समाचारं

यूं सेओक्-युए-पत्न्याः चेक्-गणराज्यस्य भ्रमणस्य अवसरे कोरिया-संसदेन "किम गुन्-ही स्वतन्त्र-निरीक्षण-अधिनियमः" पारितः ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

दक्षिणकोरियादेशस्य प्रमुखौ स्वतन्त्रनिरीक्षणविधेयकौ प्रथममहिलायाः भ्रष्टाचारप्रकरणेन बाढनियन्त्रणसैनिकस्य कर्तव्यप्रकरणेन च सम्बद्धौ दक्षिणकोरियाकाङ्ग्रेसस्य पूर्णसत्रेण १९ सितम्बर् दिनाङ्के स्थानीयसमये विपक्षशिबिरस्य नेतृत्वे पारितौ।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​योन्हाप् न्यूज एजेन्सी इत्यस्य उद्धृत्य उक्तं यत् प्रमुखौ विधेयकौ स्तः-

"डायचे ऑटोमोबाइल कम्पनीयाः स्टॉकमूल्ये हेरफेरस्य शङ्कायां राष्ट्रपतिपत्न्याः किम जियान-ही इत्यस्याः परिवारस्य सदस्यानां च अन्वेषणार्थं स्वतन्त्रस्य अभियोजकस्य नियुक्तिविषये अधिनियमः" ("किम जियान-ही स्वतन्त्रनिरीक्षण अधिनियमः" इति उच्यते),

"मरीनकोर्-सैनिकस्य मृत्योः विषये सत्यं प्रकाशयितुं स्वतन्त्र-अभियोजकस्य नियुक्तिसम्बद्धः अधिनियमः" ("वरिष्ठ-चोई-स्वतन्त्र-अभियोजक-अधिनियमः" इति उच्यते)

१९ सितम्बर् दिनाङ्के दक्षिणकोरियाराष्ट्रसभायाः पूर्णसत्रे "किम जियान्क्सी स्वतन्त्रनिरीक्षणकानूनम्" पारितस्य मतदानं कृतम् ।

द्वौ पुष्पौ प्रफुल्लितौ स्तः, प्रत्येकं शाखायां एकैकम् ।

वस्तुतः दक्षिणकोरियादेशस्य काङ्ग्रेसेन यदा "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्" पारितं तदा अतीव सुकुमारः आसीत् ।

1

प्रसिद्धानि ब्राण्ड्-बैग्स्-स्वीकारस्य घटनायाः कारणेन कोरिया-माध्यमेन किम जियान्-ही-इत्यस्य "अत्यन्त-त्वक्" इत्यस्य सम्पर्कः कृतः ।

केचन माध्यमाः प्रकाशितवन्तः यत् सा :

२०२२ तमस्य वर्षस्य जूनमासे सः कुई जैयिङ्ग् इत्यस्मात् ब्राण्ड्-नाम-इत्रं, सौन्दर्यप्रसाधनं च प्राप्तवान् ।

तस्मिन् एव वर्षे सेप्टेम्बरमासे सः ३० लक्षं वोन् (१०,००० वॉन्, प्रायः ५३.८ युआन्) इत्यस्य समकक्षं डायर्-पुटं प्राप्तवान् ।

अमेरिकादेशे निवसतः कोरियादेशस्य पादरी चोई जे-यिंग् इत्यनेन कृतेन किम गुन्-ही इत्यस्याः पतिः यून् सेओक्-युः च, यः दक्षिणकोरियादेशस्य राष्ट्रपतिः अस्ति, सः किञ्चित्कालं यावत् वाक्हीनः अभवत्, अस्मिन् विषये केवलं मौनम् एव तिष्ठितुं शक्नोति स्म .

