समाचारं

आकस्मिक! सूचीबद्धकम्पनीकार्यकारिणः सामूहिकरूपेण राजीनामा ददति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-स्टॉक-एक्सचेंज-द्वारा सार्वजनिकरूपेण निन्दां कृत्वा अथवा नियामक-चेतावनी दत्तस्य अनन्तरं एसटी-शेङ्गटुन्-अध्यक्षः झाङ्ग-झेन्पेङ्ग्, राष्ट्रपतिः झोउ-जियान्जिन्, निदेशकः वेङ्ग-क्सिओङ्ग्, बोर्ड-सचिवः च ज़ौ-यापेङ्गः च अद्यैव सामूहिकरूपेण कम्पनीतः इस्तीफां दत्तवन्तः

अध्यक्षः, अध्यक्षः, सचिवः च एकस्मिन् एव समये राजीनामा दत्तवन्तः

एसटी शेङ्गतुन् इत्यनेन १९ सितम्बर् दिनाङ्के सायंकाले घोषितं यत् अद्यैव संचालकमण्डलाय कम्पनीयाः अध्यक्षः झाङ्ग जेनपेङ्गः, अध्यक्षः झोउ क्षियान्जिन्, निदेशकः वेङ्ग क्षियोङ्गः, बोर्डसचिवः च ज़ौ यापेङ्गः च लिखितरूपेण त्यागपत्रस्य प्रतिवेदनानि प्राप्तवन्तः।

कार्यसमायोजनस्य कारणात् झाङ्ग जेनपेङ्गः कम्पनीयाः ११ तमे निदेशकमण्डलस्य अध्यक्षः, निदेशकः, निदेशकमण्डलस्य रणनीतिकविकाससमितेः संयोजकः, लेखापरीक्षासमितेः सदस्यः, पर्यावरणीयसामाजिकशासनस्य अध्यक्षः च इति पदं त्यक्तुं आवेदनं कृतवान् ( esg) समितिः कम्पनी ज़ौ यापेङ्ग् इत्यनेन कम्पनीयाः ११ तमे संचालकमण्डलस्य सचिवत्वेन राजीनामा दातुं आवेदनं कृतम् ।

तस्मिन् एव काले एसटी शेङ्गतुन् इत्यनेन १९ सितम्बर् दिनाङ्के बोर्डस्य बैठकः आयोजिता, ततः "निदेशकानां त्यागपत्रस्य, निदेशकप्रत्याशिनां उपनिर्वाचनस्य च प्रस्तावः" इति समीक्षां कृत्वा अनुमोदनं कृतम् the board of directors nominated xiong bo, jin xin and long इत्येतौ द्वौ अपि कम्पनीयाः ११ तमे निदेशकमण्डलस्य गैर-स्वतन्त्रनिदेशकानां उम्मीदवारौ स्तः, तथा च जिन् ज़िन् कम्पनीयाः अध्यक्षत्वेन नियुक्तः भवति तथा च लिन् जू कम्पनीयाः बोर्डसचिवरूपेण नियुक्तः भवति

सार्वजनिकसूचनाः दर्शयति यत् एसटी शेङ्गतुन् १९९६ तमे वर्षे सूचीकृतः आसीत्, तस्य मुख्यालयः ज़ियामेन्-नगरे अस्ति । अस्मिन् वर्षे प्रथमार्धे एसटी शेङ्गतुन् इत्यस्य राजस्वं ११.४१४ अरब युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १.११८ अरब युआन् आसीत्, यत् वर्षे वर्षे ५२४.१४% वृद्धिः अभवत्

१९ सेप्टेम्बर् दिनाङ्के एसटी शेङ्गटुन् इत्यस्य शेयरमूल्यं ३.५४ युआन् इति मूल्ये समाप्तम्, यस्य विपण्यमूल्यं ११.१ अर्ब युआन् अभवत् ।

अद्यतने सार्वजनिकनिन्दा अथवा नियामकचेतावनी प्राप्ता

१३ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-जालस्थले "शेङ्गतुन्-खननसमूह-कम्पनी-लिमिटेडस्य सार्वजनिकनिन्दायाः निर्णयः तथा च उत्तरदायी प्रासंगिकव्यक्तिः" तथा च "शेङ्गतुन्-खननसमूह-कम्पनीयाः उत्तरदायीनां प्रासंगिकव्यक्तिनां पर्यवेक्षणस्य चेतावनीयाश्च निर्णयः" प्रकाशितः ., लिमिटेड.".

ज्ञातं यत् २०२१ तमस्य वर्षस्य डिसेम्बरमासात् २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं यदा एसटी शेङ्गटुन् प्रासंगिकग्राहकैः सह कोबाल्ट् हाइड्रोस्मेल्टिङ्ग् मध्यवर्ती उत्पादविक्रयव्यापारं कुर्वन् आसीत्, तदा प्रासंगिकग्राहकेभ्यः मालस्य वितरणं कृत्वा नियन्त्रणस्य पर्याप्तं स्थानान्तरणं विना राजस्वमान्यता इत्यादयः व्यवहाराः आसन् , यस्य परिणामः अस्ति यत् 2021 तमस्य वर्षस्य वार्षिकप्रतिवेदने परिचालन-आयस्य 359 मिलियन-युआन-अधिकं वर्णनं कृतम् अस्ति तथा च कुल-लाभस्य 194 मिलियन-युआन्-अतिरिक्तं कृतम्, यत् 2022 तमस्य वर्षस्य वार्षिकप्रतिवेदने परिचालन-आयस्य 84.149 मिलियन-रूप्यकाणां अतिरिक्तं वर्णितम् अस्ति युआन तथा कुललाभं 139 मिलियन युआन द्वारा न्यूनीकृत्य, वर्तमानकालखण्डे प्रकटितराशिस्य क्रमशः 0.33% तथा 18.20% भागं 2023 अर्धवार्षिकप्रतिवेदने परिचालन आयं 78.1883 मिलियन युआन द्वारा न्यूनीकृतं तथा कुललाभं 22.9569 मिलियन युआन द्वारा न्यूनीकृतम्; वर्तमानकालस्य प्रकटितराशिस्य क्रमशः ०.५९% तथा ५.२२% भागं भवति ।

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य २३ दिनाङ्के एसटी शेङ्गटुन् इत्यनेन "लेखादोषाणां सुधारणस्य घोषणा" जारीकृता, यत्र उपर्युक्तव्यापारप्रभावाः सम्मिलिताः प्रासंगिकाः आवधिकवित्तीयविवरणदत्तांशाः सम्यक् कृताः

उपर्युक्तानि उल्लङ्घनतथ्यानि परिस्थितयश्च दृष्ट्वा प्रासंगिकविनियमानाम् अनुसारं शङ्घाई-स्टॉक-एक्सचेंजेन तत्कालीनस्य अध्यक्षस्य राष्ट्रपतिस्य च झाङ्ग-झेन्पेङ्गस्य, तत्कालीनस्य अध्यक्षस्य चेन् डोङ्गस्य, तत्कालीनस्य वित्तीयनिदेशकस्य वेङ्ग-झियोङ्गस्य च, ततः च एस.टी.-शेङ्ग-तुन्-इत्यस्य सार्वजनिकरूपेण निन्दां कर्तुं निर्णयः कृतः राष्ट्रपतिः झोउ ज़ियान्जिन् तत्कालीनः स्वतन्त्रः निदेशकः लियू लुहुआ, रेन् ली, तू लिआण्डोङ्ग च, तत्कालीनौ उपाध्यक्षौ ज़ियोङ्ग बो तथा जिन् ज़िन्, तत्कालीनौ उपाध्यक्षौ बोर्डसचिवौ च ज़ौ यापेङ्ग्, तत्कालीनः बोर्डसचिवः लू लेले, तत्कालीनः राष्ट्रपतिसहायकाः वू यिकोङ्गः, तांग्बो च, ततः पर्यवेक्षकाः झाओ युलान्, झाङ्ग जिओहोङ्ग्, हुआङ्ग नामिन् च पर्यवेक्षकचेतावनी जारीकृतवन्तः ।

स्रोतः : चीनकोषसमाचारः, फुजियानव्यापारसमाचारः

प्रतिवेदन/प्रतिक्रिया