समाचारं

बेइडौ स्वप्नानां अनुसरणं करोति, आकाशं च भ्रमति - चीनस्य बेइडौ इत्यस्य निर्माणस्य विकासस्य च ३० वर्षस्य अभिलेखः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के ९:१४ वादने मम देशः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे लाङ्ग मार्च ३ बी वाहकरॉकेटस्य युआन्झेङ्ग् १ उपरितनमञ्चस्य च उपयोगेन ५९ तमे ६० तमे च बेइडौ नेविगेशन उपग्रहयोः सफलतया प्रक्षेपणं कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग शी)
सिन्हुआ न्यूज एजेन्सी, ज़िचांग, ​​19 सितम्बर शीर्षकम् : बेइडौ स्वप्नानां अनुसरणं करोति आकाशं च भ्रमति - चीनस्य बेइडौ इत्यस्य निर्माणस्य विकासस्य च ३० वर्षस्य अभिलेखः
ली गुओली वू झोंगकी
१९ सितम्बर् दिनाङ्के ९:१४ वादने क्षीरवर्णीयः श्वेतवर्णीयः लाङ्ग मार्च ३ बी वाहकरॉकेटः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रस्य क्षिचाङ्ग प्रक्षेपणस्थलात् उड्डीय विशाले अन्तरिक्षे द्वौ बेइडौ नेविगेशन उपग्रहौ प्रेषितवान्
एते बेइडौ-३ वैश्विक उपग्रहमार्गदर्शनप्रणाल्याः अन्तिमौ उपग्रहौ स्तः । अस्य मिशनस्य सफलता बेइडौ-३ वैश्विक उपग्रहमार्गदर्शनप्रणालीपरियोजनायाः आधिकारिकसमाप्तिम् अस्ति, तस्य अर्थः च अस्ति यत् चीनीयैः स्वतन्त्रतया निर्मितः बेइडौ प्रणाली नूतनविकासयात्रायां प्रविष्टा अस्ति
बेइडौ त्रिंशत् वर्षाणि यावत् स्वप्नानि अनुसृत्य अधुना आकाशस्य नेतृत्वं करोति । १९९४ तमे वर्षे बेइडौ-व्यवस्था-परियोजनायाः स्थापनायाः ३० वर्षेषु बेइडौ-जनानाम् अनेकाः पीढयः वायुवृष्टिं च क्षीणं कृत्वा संघर्षं कुर्वन्ति, स्वतन्त्र-नवीनीकरणस्य, पदे-पदे-निर्माणस्य, क्रमिक-विकासस्य च आग्रहं कृत्वा, एक path from scratch, from existence to excellence, and from active to passive , क्षेत्रीयतः वैश्विकस्तरपर्यन्तं चीनीयलक्षणैः सह उपग्रहमार्गेण निर्मितस्य मार्गेण विश्वस्य उत्तमसेवायां मानवजातेः लाभाय च चीनीयबुद्धिः, शक्तिः च योगदानं दत्तम्।
बेइदौ-१: आद्यतः आरभ्य स्पर्शनं च
१९९४ तमे वर्षे बेइडौ-१ परियोजना आरब्धा, मम देशस्य उपग्रहमार्गदर्शन-उद्योगः अन्वेषणात्मकरूपेण आरब्धः ।
तस्मिन् समये अमेरिकनजीपीएस-प्रणाली विश्वे सेवां दातुं आरब्धा आसीत्, रूसी-ग्लोनास्-मार्गदर्शन-प्रणाली च मूलतः सम्पन्नवती आसीत् ।
स्थानिकस्थापनस्य सिद्धान्तानुसारं पृथिव्यां लक्ष्यबिन्दुस्थापनार्थं न्यूनातिन्यूनं ३ उपग्रहाणां आवश्यकता भवति, सटीकस्थापनार्थं न्यूनातिन्यूनं ४ उपग्रहाणां आवश्यकता भवति; एषः gps तथा glonass इत्येतयोः कार्यसिद्धान्तः वैश्विकसंजालसमाधानं च अस्ति ।
यदि वयं अन्वेषणाय परीक्षणाय च एतत् मार्गं अनुसरामः तर्हि अस्माकं तकनीकीभण्डारस्य, अभियांत्रिकी-अनुभवस्य, आर्थिकसमर्थनस्य च अभावः भविष्यति ।
