समाचारं

होङ्गे महाविद्यालयेन "प्रशिक्षकाणां नवीनशिक्षकाणां च अशोभनीयं भिडियो" इत्यस्य प्रतिक्रिया दत्ता यत् अन्तर्जालद्वारा प्रकाशितम् अस्ति: प्रतिवेदनं संसाधितं जातम् अस्ति तथा च महाविद्यालयेन अद्यापि सैन्यप्रशिक्षणं न आरब्धम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "दिने बहिः सार्वजनिकस्थाने उपविश्य अशोभनव्यवहारं कुर्वन्तौ पुरुषः महिला च" इति भिडियो अन्तर्जालमाध्यमेन प्रसारितः । अन्तर्जालमाध्यमेषु एषा घटना युन्नान् होङ्गे महाविद्यालये अथवा महाविद्यालयस्य समीपे आर्द्रभूमिनिकुञ्जे घटिता इति सूचनाः सन्ति, तत्र सम्बद्धः पुरुषः महिला च महाविद्यालयस्य इति शङ्का अस्ति; नवीनशिक्षकाः।"

२० सितम्बर् दिनाङ्कस्य अपराह्णे रेड स्टार न्यूज इत्यस्य एकः संवाददाता होङ्गे विश्वविद्यालयस्य पार्टीसमितेः प्रचारविभागस्य कार्यालयं फ़ोनं कृतवान् रेखायां स्थिताः कर्मचारीः अवदन् यत् - "अस्माभिः पूर्वमेव १२३७७ इत्यस्मै (एकस्य विडियोस्य विषयवस्तु) प्रतिवेदनं कृतम् अस्ति। तया गम्भीररूपेण घटनायाः दुर्निरूपणं कृतम् अस्ति तथा च स्थापितं चित्रं न यत् घटितम्।" या घटना घटिता एषा घटना नासीत्।”

कर्मचारिणः रेडस्टार न्यूजस्य संवाददातारं अपि अवदत् यत् ऑनलाइन-अफवासु "प्रशिक्षकाणां नवीनशिक्षकाणां च" कथनं होङ्गे-महाविद्यालयस्य वास्तविकस्थित्या सह सङ्गतं नास्ति, यत् अद्यापि सैन्यप्रशिक्षणं न आरब्धम्।

सार्वजनिकसूचना दर्शयति यत् 12377 चीनस्य साइबरस्पेस् प्रशासनस्य (चीनराज्यस्य साइबरस्पेस् प्रशासनम्) अवैध-दुष्टसूचना-रिपोर्टिंग्-केन्द्रेण स्थापितं टोल-फ्री-रिपोर्टिंग्-हॉटलाइन्, रिपोर्टिंग्-जालस्थलं, रिपोर्टिंग्-ईमेल-पतेः च अस्ति

पूर्वं अन्तर्जालमाध्यमेषु अपि वार्ता आसीत् यत् पूर्वोक्तः भिडियो झेजियाङ्ग विश्वविद्यालयस्य नगरमहाविद्यालयात् आगतः। १९ सितम्बर् दिनाङ्के झेजियाङ्ग विश्वविद्यालयस्य नगरमहाविद्यालयेन प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् यत् "दृश्यं अस्माकं विद्यालयस्य नास्ति, पात्राणि च अस्माकं विद्यालयस्य छात्राः न सन्ति" इति ।

२० सितम्बर् दिनाङ्के रेड स्टार न्यूज इत्यस्य संवाददाता होङ्गे प्रान्तसमितेः प्रचारविभागाय अपि फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् ते प्रासंगिकस्थितेः विषये अवगताः न सन्ति, सत्यापनानन्तरं प्रतिक्रियां दास्यन्ति इति।

रेड स्टार न्यूजस्य संवाददाता वाङ्ग चेन्युआन्