समाचारं

कोरियादेशस्य मीडिया : दक्षिणकोरियादेशस्य अभियोजकाः ली जे-म्युङ्ग इत्यस्य २ वर्षस्य कारावासस्य दण्डं दातुं अनुरोधं कुर्वन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] २० दिनाङ्के "कोरिया हेराल्ड्" इति प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य सियोल-मध्य-जिल्लान्यायालयेन तस्मिन् एव दिने बृहत्तम-विपक्षस्य डेमोक्रेटिक-पक्षस्य नेता ली-जे-म्युङ्ग-इत्यस्य प्रकरणस्य अन्तिम-सुनवायी अभवत् पार्टी, "सार्वजनिककार्यालयनिर्वाचनकानून" इत्यस्य कथितस्य उल्लङ्घनस्य कारणात्। अभियोजकः न्यायालयाय प्रस्तावम् अयच्छत् यत् ली जैमिंग् इत्यस्य दण्डः भवितव्यः इतिकारावासःसियोलस्य केन्द्रीयजिल्लान्यायालयः नवम्बर् १५ दिनाङ्के अस्य प्रकरणस्य दण्डं दास्यति।

दक्षिणकोरियादेशस्य अभियोजकाः अवदन् यत् २० तमे राष्ट्रपतिनिर्वाचने ली जे-म्युङ्गः राष्ट्रपतित्वेन निर्वाचितस्य प्रयासे सर्वेभ्यः जनाभ्यः बहुवारं मृषावादिना अभवत् । अभियोजकाः बोधयन्ति स्म यत् यः कोऽपि मतदातानां विकल्पं विकृतं कर्तुं असत्यस्य उपयोगं करोति, सः स्थितिं वा पदं वा न कृत्वा, तस्य कठोरदण्डः दातव्यः यत् "निर्वाचनस्य अखण्डतां लोकतन्त्रस्य संवैधानिकमूल्यं च निर्वाहयितुम्" इति

कोरिया हेराल्ड् पत्रिकायां उक्तं यत् ली जे-म्युङ्ग् इत्यनेन कथितं यत् सः सेओङ्गनाम् नगरविकासनिगमस्य स्वर्गीयं पूर्वविकासनिदेशकं किम इत्यस्मै रेडियोकार्यक्रमेण सह साक्षात्कारे डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन 22 दिसम्बर, 2016 दिनाङ्के न जानाति इति। 2021. अभियोजकेन मिथ्या इति ज्ञातम्, अभियोजकेन 2022 तमस्य वर्षस्य सितम्बरमासे निरोधं विना अभियोगः कृतः । तदतिरिक्तं अभियोजकाः निर्धारितवन्तः यत् सः बेक्योन्-डोङ्ग-नगरस्य एकस्य स्थानस्य उपयोगस्य परिवर्तनस्य विषये प्रश्नानां मिथ्या उत्तराणि दत्तवान् यदा राष्ट्रियसभायाः भूमि-मूलसंरचना, परिवहन-पर्यटन-समित्या २०२१ तमस्य वर्षस्य अक्टोबर्-मासे ग्योङ्गी-प्रान्ते राष्ट्रिय-कार्याणां निरीक्षणं कृतम्

अभियोजनपक्षस्य आरोपानाम् विषये ली जैमिङ्ग् इत्यनेन तान् "शुद्धं कल्पना" इति उक्तं, सः निर्दोषः इति च आग्रहं कृतवान् । "द कोरिया हेराल्ड्" इत्यनेन उक्तं यत् वर्तमानकाले ली जे-म्युङ्ग इत्यनेन सम्मुखीभूतासु चतुर्षु कानूनीप्रक्रियासु प्रथमा इति कारणेन अस्य विवादस्य परिणामः महत् महत्त्वपूर्णः अस्ति, न केवलं तस्य राजनैतिकभविष्यस्य प्रभावं करोति, अपितु दक्षिणकोरियादेशस्य राजनैतिकपरिदृश्यस्य पुनः आकारं अपि ददाति। यदि अन्ततः ली जे-म्युङ्ग् इत्यस्य कारावासस्य दण्डः भवति तर्हि सः काङ्ग्रेस-सदस्यत्वेन स्वस्य योग्यतां नष्टं करिष्यति, आगामिपञ्चवर्षेभ्यः निर्वाचनार्थं स्थातुं अधिकारात् च वंचितः भविष्यति, येन सः २०२७ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् तदतिरिक्तं तस्य कृते ३० मिलियन वोन (प्रायः १६०,००० युआन्) यावत् दण्डः भवितुम् अर्हति । (झियाओ टोङ्ग) ९.