आद्यतः आरम्भः कठिनः अस्ति अतः अस्माभिः अन्यः उपायः अन्वेष्टव्यः । शिक्षाविदः चेन् फाङ्ग्युन् इत्यनेन "द्वय-उपग्रह-स्थापनम्" योजना प्रस्ताविता, अर्थात् पृथिव्याः केन्द्रं आभासी उपग्रहरूपेण व्यवहृत्य ततः भूसमकालिक-उपग्रहद्वयं प्रक्षेप्य नक्षत्रस्य निर्माणं कृत्वा, येन क्षेत्रे भू-लक्ष्यस्य द्रुत-स्थापनं प्राप्तुं शक्यते
लघुतमं नक्षत्रं, न्यूनतमं निवेशं, लघुतमं चक्रं... एतेन समाधानेन मम देशस्य उपग्रहमार्गदर्शनव्यवस्थायाः विकासः आद्यतः एव सम्भवः अभवत्।
तदनन्तरं बेइडौ परियोजनायाः प्रथमः मुख्यः डिजाइनरः शिक्षाविदः सन जियाडोङ्गः बेइडौ-जनानाम् नेतृत्वं कृत्वा "पदे-पदे" रणनीतिं रचनात्मकरूपेण प्रस्तावितवान्, अर्थात् प्रथमं परीक्षणं ततः निर्माणं, प्रथमं घरेलुं ततः परिधीयं, प्रथमं क्षेत्रीयं ततः वैश्विक।
१९ सितम्बर् दिनाङ्के ९:१४ वादने मम देशः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे लाङ्ग मार्च ३ बी वाहकरॉकेटस्य युआन्झेङ्ग् १ उपरितनमञ्चस्य च उपयोगेन ५९ तमे ६० तमे च बेइडौ नेविगेशन उपग्रहयोः सफलतया प्रक्षेपणं कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग ज़ियुआन)
२००० तमे वर्षे मासद्वयात् न्यूनेन समये मम देशेन द्वौ बेइडौ-नौकायानपरीक्षण-उपग्रहौ प्रक्षेपितौ, बेइडौ-१-प्रणाली च सम्पन्नौ ।
ततः परं चीनदेशस्य आधिकारिकतया स्वकीया उपग्रहमार्गदर्शनव्यवस्था अस्ति, अस्माकं देशः उपग्रहमार्गदर्शनव्यवस्थां निर्मातुं विश्वस्य तृतीयः देशः अभवत्
बेइडौ-२: स्वतन्त्रं नवीनता, कोणेषु अतिक्रमणं
बेइडौ-१ इत्यस्य समाप्तिः, उपयोगे च स्थापिता अस्ति वा न वा इति समस्यायाः समाधानं जातम्, परन्तु अमेरिका-रूस-देशयोः तुलने अद्यापि अन्तरं वर्तते ।
फलतः बेइडौ-२-व्यवस्थायाः निर्माणं कार्यसूचौ स्थापितं ।
तस्मिन् समये उपग्रहमार्गदर्शनार्थं सर्वाधिकं उपयुक्ताः आवृत्तयः प्रायः सर्वेऽपि व्याप्ताः आसन् । मम देशः यूरोपीयसङ्घः च संयुक्तरूपेण विमाननसञ्चार आवृत्तिपट्टिकातः आवृत्तीनां लघुपरिधिं निपीडयितुं itu-सङ्घं धक्कायन्ति स्म ।
इदं लघु आवृत्तिपट्टिका सुवर्णावृत्तिपट्टिकायाः ​​चतुर्थांशमात्रं भवति, परन्तु वैश्विकउपग्रहमार्गदर्शनव्यवस्थायाः निर्माणार्थं एतत् सर्वाधिकं मूलभूतं आवृत्ति-आवश्यकता अस्ति
२००० तमे वर्षे एप्रिल-मासस्य १७ दिनाङ्के बेइडौ-गैलिलियो-प्रणाल्याः एकस्मिन् समये सफलतया घोषणा अभवत् । itu नियमानुसारं नेविगेशन उपग्रहाणां ७ वर्षाणां वैधताकालस्य अन्तः सफलतया प्रक्षेपणं करणीयम् ।
पञ्चवर्षेभ्यः अनन्तरं प्रथमः गैलिलियो-मार्गदर्शन-उपग्रहः प्रक्षेपितः, बेइडौ-मार्गदर्शन-उपग्रहः अद्यापि विकासशीलः अस्ति । तेषु दिनेषु बेइडौ-जनानाम् विषमताविरुद्धं युद्धं कर्तव्यम् आसीत्, अन्ततः प्रथमं बेइडौ-२ उपग्रहं वहन् रॉकेटं निर्दिष्टसमये एव प्रक्षेपणगोपुरे स्थातुं प्राप्तम्
