समाचारं

विद्यमान बंधकव्याजदराणि अपरिवर्तितानि एव सन्ति! अद्य प्रातःकाले (९.२१) पञ्च प्रमुखाः वार्ताः!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्तायां

1. विद्यमानाः बंधकव्याजदराः अपरिवर्तिताः एव तिष्ठन्ति! फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा रूसी केन्द्रीयबैङ्केन पूर्वमेव व्याजदरेषु वृद्धिः कृता ततः परं विपण्यां लाभस्य तरङ्गः अभवत् परन्तु मम आश्चर्यं यत् केन्द्रीयबैङ्केन घोषितं सेप्टेम्बरमासस्य एलपीआर-कोटेशनं अपरिवर्तितं, १ वर्षस्य ५ वर्षीयस्य च व्याजदराणि अपरिवर्तितानि एव आसन्

अन्येषु शब्देषु, अस्माकं केन्द्रीयबैङ्केन प्रवृत्तिः न अनुसृत्य अस्मिन् समये व्याजदराणि कटितानि, यस्य अर्थः अस्ति यत् सर्वेषां विद्यमानाः बंधकव्याजदराः यत्र सन्ति तत्रैव तिष्ठन्ति यद्यपि सेप्टेम्बरमासे ऋणव्याजदरे अपरिवर्तितः एव आसीत् तथापि सामान्यतया चतुर्थे त्रैमासिके व्याजदरे कटौती अद्यापि सम्भवति इति मार्केट् अपेक्षां करोति अन्ततः फेडस्य व्याजदरकटनेन अस्मान् रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणस्य शर्ताः प्राप्ताः, अतः वयं केवलं प्रतीक्षां कर्तुं शक्नुमः |

2. "china divine ship" इत्यस्य स्टॉकमूल्यं उच्चं उद्घाटितं न्यूनं च गतः!

मार्केट् इत्यनेन यत् सुसमाचारम् अपेक्षितम् आसीत् तत् साकारं न जातम्, चीन-जहाजनिर्माण-उद्योग-निगमस्य, चीन-राष्ट्रीय-भार-उद्योग-निगमस्य च शेयर-मूल्यानि क्रमशः ९.०४%, ६.३९% च तीव्ररूपेण न्यूनीकृतानि मया मूलतः मुख्यनिधिभिः केवलं त्रुटिः एव इति चिन्तितम्, परन्तु अधुना एतत् सर्वं ते पूर्वं दृष्टवन्तः स्यात् इति भाति ।

3. अमेरिकादेशेन चीनीयपदार्थानाम् आयातशुल्कं महतीं वर्धयिष्यति इति घोषितं, यत् 27 सितम्बर् दिनाङ्कात् प्रभावी भविष्यति।