समाचारं

सः ताडितः मृतः अभवत्, बहवः जनाः अपि वदन्ति स्म

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० तमे स्थानीयसमये अपराह्णे लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरे विस्फोटाः श्रूयन्ते स्म, इजरायल-सैन्येन च लक्षित-हत्या-कार्यक्रमाः आरब्धाः इति उक्तम् २१ तमे दिनाङ्के प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-आक्रमणे तस्य वरिष्ठ-सेनापतिः मृतः इति पुष्टिं कृत्वा मृत्युपत्रं प्रकाशितवान् ।
इजरायल-रक्षा-सेना २० दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवती यत् तस्मिन् दिने लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल-सेना लक्षित-हत्या-कार्यक्रमं कृतवती, इजरायल-गुप्तचर-विभागस्य साहाय्येन च इब्राहिम-इत्यस्य वधं कृतवती इति लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः वरिष्ठः सेनापतिः एगुइलः ।
वक्तव्ये उक्तं यत् इब्राहिम अकिल् हिजबुलस्य अभिजातसशस्त्रसेनायाः प्रमुखः अस्ति सः २००४ तमे वर्षात् लेबनानस्य हिजबुलस्य सशस्त्रसैन्यकार्यक्रमस्य प्रमुखरूपेण कार्यं कृतवान् अस्ति तथा च इजरायलविरुद्धेषु अनेकेषु आक्रमणेषु योजनां कृतवान् भागं च गृहीतवान् उत्तर-इजरायल-देशे हिज्बुल-सङ्घस्य सैन्य-आक्रमणस्य सज्जतायाः अपि उत्तरदायी आसीत् । इजरायलसेना कथयति यत् अस्मिन् आक्रमणे रडवानस्य सैन्यस्य बहवः वरिष्ठाः सदस्याः सेनापतयः च मृताः।
वायुप्रहारस्य अनन्तरं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन संक्षिप्तं वक्तव्यं प्रकाशितं यत् इजरायलस्य लक्ष्यं स्पष्टं, कार्यस्य उद्देश्यं च स्वयमेव स्पष्टम् इति।
इजरायल-माध्यमानां मतं यत् अकिल्-मृत्युः हिज्बुल-सङ्घस्य सैन्य-कमाण्डस्य, संगठनात्मक-व्यवस्थायाः च अन्यः "विशालः आघातः" अस्ति ।
२० दिनाङ्के सायं हमास-सङ्घः तस्मिन् दिने लेबनान-देशस्य बेरुट्-नगरस्य दक्षिण-उपनगरे इजरायल-सेनायाः आक्रमणस्य निन्दां कृत्वा वक्तव्यं प्रकाशितवान् हमास-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् इजरायल-आक्रमणं लेबनान-देशस्य सार्वभौमत्वस्य उल्लङ्घनं कृतवान्, “इजरायल-आक्रामकतायाः वर्धनम्” च अस्ति ।
लेबनानदेशस्य बेरूट्-नगरस्य दक्षिण-उपनगरेषु इजरायल-सैनिकैः आक्रमणं कृतम्
सीरियादेशस्य विदेशमन्त्रालयेन अपि एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य आक्रामकव्यवहारस्य परिणामेण बहवः जनाः मृताः, बहूनां निर्दोषानां नागरिकानां च चोटः अभवत्, सीरियादेशः इजरायलस्य आक्रमणस्य निन्दां कृतवान्, लेबनानदेशे इजरायलस्य निरन्तरं आक्रमणं गम्भीरं खतराम् उत्पद्यते इति क्षेत्रीयसुरक्षां प्रति। इजरायलसेनायाः आक्रमणानि कर्तुं सैन्यं राजनैतिकं च समर्थनं दत्तवन्तः इति संयुक्तराज्यसंस्थायाः, पाश्चात्यदेशानां च घोरः निन्दा अपि वक्तव्ये कृतः
तस्मिन् एव दिने संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता अवदत् यत् लेबनान-इजरायल-अस्थायीसीमायाः "नीलरेखा"-क्षेत्रे स्थितिविकासस्य विषये संयुक्तराष्ट्रसङ्घः अतीव चिन्तितः अस्ति, यत्र यत् आक्रमणं जातम् तस्मिन् दिने लेबनानराजधानी बेरूतस्य दक्षिणे उपनगरे । संयुक्तराष्ट्रसङ्घः द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं, तत्क्षणमेव तनावान् न्यूनीकर्तुं, सुरक्षापरिषदः संकल्पं १७०१ कार्यान्वितुं च आह्वयति
स्रोत |.सीसीटीवी सैन्य व्यापक सीसीटीवी-4 "ग्लोबल टुडे"।
प्रतिवेदन/प्रतिक्रिया