प्रक्षेपणात् पूर्वं उपग्रहे स्थितस्य ट्रांसपोण्डर् इत्यस्य सहसा असामान्यता अभवत् । "यदि ट्रांसपोण्डरः भग्नः भवति तर्हि तस्य अर्थः अस्ति यत् उपग्रहस्य रेडियोसंकेतः नास्ति; रेडियोसंकेतं विना सः कानूनी आवृत्तिसंसाधनं प्राप्तुं न शक्नोति, तथा च तस्य मुख्यनिर्मातृणां याङ्ग चाङ्गफेङ्गस्य कानूनी स्थितिः न भविष्यति of the beidou satellite navigation system project and an academician of the chinese academy of engineering, said this अनुभवः मम स्मृतौ ताजाः एव तिष्ठति।
शून्यं प्रति प्रत्यागच्छन्तु ! बेइडौ-जनाः स्टार-एरो-सङ्घटनं पुनः उद्घाट्य, ट्रांसपोण्डरं बहिः कृत्वा, दोषं निवारयितुं ७२ घण्टाः यावत् अविरामं कार्यं कृतवन्तः ।
२००७ तमे वर्षे एप्रिल-मासस्य १४ दिनाङ्के चीनदेशस्य बेइडौ-नौका आकाशे उड्डीयत, ततः कतिपयेभ्यः दिनेभ्यः अनन्तरं अन्तरिक्षात् उपग्रहसंकेताः प्रसारिताः । अस्मिन् क्षणे आवृत्ति-अनुप्रयोगस्य अवधिः ४ घण्टाभ्यः न्यूना अस्ति ।
तदनन्तरं अस्माकं देशः सार्धपञ्चवर्षेभ्यः अन्तः १६ बेइडौ-२ उपग्रहान् अन्तरिक्षे प्रक्षेप्य, बेइडौ-२ प्रणालीं निर्माय क्षेत्रीयसेवाः प्रदातुं आरब्धवान्
बेइडौ-३: अद्वितीयं कौशलं, जगतः सेवां कुर्वन्
२००९ तमे वर्षे बेइडौ-३ परियोजना आरब्धा । पूर्वजन्मद्वयस्य नक्षत्राणां स्कन्धेषु स्थित्वा चीनस्य बेइडौ तृतीयं सोपानम् अत्यन्तं निश्चितम् अस्ति——
प्रथमस्य द्वय-उपग्रहसमूहस्य प्रक्षेपणात् आरभ्य अन्तिमस्य जाल-उपग्रहस्य कक्षायां प्रवेशपर्यन्तं वर्षत्रयात् न्यूनं समयः अभवत्, बेइडौ-३ वैश्विक-उपग्रह-सञ्चार-प्रणाली-नक्षत्रस्य परिनियोजनं च समयात् अर्धवर्षपूर्वं सम्पन्नम्
२०२० तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के बेइडौ-३ वैश्विक-उपग्रह-सञ्चार-प्रणाली आधिकारिकतया सम्पन्नवती, यत्र विश्वस्य उपयोक्तृभ्यः सम्पूर्णं सर्वदिवसीयं, सर्वमौसमं, उच्च-सटीक-वैश्विक-स्थापनं, मार्गदर्शनं, समय-सेवा च प्रदत्ता
इदं गुरुं "रिपोर्ट् कार्ड्" कठिनतया प्राप्तम्——
पारम्परिक उपग्रहप्रबन्धनपद्धत्यानुसारं पृथिव्यां परिभ्रमन्तः उपग्रहाणां उपयोगं नियन्त्रयितुं सम्पूर्णे विश्वे भूस्थानकानाम् आवश्यकता भवति । यदा वैश्विकरूपेण स्टेशनानाम् परिनियोजनं कठिनं भवति तदा उपग्रहाणां मध्ये उपग्रहान्तरसम्बन्धः स्थापनीयः ।
चीन बेइडौ विश्वस्य सेवां करोति, विश्वं अवश्यमेव आच्छादयितुं शक्नोति।
बेइडौ-३ प्रणाली विश्वे प्रथमा अस्ति या का-बैण्ड्-अन्तर-उपग्रह-लिङ्क्-प्रौद्योगिक्याः माध्यमेन भङ्गं कृतवती, येन सर्वान् बेइडौ-उपग्रहान् एकस्मिन् विशाले जालपुटे सम्बद्धं कर्तुं शक्नोति, तथा च उपग्रहस्थाननिर्धारणस्य सटीकतायां बहु सुधारः अभवत् ।
चीनस्य बेइडौ विश्वस्य सेवां कुर्वन् अधिकं सटीकं भवितुमर्हति।
