समाचारं

षड्दिनेषु अष्टसमागमाः चीनदेशस्य वाणिज्यमन्त्री यूरोपीयसङ्घस्य प्रतिकारप्रकरणस्य मध्यस्थतां करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल गुओ रोंग/पाठ विगतषड्दिनेषु चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपस्य "हृदयभूमि"द्वारा उत्तरदिशि गत्वा इटलीदेशात् जर्मनीदेशं गत्वा १८ सितम्बर् दिनाङ्के स्थानीयसमये बेल्जियमराजधानी ब्रुसेल्स्-नगरम् आगत्य यूरोपीय-देशेन सह मिलितवान् आयोगः एकदिनानन्तरं पक्षद्वयेन परामर्शद्वारा मतभेदानाम् समाधानार्थं स्वेच्छा स्पष्टतया प्रकटिता, मूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रवर्तनं कर्तुं च सहमतिः अभवत्

ब्रुसेल्स्-नगरं यूरोपीयसङ्घस्य मुख्यालयः अस्ति । यूरोपीयआयोगः यूरोपीयसङ्घस्य सन्धिषु यूरोपीयसङ्घपरिषद्द्वारा गृहीतनिर्णयानां च कार्यान्वयनस्य दायित्वं धारयति तथा च स्वस्य उपक्रमस्य प्रयोगं कृत्वा कानूनीप्रावधानानाम्, नीतिपरिपाटानां, परियोजनानां च विषये अनुशंसां करोति

वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः शैक्षणिकपदवीसमितेः सदस्यः शोधकर्त्ता च बाई मिङ्ग् इत्ययं आर्थिकपर्यवेक्षकं प्रति अवदत् यत् डोम्ब्रोव्स्की इत्यस्य वक्तव्यस्य अर्थः अस्ति वा यत् वार्ता नूतनपदे प्रविष्टा अस्ति वा, तथापि अस्माभिः यूरोपीयसङ्घस्य औपचारिकरूपेण मूल्यस्थापनस्य प्रतीक्षा कर्तव्या प्रतिबद्धताः वार्तायां आधाररूपेण भवन्ति।

यतः यूरोपीयसङ्घः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे चीनस्य विद्युत्वाहनानां विषये प्रतिकारात्मकं अन्वेषणं प्रारब्धवान् तथा च चीनस्य विद्युत्वाहनानां आयातेषु यूरोपीयसङ्घस्य अस्थायीप्रतिकारशुल्कं २०२४ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्के प्रभावी अभवत्, तदा आरभ्य परामर्शैः वार्ताभिः च व्यापारविवादानाम् समाधानार्थं सर्वाधिकं महत्त्वपूर्णः क्षणः आगतः