सम्भवतः स्थितिं आकारयित्वा परिस्थितेः सावधानीपूर्वकं अध्ययनं कृत्वा अन्ततः यिन ज़ियुए इत्यनेन उक्तं यत्, कुई जैयिंग् इत्यस्य कार्याणि केवलं सावधानीपूर्वकं योजनाकृतं "राजनैतिकं षड्यंत्रम्" इति दावान् कृतवान्

परन्तु तदपि जिन् जियान्क्सी कदापि न दर्शितवान् ।

अस्मिन् वर्षे जूनमासस्य ११ दिनाङ्के दक्षिणकोरियादेशस्य भ्रष्टाचारविरोधी एजेन्सी राष्ट्रियाधिकारआयोगः किम जियान्-ही इत्यस्य “कोऽपि अवैध आचरणं नास्ति” इति घोषित्वा प्रकरणस्य समापनस्य घोषणां कृतवती योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य २१ दिनाङ्के दक्षिणकोरियादेशस्य अभियोजकाः ज्ञातवन्तः यत् "प्रथममहिला" इत्यस्याः ब्राण्ड्-नाम-पुटं प्राप्तस्य शङ्कायाः ​​प्रकरणे किम जियान्क्सी इत्यस्य अपराधस्य शङ्का नास्ति

१५ सितम्बर् दिनाङ्के स्थानीयसमये दक्षिणकोरियादेशस्य प्रथममहिला किम गुन्-ही स्वैच्छिकक्रियाकलापं कर्तुं सियोलनगरे विकलाङ्गबालानां कृते आवासीयसुविधायां गता चित्रम् : ग्लोबल टाइम्स् कोरियादेशस्य मीडिया-माध्यमानां उद्धृत्य

परन्तु दक्षिणकोरियादेशस्य जनानां, विपक्षदलः, सत्ताधारीदलस्य केचन सदस्याः च अद्यापि संशयं कुर्वन्ति यत् किम जियान्क्सी घूसं स्वीकृतवान् वा इति।

किन्तु कुई जैयिंग् इत्यनेन प्रकाशिता सूचना "चित्रं सत्यं च" इति उच्यते ।

यदा कदापि किम जियान्क्सी उपस्थितः भवति, यथा अस्मिन् वर्षे कोरियादेशस्य संसदनिर्वाचनकाले सः कुत्र मतदानं करोति, तदा कोरियादेशस्य माध्यमैः सः प्रचारितः भविष्यति।

एतादृशेषु परिस्थितिषु अस्मिन् वर्षे चुसेओक् महोत्सवस्य पूर्वसंध्यायां १५ सितम्बर् दिनाङ्के किम गुन्-ही "स्वयंसेवीक्रियाकलापाः" कर्तुं विकलाङ्गबालानां कृते सियोलस्य आधारभूतसंरचनायां गतः, येन पूर्वानुमानेन विविधाः प्रतिक्रियाः उत्पन्नाः

दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य डेमोक्रेटिकपक्षस्य मुख्यप्रवक्ता चो सेउङ्ग्-रे (लिप्यंतरणम्) इत्यनेन स्पष्टतया उक्तं यत् किम जियान्-ही इत्यस्य व्यवहारः केवलं प्रदर्शनार्थं एव अस्ति।

यथा अपेक्षितं झाओ चेङ्गलै दक्षिणकोरियाराष्ट्रपतिं यिन ज़ियुए इत्यस्य उपरि अङ्गुलीं दर्शितवान् यत् तस्मिन् दिने यिन ज़ियुए इत्यस्य तृणमूलपुलिसस्थानस्य अग्निशामकस्थानकस्य च भ्रमणं केवलं शो एव आसीत् इति।

है मामा वक्तुम् इच्छति यत् सर्वथा यिन ज़ियुए दक्षिणकोरियादेशस्य वर्तमानराष्ट्रपतिः अस्ति। सः मध्यशरदमहोत्सवात् पूर्वं कानिचन निरीक्षणानि शोकसंवेदनानि च कर्तुं गतः, तस्य कार्यं अवश्यं, शो इति वक्तुं न शक्यते। परन्तु यतः झाओ चेङ्गलाइ जिन् जियान्क्सी-नगरम् आगतः, तस्मात् नग्ननेत्रेण द्रष्टुं शक्यते यत् जिन् जियान्क्सी इत्यस्य केषाञ्चन सार्वजनिकरूपेण यिन ज़ियुए इत्यस्य उपरि निश्चितः प्रतिकूलः प्रभावः अवश्यमेव अभवत्