अन्तिमेषु वर्षेषु अनुप्रयोगमापनेन पुष्टिः कृता यत् बेइडौ-३ प्रणाल्याः वैश्विकस्थापनसटीकता ४ तः ५ मीटर् यावत् प्राप्तुं शक्नोति, एशिया-प्रशांतक्षेत्रे सटीकता अपि उत्तमम् अस्ति तस्मिन् एव काले मम देशेन बेइडौ-मूल-वर्धितं "राष्ट्रव्यापीं जालम्" निर्मितम् अस्ति यत् राष्ट्रव्यापीरूपेण वास्तविकसमये मीटर्-स्तरस्य उप-मीटर्-स्तरस्य च सटीक-स्थापन-सेवाः प्रदातुं शक्नोति
परमाणुघटिकाः मार्गदर्शन-उपग्रहानां "हृदयं" भवन्ति । बेइडौ-३-प्रणाली नूतनं हाइड्रोजन-परमाणुघटिकां, परमाणुघटिकायाः ​​निर्बाध-स्विचिंग्-प्रौद्योगिकीं च भङ्गयति, येन नेविगेशन-प्रणाल्याः समय-आवृत्ति-सटीकतायां परिमाणस्य क्रमेण सुधारः भवति
१९ सितम्बर् दिनाङ्के ९:१४ वादने मम देशः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे लाङ्ग मार्च ३ बी वाहकरॉकेटस्य युआन्झेङ्ग् १ उपरितनमञ्चस्य च उपयोगेन ५९ तमे ६० तमे च बेइडौ नेविगेशन उपग्रहयोः सफलतया प्रक्षेपणं कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो यांग शी)
चीनदेशस्य बेइडौ विश्वस्य सेवां करोति, तस्य "अद्वितीयकौशलं" च अस्ति ।
अन्येषां वैश्विक उपग्रहमार्गदर्शनप्रणालीनां तुलने बेइडौ-३ प्रणाल्याः स्वकीयं "अद्वितीयकौशलं" अस्ति - लघुसन्देशसेवा । अन्येषां उपग्रहमार्गदर्शनप्रणालीनां उपयोक्तारः केवलं "अहं कुत्र अस्मि" इति ज्ञातुं शक्नुवन्ति, बेइदो उपयोक्तारः न केवलं "अहं कुत्र अस्मि" इति ज्ञातुं शक्नुवन्ति, अपितु अन्येभ्यः "अहं कुत्र अस्मि" "अहं किं करोमि" इति अपि वक्तुं शक्नुवन्ति, येन अद्वितीयं सेवाप्रतिरूपं निर्मायते एकीकृतसञ्चारः तथा नौकायानम्।
"५, ४, ३, २, १, अग्निम् प्रज्वालयन्तु!"
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १९ दिनाङ्के बेइडौ-नौकायान-उपग्रहद्वयं अन्तरिक्षे प्रक्षेपितम् । चीनी विज्ञान-अकादमीयाः सूक्ष्म-उपग्रह-नवीनीकरण-संस्थायाः विकसितः अयं उपग्रहसमूहः बेइडौ-३-प्रणाल्याः सटीकं स्थिरं च संचालनं सुनिश्चित्य अग्रिम-पीढीयाः बेइडौ-प्रणाल्याः कृते नूतनानां प्रौद्योगिकीनां परीक्षणं करिष्यति
चीन बेइडौ विश्वस्य भविष्यस्य च सेवां करोति।
"२०३५ तमे वर्षात् पूर्वं अस्माकं देशः एकं व्यापकं अन्तरिक्ष-समय-व्यवस्थां निर्मास्यति, सुधारयिष्यति च यत् अधिकं सर्वत्र वर्तते, अधिकं एकीकृतं, अधिकं बुद्धिमान् च अस्ति।" system with more advanced technology, vigorously उपग्रहेषु न अवलम्बन्ते बहुविधस्थाननिर्धारणं, नेविगेशनं समयनिर्धारणं च (pnt) पद्धतीनां विषये तकनीकीसंशोधनं विकसितुं, मानवसमाजस्य विकासस्य सेवायां नूतनं अधिकं च योगदानं दातुं तथा च साझाभविष्यस्य समुदायस्य निर्माणे मानवजातिः ।
स्रोतः - सिन्हुआनेट्
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया