समाचारं

फलोद्याननिर्देशकः - परिवारस्य सदस्याः “पशवः” इव कर्षिताः आसन् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पशुवत् कर्षितः सन्" इति १९ सेप्टेम्बर् दिनाङ्के संवाददातृभिः सह साक्षात्कारे जिया के तदा स्मरणं कृतवान् यत् सः तदा अतीव निराशः आसीत् । सः अवदत् यत् पञ्चमासात् पूर्वं सः दिवसः तस्य परिवारस्य कृते दुःस्वप्नः आसीत् यतः तस्य ओपेरा-उद्यानं ध्वस्तं जातम्, तस्मात् परिवारे चत्वारि महिलाः वृद्धाः च ये प्रमाणानि वीडियोटेप् कर्तुं अग्रे आगतवन्तः, ते पङ्के अधः धक्काय तेषां मोबाईल-फोनाः अपहृताः।

जिया के हेनान् प्रान्तस्य ये काउण्टीनगरस्य रेण्डियन-नगरे लिहुआ-मनोर्-नगरस्य प्रभारी व्यक्तिः अस्ति सः पञ्चवर्षपर्यन्तं ३० एकरपरिमितस्य नाशपातीवृक्षाणां लघुवृक्षाणां फलप्रदानां बृहत्वृक्षाणां वृद्धिं प्रतीक्षते स्म । तस्य फलवृक्षः राष्ट्रियहरितप्रमाणपत्रमपि प्राप्तवान् अस्ति, महाविद्यालयस्य छात्राणां उद्यमशीलतायाः आधारः च अभवत् ।

२० सितम्बर् दिनाङ्के पिंगडिंग्शान्-नगरस्य संयुक्त-अनुसन्धान-दलेन एकं सूचनां जारीकृतम् यत्, अद्यतने ऑनलाइन-रूपेण ज्ञापितानां क्षतिपूर्ति-मानकानां विषये विवादानाम् कारणेन "ये-मण्डले फल-उद्यानानां बलात् विध्वंसनस्य" प्रतिक्रियारूपेण पिंगडिंग्शान्-नगरीय-दल-समित्या, नगरपालिका-सर्वकारेण च तत्क्षणमेव क अनुशासननिरीक्षणआयोगेन प्राकृतिकसंसाधनआयोगेन च निर्मितेन समितिः योजना, कृषिः तथा ग्रामीणक्षेत्राणि, वानिकी, न्यायः अन्यविभागाः च सन्ति इति संयुक्तेन अन्वेषणदलेन व्यापकं अन्वेषणकार्यं कृतम्।

श्रेष्ठेन संयुक्तानुसन्धानदलेन निर्गतस्य प्रतिवेदनस्य विषये जिया के इत्यनेन साक्षात्कारे उक्तं यत्, "आशासे यत् उत्तमं परिणामं भविष्यति" इति।

कार्यकारी उप-काउण्टी-दण्डाधिकारी एकस्य दलस्य नेतृत्वं कृत्वा...

जिया के अवदत् यत्, "नाशपाती-उद्यानस्य माध्यमेन एकः मार्ग-प्रकल्पः तिर्यक् गच्छति, यस्य कृते तस्य फल-उद्यानस्य प्रायः ७ एकर्-भूमिः आवश्यकी भवति।" परन्तु सः, रेण्डियन-नगरसर्वकारः, ये-मण्डलसर्वकारः च क्षतिपूर्तिमानकानां विषये मतभेदं कृतवन्तः, ते च सम्झौतां कर्तुं असमर्थाः अभवन्

२०२३ तमस्य वर्षस्य जूनमासस्य १३ दिनाङ्के रेण्डियन-नगरस्य सर्वकारेण जिया के इत्यस्य फलोद्यानं प्रति सूचना जारीकृता, जिया के इत्यनेन ये काउण्टी न्यायालये प्रकरणं दातुं बीजिंग-नगरस्य वकिलः नियुक्तः । तदनन्तरं मुकदमस्य प्रतिक्रियायै न्यायालयं उद्घाटयितुं सूचनां प्राप्य रेण्डियन-नगरसर्वकारेण "सीमितसमयसफाईसूचना" निवृत्तेः निर्णयः कृतः