-अन्तिम-क्रीडायां प्राप्तुं प्रयत्नः करणीयः अस्ति तथा च वर्षस्य समाप्तेः पूर्वं विश्व-क्रमाङ्कनस्य शीर्ष-शत-स्थानेषु प्रवेशं कर्तुं प्रयत्नः करणीयः | the year." यावत् अहं शीर्ष-शत-मध्ये प्रवेशं कर्तुं शक्नोमि तावत् अहं आगामिवर्षे ग्राण्डस्लैम्-मुख्य-अङ्के प्रत्यक्षतया भागं ग्रहीतुं शक्नोमि।"
लेखकः वू युलुन्
पाठः अस्माकं संवाददाता/वु युलुन् चित्रम् : आयोजनसम्पादकः गु मियाओ सम्पादकः शेन् लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया