समाचारं

दलालीजोखिमनियन्त्रणसूचकगणनामानकाः नूतनसमायोजनानां आरम्भं कुर्वन्ति, आगामिवर्षे आधिकारिकतया कार्यान्विताः भविष्यन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनप्रतिभूतिनियामकआयोगात् २० सितम्बर् दिनाङ्के संवाददातारः ज्ञातवन्तः यत् चीनप्रतिभूतिनियामकआयोगेन अद्यैव "प्रतिभूतिकम्पनीनां जोखिमनियन्त्रणसूचकानाम् गणनायाः मानकविनियमाः" संशोधिताः, जारीकृताः, येषां आधिकारिकरूपेण १ जनवरी २०२५ दिनाङ्के कार्यान्विता भविष्यति

प्रतिभूति नियामक आयोग सूचना मानचित्र

चीनप्रतिभूतिनियामकआयोगस्य संस्थागतविभागस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् एतत् संशोधनं केन्द्रीयवित्तीयकार्यसम्मेलनस्य आवश्यकतानां कार्यान्वयनार्थं विशिष्टः उपायः अस्ति यत् पर्यवेक्षणं सुदृढं कर्तुं, जोखिमं निवारयितुं, उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं च भावनां च २०वीं सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् व्यापकरूपेण गभीरान् कृत्वा पर्यवेक्षणाभिमुखीकरणं चतुर्णां पक्षेषु प्रतिबिम्बयति।

प्रथमं व्यापकं कवरेजं प्रकाशयितुं भवति। प्रतिभूतिकम्पनीनां सर्वाणि व्यावसायिकक्रियाकलापाः जोखिमनियन्त्रणसूचकप्रतिबन्धानां व्याप्ते समाविष्टाः भविष्यन्ति, नवीनव्यापारेषु भागं गृह्णन्तः प्रतिभूतिकम्पनीनां कृते जोखिमनियन्त्रणसूचकानाम् गणनामानकाः स्पष्टीकृताः भविष्यन्ति, जोखिमनियन्त्रणसूचकव्यवस्थायाः पूर्णतायां सुधारः भविष्यति, तथा च व्यापकजोखिमप्रबन्धनस्य आधारः समेकितः भविष्यति।

द्वितीयं विवेकं कठोरताम् च प्रकाशयितुं । अभिनवव्यापाराणां उच्चजोखिमव्यापाराणां च कृते जोखिमनियन्त्रणसूचकगणनामानकान् सख्तीपूर्वकं निर्धारयन्तु यथा ओटीसीव्युत्पन्नं तथा गैर-मानकसंपत्तिप्रबन्धनं, पर्यवेक्षणं सुदृढं कुर्वन्तु, तथा च प्रतिभूतिकम्पनीनां मार्गदर्शनं कुर्वन्तु येन ते पूंजी-गहनस्य, व्यावसायिकस्य, स्थिरविकासस्य च मार्गं अनुसरन्ति।

तृतीयः जोखिमप्रबन्धनस्य सुदृढीकरणम् अस्ति । प्रतिभूतिकम्पनीनां जोखिमप्रबन्धनस्तरस्य आधारेण व्यावसायिकजोखिमलक्षणानाम् परिपक्वतामेलनस्य च आधारेण गणनामानकेषु तर्कसंगतरूपेण सुधारः भवति तथा च जोखिमनियन्त्रणसूचकानाम् वैज्ञानिकता, सटीकता, प्रभावशीलता च सुधारः भवति

चतुर्थं कार्यप्रदर्शनस्य प्रवर्धनम् । उच्चगुणवत्तायुक्तानां प्रतिभूतिकम्पनीनां कृते पूंजीस्थानं समुचितरूपेण उद्घाटयन्तु ये अनुरूपाः स्थिराः च सन्ति, प्रतिभूतिकम्पनीनां स्टॉकनिवेशस्य, बाजारनिर्माणस्य अन्यव्यापाराणां च जोखिमनियन्त्रणसूचकानाम् अनुकूलनं कुर्वन्तु, दीर्घकालीनमूल्यनिवेशाय पूर्णक्रीडां दातुं प्रतिभूतिकम्पनीनां अधिकं समर्थनं कुर्वन्तु , वास्तविक अर्थव्यवस्थायाः वित्तपोषणस्य सेवां कुर्वन्ति, तथा च निवासिनः धनप्रबन्धनस्य सेवां कुर्वन्ति इत्यादि कार्यात्मकभूमिका।

उद्योगस्य अन्तःस्थैः सूचितं यत् एतत् पुनरीक्षणं प्रतिबन्धात्मकं प्रतिबन्धात्मकं च अस्ति, जोखिमनियन्त्रणसूचकव्यवस्थायां सुधारं कृत्वा, एतत् प्रतिभूतिकम्पनीनां मार्गदर्शनं करिष्यति यत् ते व्यापकजोखिमप्रबन्धनस्य उपक्रमं प्रभावशीलतां च सुधारयितुम्, वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं कार्यं प्रवर्धयिष्यति तथा च निवासिनः धनप्रबन्धनम् , तथा च प्रतिभूतिकम्पनीनां महत्त्वं प्रतिबिम्बयति प्रमुखव्यापारेषु पूंजीबाधां सुदृढं कर्तुं, पर्यवेक्षणं कठिनं कर्तुं, शासनसुधारं च प्रतिभूतिउद्योगस्य उच्चगुणवत्तायुक्तविकासाय संस्थागतप्रतिश्रुतिं अधिकं समेकयिष्यति। (संवाददाता लियू युजिया तथा लियू हुई)