समाचारं

चाङ्गशापुलिसः लियू मौजी इत्यस्य हत्यायाः सूचनां दत्तवान् : घटनायाः पूर्वं लियू मौजी, तस्य परिवारः, संदिग्धद्वयस्य च मध्ये कोऽपि अन्तरक्रियाः न ज्ञाताः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के सायं चाङ्गशानगरपालिकाजनसुरक्षाब्यूरो तियानक्सिन् शाखायाः पुलिससूचनाप्रतिवेदनं जारीकृतम् : १९ सितम्बर् २०२४ दिनाङ्के प्रातः ९:३१ वादने चाङ्गशानगरपालिकजनसुरक्षाब्यूरो तियानक्सिन् शाखायाः पुलिसप्रतिवेदनं प्राप्तम् यत् एकः व्यक्तिः अस्ति इति भवन २, नम्बर १ चेंगनान् वेस्ट् रोड्, तियानक्सिन् मण्डलस्य १३ तमे तले त्रयः जनाः पतित्वा मृताः। जनसुरक्षाअङ्गाः शीघ्रमेव विशेषकार्यदलस्य स्थापनां कृत्वा प्रकरणस्य अन्वेषणार्थं सर्वप्रयत्नाः कृतवन्तः ।

प्रारम्भिकजागृतेः अनन्तरं पीडिता लियू मौजीए नामिका महिला, ५८ वर्षीयः, हुनान-नगरस्य लियान्युआन्-नगरस्य आसीत्, सा च चेंगनान्-वेस्ट्-रोड्-इत्यस्मिन् भवने २, नम्बर-१ मध्ये १३xx-कक्षे निवसति स्म

अपराधी संदिग्धः jiang mouhui, पुरुषः, 31 वर्षीयः, wukou town, pingjiang county, hunan province, पंजीकृतः, pingjiang county tianhao industrial co., ltd.२०१९ तः २०२२ पर्यन्तं सः अन्येषु प्रान्तेषु फर्निचरव्यापारे संलग्नः आसीत् अस्मिन् काले सः द्यूतं कर्तुं बहुवारं मकाऊ-नगरं गतः, तस्य ऋणं च १२ मिलियन युआन्-अधिकं ऋणं कृतवान् ।

संदिग्धः जियाङ्गः, पुरुषः, ३५ वर्षीयः, हुनान् प्रान्तस्य पिंगजियाङ्ग-मण्डलस्य वुकोउ-नगरे पंजीकृतनिवासः अस्ति ।

निगरानीय-वीडियानां समीक्षां कृत्वा साक्षिणां साक्षात्कारं कृत्वा प्रारम्भे निर्धारितं यत् -

  • १८ सितम्बर् दिनाङ्के १४:५७ वादने आपराधिकसंदिग्धौ जियाङ्ग मौहुई, जियाङ्ग मौ च चेङ्गनान् वेस्ट् रोड् इत्यत्र प्रथमक्रमाङ्कसमुदाये प्रवेशार्थं प्रवेशं कृतवन्तौ ।
  • १९ दिनाङ्के प्रातः ०:२७ वादने जियाङ्ग मौहुई, जियाङ्ग मौ च समुदायं त्यक्त्वा समुदायस्य विपरीतभागे होटेलस्य उपरितनतलस्य सोपानगृहे रात्रौ व्यतीतवन्तौ
  • ६:४९ तथा ७:०७ वादने जियाङ्ग हुई, जियाङ्ग च चेङ्गनन् वेस्ट् रोड् इत्यस्य भवनं २, नम्बर १, प्रविश्य १३ तमे तलस्य सोपानगृहे कूपं कृतवन्तौ ।यदा लियू मौजी गृहात् निर्गत्य द्वारं उद्घाटितवान् तदा जियाङ्ग मौहुई, जियाङ्ग मौजी च तं अपहृत्य छूरेण सह कक्षं प्रविष्टवन्तौ ।
  • परितः विडियो दर्शयति,९:१२ वादने लियू मौजी, जियाङ्ग मौ च एकस्मिन् एव समये बालकोनीतः पतितवन्तौ (बाल्कनीयां संघर्षस्य लेशाः आसन्) ।
  • ९:१७, ९.जियाङ्ग मौहुई पर्दौ ग्रन्थिं कृत्वा बालकोनीमध्ये खिडकीचतुष्कोणे बद्धवान् सः पर्दानां अधः स्खलितः १२ तलपर्यन्तं स्थलात् पलायितुं प्रयतमानोऽपि मृतः

स्थले एव अन्वेषणस्य अनन्तरं लियू मौजी इत्यस्य गृहे फर्निचरं वस्त्रं च व्यापकरूपेण पलटितम् अभवत्, ततः परं १३ तमे तलस्य सीढीगृहे द्वौ कृष्णवर्णीयौ पृष्ठपुटौ प्राप्तौ in the backpack. , रबरदस्तानानि, सरौता इत्यादयः अपराधसाधनाः।

अन्वेषणानन्तरं ९.अपराधात् पूर्वं लियू मौजी तस्य परिवारस्य च द्वयोः शङ्कितयोः मध्ये कोऽपि अन्तरक्रियाः न प्राप्ताः ।प्रकरणस्य अग्रे अन्वेषणं क्रियते।