समाचारं

विदेशीयमाध्यमाः : "पेजरबम्बस्य" स्रोतस्य वैश्विकं अन्वेषणं बुल्गारिया-नॉर्वे-देशयोः कृते भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० सितम्बर् दिनाङ्के वृत्तान्तः१९ सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं लेबनानदेशे हिजबुल-सङ्घस्य कृते पेजर्-प्रदानं केन कृतम् इति वैश्विक-अनुसन्धानस्य १९ तमे दिनाङ्के बुल्गारिया-नॉर्वे-देशयोः नूतनं केन्द्रं जातम्
समाचारानुसारं बल्गेरियादेशस्य अधिकारिभिः १९ दिनाङ्के उक्तं यत् तेषां आन्तरिकमन्त्रालयः राष्ट्रियसुरक्षाविभागेन च कस्यापि कम्पन्योः सम्भाव्यसम्बन्धस्य अन्वेषणं प्रारब्धम्। ते यस्य कम्पनीयाः अन्वेषणं कुर्वन्ति स्म तस्य नाम न उक्तवन्तः। बल्गेरियादेशस्य मीडिया-सञ्चारमाध्यमेषु उक्तं यत् सोफिया-नगरस्य कम्पनी नोटा ग्लोबल-इत्यनेन हिजबुल-सङ्घस्य कृते पेजर्-विक्रयणस्य सौदान्तस्य दलाली कृता ।
बुल्गारियादेशस्य बीटीवी दूरदर्शनस्थानकेन सुरक्षास्रोतानां उद्धृत्य उक्तं यत्, लेनदेनसम्बद्धं १६ लक्षं यूरो-रूप्यकाणि बुल्गारियादेशद्वारा हङ्गरीदेशं प्रति प्रेषितानि।
रायटर् इत्यनेन विश्लेषितस्य नष्टस्य पेजरस्य चित्राणि ताइवानस्य गोल्डन् अपोलो कम्पनी लिमिटेड् इत्यनेन निर्मितैः सह सङ्गतानि इति ज्ञातम् । गोल्डन् अपोलो इत्यनेन १८ दिनाङ्के उक्तं यत् हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे मुख्यालयं विद्यमानेन बीएसी कन्सल्टिङ्ग् कम्पनी इत्यनेन पेजरस्य निर्माणं कृतम् । बीएसी कन्सल्टिङ्ग् इत्यस्य स्वामिनी मुख्यकार्यकारी च क्रिस्टियाना बार्सोनी-आर्किडियाकोनो इत्यनेन १८ दिनाङ्के पत्रकारैः उक्तं यत् तस्याः कम्पनी गोल्डन् अपोलो इत्यनेन सह सहकार्यं करोति, परन्तु पेजर् इत्यस्य निर्माणे तस्याः किमपि सम्बन्धः नास्ति। "अहं केवलं मध्यस्थः अस्मि। अहं मन्ये भवता त्रुटिः कृता।"
प्रतिवेदनानुसारं हङ्गरीदेशस्य एकेन समाचारजालस्थलेन सूत्राणां उद्धृत्य उक्तं यत् एतत् सौदान् नोटा ग्लोबल इत्यस्य दलाली कृता अस्ति।
बल्गेरियादेशस्य व्यापारपञ्जीकरणसंस्थायाः अनुसारं नोटा ग्लोबलस्य बल्गेरियादेशस्य मुख्यालयः राजधानी सोफियानगरस्य अपार्टमेण्टभवने पञ्जीकृतः अस्ति, भवने अन्याः प्रायः २०० कम्पनयः अपि सन्ति भवने नोटा ग्लोबल इत्यस्य चिह्नं नासीत् ।
नोटा ग्लोबल इत्यस्य संस्थापकः लिन्सन् जोस् नॉर्वेदेशे निवसति इति अपि प्रतिवेदने उक्तम् । दूरभाषेण सम्पर्कं प्राप्य सः पेजरस्य विषये किमपि वक्तुं न अस्वीकृतवान्, तस्य बल्गेरियादेशस्य कार्याणि पृष्टे सति सः दूरभाषं स्थगितवान् ।
जोसः सम्प्रति डी एन मीडिया इत्यत्र कार्यं करोति, यस्य मुख्यकार्यकारी आर्मोन् डी ह्यूव इत्यनेन रायटर् इत्यस्मै उक्तं यत् सः एतेभ्यः प्रतिवेदनेभ्यः अवगतः अस्ति, तस्मात् सः पुलिसं सुरक्षासेवाः च सचेष्टितवान्। सः अवदत् यत् जोसः शीघ्रमेव अमेरिकादेशं गमिष्यति।
ओस्लो-पुलिसः "प्रकाशं प्राप्तानां सूचनानां प्रारम्भिकं अन्वेषणं" आरब्धवान् इति अवदत् । नॉर्वेदेशस्य घरेलुगुप्तचरसंस्था पुलिससुरक्षासेवा इत्यनेन उक्तं यत् सा स्थितिविषये अवगतवती किन्तु अधिकं टिप्पणीं कर्तुं अनागतवती।
लेबनानदेशस्य सुरक्षास्रोतः रायटर्-पत्रिकायाः ​​समीपे अवदत् यत् हिज्बुल-सङ्घस्य विश्वासः अस्ति यत् सः अपोलो-राज्ञः पेजर्-आदेशं दत्तवान्, पेजर्-सङ्घस्य उत्पादनं एशिया-देशे न तु यूरोपे इति । सम्भवति यत् मोसाड् इत्यनेन यूरोपीयकम्पनी निर्मितवती इति स्रोतः अवदत्। (संकलित/दीर्घ जून) २.
प्रतिवेदन/प्रतिक्रिया