समाचारं

"उलान् मुकी चीन-फिलिप्पिन्-सांस्कृतिकस्थानकं प्रति गच्छति" इति कार्यक्रमः मनिलानगरे आयोजितः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मनिला, २० सितम्बर (रिपोर्टर नी जिओयाङ्ग) "उलान मुकी चीन-फिलिपीन सांस्कृतिकस्थानके प्रवेशः" इति कार्यक्रमः २० दिनाङ्के फिलिपिन्सस्य राजधानी मनिलानगरे आयोजितः। चीनस्य आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य वुलान मुकीनगरस्य कलाकाराः ललितनृत्यैः, उच्चैः गायनैः, मोरिन्-वेलायाः सुरीलध्वनिभिः च मंगोलिया-देशस्य खानाबदोशसंस्कृतेः प्रदर्शनं कृतवन्तः, येन समकालीन-चीनस्य जातीय-अल्पसंख्याकानां विकासस्य नूतनरूपं वातावरणं च दर्शितम्

फिलिपिन्सदेशे चीनदेशस्य राजदूतः हुआङ्ग ज़िलियनः स्वस्य उद्घाटनभाषणे अवदत् यत् अन्तिमेषु वर्षेषु आन्तरिकमङ्गोलिया पारिस्थितिकीप्राथमिकतायाः हरितविकासस्य च अवधारणायाः अनुसरणं कृतवान् अस्ति तथा च अन्तर्देशीय एशिया-यूरोपयोः उद्घाटनस्य समृद्धसीमा अभवत्। इदं "चीन-फिलिपिन्स् सांस्कृतिकस्थानकम्" इति कार्यक्रमः विशाले सुन्दरे च आन्तरिकमङ्गोलिया-प्रेयरी-क्षेत्रे केन्द्रितः अस्ति, यत् अधिकान् फिलिपिन्स्-जनाः चीनस्य बहुजातीयसंस्कृतेः आकर्षणस्य प्रशंसाम् कर्तुं, रङ्गिणः चीनस्य अवलोकनं कर्तुं, अद्वितीय-रीतिरिवाजानां आनन्दं च लब्धुं शक्नुवन्ति इति आशां कुर्वन् अस्ति

आन्तरिकमङ्गोलिया साहित्यिककलावृत्तसङ्घस्य आदानप्रदानसमूहस्य प्रमुखः यी रुलेतुः स्वभाषणे अवदत् यत् "उलान् मुकी" इत्यस्य अर्थः मंगोलियाभाषायां "लालकलिकाः" चीनीभाषायां च "लालसाहित्यिकलघुअश्वसेना" इति अहं मन्ये यत् अस्य आयोजनस्य माध्यमेन अधिकाः जनाः वुलान् मुकी इत्यस्य समकालीनशैलीं, चीनस्य सीमासु समृद्धाः जातीय-रीतिरिवाजाः, चीनस्य उत्तम-पारम्परिक-संस्कृतेः अनन्त-आकर्षणं च अनुभवितुं शक्नुवन्ति |.

अयं कार्यक्रमः फिलिपिन्स्-देशे चीन-दूतावासः, चीन-साहित्य-कला-वृत्त-सङ्घः, फिलिपिन्स्-देशस्य फिलिपिन्स्-चीन-सङ्घः च संयुक्तरूपेण प्रायोजितः, तथा च आन्तरिक-मङ्गोलिया-साहित्य-कला-वृत्त-सङ्घस्य आतिथ्यं कृतवान् फिलिपिन्स्-देशस्य विदेशकार्याणां उपमन्त्री डी वेगा, चीनदेशं प्रति व्यापार-निवेश-पर्यटन-विषये फिलिपिन्स्-देशस्य राष्ट्रपतिस्य विशेषदूतः जू-झिजुन्, फिलिपिन्स्-चीनी-सङ्घस्य अध्यक्षः कै योङ्गनिङ्ग् इत्यादयः सर्वेषां वर्गानां जनाः उपस्थिताः आसन् घटना। आयोजनस्थले "आन्तरिकमङ्गोलियायाः प्रभावः" इति विषये छायाचित्रप्रदर्शनी अपि आयोजिता आसीत् ।

"चीन-फिलिपिन्स् सांस्कृतिकस्थानकम्" इति कार्यक्रमस्य आरम्भः २०२२ तमस्य वर्षस्य आरम्भे अभवत् ।अधुना दक्षिणी फुजियासंस्कृतिः, वुयुए संस्कृतिः, मध्यमैदानीसंस्कृतिः च इत्यादिभिः विषयैः सह १० सांस्कृतिकक्रियाकलापाः आयोजिताः, येषु चीनीयसभ्यतायाः सौन्दर्यं बहुविधपरिमाणेषु प्रस्तुतं भवति तथा च ततः विस्तृतः दृष्टिकोणः ।

प्रतिवेदन/प्रतिक्रिया