समाचारं

रूसः चेतयति: "विनाशकारी परिणामाः"!

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं रूस-देशः २० दिनाङ्के पश्चिम-युक्रेन-देशयोः चेतावनीम् अयच्छत् यत् यदि ते बेलारूस्-विरुद्धं "उत्तेजकं घटनां" आरभन्ते तर्हि तेषां "विनाशकारीपरिणामानां" सामना भविष्यति इति

समाचारानुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन पत्रकारैः उक्तं यत् बेलारूसीसीमायाः समीपे नाटो-सङ्घस्य अधिकाधिकं "उत्तेजक" कार्याणि प्रति मास्को अतीव चिन्तिता अस्ति।

जखारोवा इत्यनेन उक्तं यत् सा अस्मिन् प्रदेशे स्थितिं वर्धयितुं प्रयत्नाः न निराकरोति।

प्रतिवेदनानुसारं जखारोवा इत्यनेन अपि उक्तं यत् रूसदेशेन बेलारूस्देशे सामरिकपरमाणुशस्त्राणि नियोजितानि।

आरआईए नोवोस्टी इत्यस्य पूर्वप्रतिवेदनानुसारं बेलारूसदेशस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन १७ दिनाङ्के उक्तं यत् बेलारूसदेशे आक्रमणं कृत्वा तृतीयविश्वयुद्धस्य उत्तेजनं भविष्यति इति।

लुकाशेन्को इत्यनेन उक्तं यत् "अस्माकं प्रतिद्वन्द्विनः ये च परिस्थित्याः विषये भ्रमिताः सन्ति तेभ्यः च चेतयितुम् इच्छामि। एतत् मा कुरुत। बेलारूस्-देशे आक्रमणं तृतीयविश्वयुद्धं प्रेरयति।

समाचारानुसारं लुकाशेन्को इत्यस्य मतं यत् बेलारूस् रूस-युक्रेन-सङ्घर्षस्य वर्धनस्य स्थलं भवितुम् अर्हति, तथा च अमेरिकादेशः स्थितिः वर्धयितुं तथैव प्रवर्धयति

स्रोत |