2

जिन जियानशी तु: सूचना

दक्षिणकोरियादेशस्य संसदे १९ सितम्बर् दिनाङ्के "किम गुन्-ही स्वतन्त्रनिरीक्षणकानूनम्" १६७ सदस्यैः सर्वसम्मत्या अनुमोदनं कृतम् ।

तस्य विश्लेषणं कुर्मः । दक्षिणकोरियादेशस्य प्रथममहिला सम्मिलितं एतत् विधेयकं मूलतः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के राष्ट्रियसभायाः पूर्णसत्रेण पारितम् आसीत् तथापि दक्षिणकोरियादेशस्य राष्ट्रपतिः यिन ज़ियुए इत्यनेन अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के अनुरोधः कृतः यत् संसदः "पुनर्विचारं" करिष्यति, दस्तावेजीकरणं च करिष्यति इति आशां कुर्वन् विधेयकं पुनः काङ्ग्रेसं प्रति।

तदनन्तरं विपक्षशिबिरेन सेप्टेम्बरमासस्य आरम्भे पुनः विधेयकस्य प्रस्तावः कृतः ।

कथं विदीर्णः ?

तथापि यदा दक्षिणकोरियादेशस्य राष्ट्रियसभायाः १९ सितम्बर् दिनाङ्के अस्य विधेयकस्य समीक्षा कृता तदा सत्ताधारी दलः पीपुल्स पावरः मूलतः न चिन्तितवान् यत् एतत् विधेयकं चर्चां कर्तुं वा चर्चां कर्तुं वा आवश्यकम् इति

राष्ट्रियशक्तिः दावान् अकरोत् यत् विपक्षस्य दलेन पूर्णसत्रं बलात् आहूतुं स्वस्य आसनलाभस्य उपयोगस्य विरोधः कृतः, तस्मिन् दिने सभायां स्वस्य अनुपस्थितिः च घोषितवती।

राष्ट्रियशक्तेः मनोवृत्तिः सर्वथा स्पष्टा इति भाति। परन्तु कोरिया-संसदस्य स्थितितः हैमामा अपि किमपि पठितवान् -

दक्षिणकोरियादेशे काङ्ग्रेसनिर्वाचनस्य नवीनतमचक्रस्य अनन्तरं राष्ट्रपतिः यूं सेओक्-युः "पङ्गुः बकः" अभवत् .

मामा हैय यिन ज़ियुए इत्यस्य कृते निःश्वसितुं प्रवृत्तः आसीत्!

सीसीटीवी न्यूज इत्यस्य अनुसारं दक्षिणकोरियादेशस्य जनमतमतदानसंस्था "गैलप कोरिया" इत्यनेन तस्मिन् समये १३ सितम्बर् दिनाङ्के नवीनतमजनमतमतदानपरिणामानां घोषणा कृता, यस्मिन् ज्ञातं यत् राष्ट्रपतिः यिन ज़ियुए इत्यस्य अनुमोदनदरः पूर्वसप्ताहात् ३% न्यूनीभूतः २०% यावत् अभवत्, यत्... ततः परं तस्य सर्वोच्चस्तरः आसीत् ।

हाइ-मामा मन्यते यत् यिन ज़ियुए, यः राजनैतिकशौकिया इति लेबलं प्राप्तवान्, दक्षिणकोरिया-राष्ट्रपतिपदार्थं धावित्वा गूञ्जमानं विजयं प्राप्तवान्, सः संसदे विपक्षदलैः सह "उग्रं युद्धं" आरभुं बाध्यः अस्ति।

तथापि इदानीं सः "अशक्तः वा अनिच्छुकः वा" अस्ति ।

तथ्यं तु एतत् यत् सः स्वपत्न्या सह १९ सेप्टेम्बर्-मासात् आरभ्य चेक्-गणराज्यस्य भ्रमणं कुर्वन्ति ।

१९ सितम्बर् दिनाङ्के स्थानीयसमये चेकगणराज्यस्य प्राग्नगरे यिन ज़ियुए (वामभागे) चेकराष्ट्रपतिः पीटर पावेल् च संयुक्तरूपेण पत्रकारैः सह मिलितवन्तौ

किमर्थमिदम् ?

सम्भवतः एतत् "न शक्नोति" यतोहि यिन ज़ियुए इत्यस्य वास्तविकं विश्वासः आसीत् यत् कोरिया-संविधानस्य अनुसारं तस्य केवलं एकं राष्ट्रपतिपदं आसीत्, पुनः निर्वाचितः न भवितुं शक्नोति, अतः सः विविधरीत्या स्वं त्यक्तुं आरब्धवान्

एवं चेत् एकमेव सिद्धं कर्तुं शक्नोति, तच्च——

वस्तुतः यिन ज़ियुए स्वस्य सत्ताधारीदलस्य राष्ट्रियशक्तिविषये बहु ध्यानं न ददाति । यावत् भवन्तः एकवारं द्वौ वा रमन्ते तावत् भवतः अस्मिन् जीवने कोऽपि पश्चातापः न भविष्यति! पदं त्यक्त्वा सः प्लावितः अस्ति वा इति कस्य चिन्ता!

विशेषतः अभियोजकः इति नाम्ना यिन ज़ियुए निर्वाचनराजनीत्यां कूर्दनं कृत्वा महतीं विजयं प्राप्तुं समर्थः अभवत् स्वाभाविकतया सः मन्यते स्म यत् तस्य सर्वं नियन्त्रणे अस्ति, सत्ताधारी दलं च अधिकतया तस्य भागीदारः आसीत्

3

दूरस्थे चेक् गणराज्ये यिन ज़ियुए तस्य पत्नी च ज्ञातुं शक्नुवन्ति यत् -

"किम जियान्क्सी स्वतन्त्रनिरीक्षणविधेयकं" काङ्ग्रेसस्य १६७ सदस्यैः सर्वसम्मत्या अनुमोदनं कृतम्;

"त्साई वरिष्ठसैनिकस्वतन्त्रनिरीक्षणकानूनम्" अपि काङ्ग्रेसस्य १७० सदस्यैः सर्वसम्मत्या पारितम् ।

विश्लेषणं योग्यं यत्, अधुना यावत् दक्षिणकोरियादेशस्य विपक्षदलैः "चोई वरिष्ठसैनिकस्वतन्त्रनिरीक्षणकानूनम्" चतुर्वारं प्रवर्तयितम्, येषु द्वौ राष्ट्रियसभायाः पूर्णसत्रेण पारितौ, परन्तु यिन ज़ियुए इत्यनेन वीटोकृतौ, कुलम् च त्रिवारं तस्य अमान्यता अभवत् ।

१९ सितम्बर् दिनाङ्के दक्षिणकोरियादेशस्य राष्ट्रियशक्तिपक्षस्य सचेतकः चो क्युङ्ग्-हो पत्रकारैः सह मिलित्वा अवदत् यत् प्रासंगिकं स्वतन्त्रनिरीक्षणविधेयकं संविधानस्य अनुपालने नास्ति तथा च एतत् विधेयकं विपक्षेण एकपक्षीयरूपेण बलात् सम्पादितम् इति party अतः सः राष्ट्रपतिः यूं पुनर्विचारार्थं स्वस्य अधिकारस्य प्रयोगं कर्तुं दृढतया अनुशंसितवान्। हैमामा वक्तुम् इच्छति यत् "अनुरोधस्य पुनर्विचारस्य अधिकारः" केवलं वीटो-अधिकारः एव ।

"सर्वसम्मत्या अनुमोदनस्य" "पुनर्विचारस्य" च मध्ये दक्षिणकोरियाराष्ट्रपतिस्य संसदस्य च मध्ये विशेषतः संसदे विपक्षदलैः सह विविधसङ्घर्षेषु सदैव अन्यः प्रकरणः द्रष्टव्यः इति भासते।