समाचारं

थाई बाह्ट् इत्यस्य प्रशंसा निरन्तरं भवति तथा च उद्योगः नियन्त्रणस्य आह्वानं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, सितम्बर् २०.२० दिनाङ्के थाई-माध्यमेन "बैङ्कॉक-पोस्ट्" इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं जून-मासस्य अन्ते थाई-बाथस्य मूल्यं निरन्तरं वर्धमानम् अस्ति, अमेरिकी-डॉलरस्य विरुद्धं थाई-बाथस्य विनिमय-दरः १० इत्येव वर्धितः अस्ति %, १९९७ तमे वर्षे वित्तीयसंकटस्य अनन्तरं सर्वाधिकं वृद्धिः ।

थाई बाथस्य निरन्तरता अतिशयेन च प्रशंसा पर्यटनं निर्यातविकासं च कष्टे स्थापयिष्यति इति अभ्यासकारिणः सम्बन्धितविभागेभ्यः थाई बाथस्य मूल्याङ्कनं निवारयितुं उपायान् कर्तुं आह्वयन्ति।

थाई उद्योगसङ्घस्य अध्यक्षा क्लीन् क्ले इत्यनेन दर्शितं यत् थाई बाथस्य अद्यतनं मूल्यवृद्धेः मुख्यकारणं फेडरल रिजर्वस्य तीव्रव्याजदरे कटौतीयाः कारणेन अमेरिकीडॉलरस्य निरन्तरं अवमूल्यनं भवति थाईलैण्डस्य अन्ये व्यापारिकसाझेदाराः थाई-बाथस्य अत्यधिकं मूल्याङ्कनं जातम्, यस्य परिणामेण थाईलैण्डदेशे निजीकम्पनीनां बहूनां संख्या अस्ति, विभागस्य उत्पादनं संचालनं च विपत्तौ वर्तते, न केवलं उत्पादनव्ययस्य वर्धनस्य निर्यातस्य परिमाणस्य न्यूनतायाः च दबावस्य सामनां कुर्वन्ति। निर्यातः थाईलैण्ड्-देशस्य आर्थिकविकासस्य महत्त्वपूर्णः भागः अस्ति, थाईलैण्ड्-देशस्य सकलराष्ट्रीयउत्पादस्य प्रायः ६०% भागः अस्ति । अतः थाई-बाथ-विनिमय-दरस्य स्थिरतां स्थापयितुं थाई-सर्वकारेण यथाशीघ्रं उपायाः करणीयाः सन्ति ।

थाईलैण्ड्देशस्य पर्यटनसङ्घः अवदत् यत् यद्यपि थाईलैण्डदेशं प्रति पर्यटकानाम् संख्या अद्यापि वृद्धिप्रवृत्तौ अस्ति तथापि थाई बाह्ट् इत्यस्य बलं पर्यटकानाम् शॉपिङ्ग् तथा होटेलव्ययम् अनिवार्यतया निपीडयिष्यति, येन पर्यटकानाम् उपभोगमनोविज्ञाने परिवर्तनं भविष्यति यदि थाई बाह्ट् निरन्तरं सुदृढं भवति, तस्य प्रभावः थाईलैण्ड्-देशं गच्छन्तीनां पर्यटकानाम् संख्यायां भवितुम् अर्हति ।

थाईलैण्ड्देशस्य वाणिज्यमन्त्री पिचाई, उपवित्तमन्त्री बो पु च थाईलैण्डस्य बाहट्-विनिमयदरं यथाशीघ्रं नियन्त्रयितुं उपायान् कर्तुं आग्रहं कृतवन्तौ इति अपेक्षा अस्ति यत् एषः विषयः थाईलैण्डस्य बैंके केन्द्रितः भविष्यति मौद्रिकनीतिनिर्धारणसमागमः अक्टोबर् १६ दिनाङ्के। (उपरि)

स्रोतः चीन न्यूज नेटवर्क