समाचारं

८ वर्षीयः बालिका २१ किलोमीटर् यावत् सुपरमार्केटं गत्वा frappuccino इति वाहनं क्रीतवती! अमेरिकनः नेटिजनः वाई लू वाहनचालनप्रौद्योगिक्याः चर्चां करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनेषु अमेरिकादेशस्य ओहायो-नगरस्य ८ वर्षीयः बालिका सामाजिकजालपुटेषु प्रवृत्तिम् अवाप्तवती अस्ति ।

समाचारानुसारं सा रविवासरे प्रातः ९ वादनस्य समीपे स्थानीयसमये १५ सेप्टेम्बर् दिनाङ्के अन्तर्धानं जातम्। तस्याः परिवारः अवदत् यत् ते तां अन्तिमवारं प्रायः घण्टाद्वयात् पूर्वं दृष्टवन्तः, प्रायः प्रातः ७ वादनस्य समीपे।

तस्मिन् एव काले कार्याय गच्छन् जस्टिन किमेरी मार्गे विचित्ररूपेण चालयन्तं वाहनम् अपश्यत् प्रथमं सः चालकः रोगी इति मन्यते स्म, अथवा मार्गं सर्वथा न जानाति इति नवीनः चालकः इति । सः परपक्षं दीपं ज्वलनं, हॉर्नवादनं इत्यादिभिः मन्दं कर्तुं वा स्थगितुं वा स्मारयितुं प्रयत्नं कृतवान्, क्रमेण च स्थितिः न साधु इति अवगत्य शीघ्रं पुलिस प्रेषकेन सह सम्पर्कं कृत्वा चिन्तापूर्वकं निवेदितवान् यत् "अत्र कारः अस्ति, अहं च am behind it, and it is everywhere.

पुलिसेन ज्ञातं यत् यानं चालयन् बालकः लापता ८ वर्षीयः बालिका आसीत्। पुलिस बालिकायाः ​​परिवारं पृच्छितुं अगच्छत्, तस्याः माता च गराजं गत्वा अवलोकयितुं अगच्छत्, निश्चयेन, कारः गतः इति।

अन्ते तेषां एसयूवी-वाहनं गृहात् २१ किलोमीटर् दूरे टार्गेट्-सुपरमार्केट्-पार्किङ्ग-स्थाने प्राप्तम् ।

बालकः गुप्तरूपेण मातुः वाहनम् चालयित्वा स्वपरिवारस्य अज्ञानं गृहात् निर्गतवान् । प्रतिवेशिनः निगरानीय-वीडियो-मध्ये तस्याः एकान्ते कार-आरोहणस्य सम्पूर्णा प्रक्रिया अभिलेखिता । तदनन्तरं स्वस्य विवरणानुसारं सा सुपरमार्केट-पार्किङ्ग-स्थलं यावत् वाहनं कृत्वा मार्गे केवलं मेलबॉक्सं मारयित्वा स्वकारं निक्षिप्तवती तदनन्तरं सा प्रायः ४०० डॉलरं नगदं गृहीत्वा सुपरमार्केट्-मध्ये स्टारबक्स्-इत्यत्र गत्वा स्वयमेव फ्रैपुचिनो-वाहनं क्रीतवन् ततः शॉपिङ्ग्-करणं कृतवती ।

१६ तमे दिनाङ्के किमोरी इत्यनेन वाहनचालन-रिकार्डर्-मध्ये अभिलेखितं सम्पूर्णं भिडियो अन्तर्जाल-माध्यमेन स्थापितं, येन कोलाहलः उत्पन्नः । तस्मिन् भिडियायां दृश्यते यत् रविवासरे, सितम्बर्-मासस्य १५ दिनाङ्के प्रातःकाले एकः ८ वर्षीयः बालिका मार्गे अत्यन्तं अव्यवस्थितरूपेण स्वमातुः निसान-रोग-वाहनं चालयति स्म

किमोरी इत्यनेन प्रकाशितस्य भिडियायाः अन्तर्गतं बहवः नेटिजनाः उद्घोषयन्ति स्म यत् -

मोबाईलफोन नेविगेशनं विना अहं २ किलोमीटर् दूरे अपि नष्टः भविष्यामि स्म सा २१ किलोमीटर् दूरे स्थितं सुपरमार्केटं कथं प्राप्नोत्।

नेटिजनस्य उत्तरम् : प्रतीयते यत् सा प्रातः सप्तवादने गृहात् निर्गत्य एकं वाहनम् अपहृत्य सुपरमार्केटं प्रति गता ।

अनेके नेटिजनाः अपि पार्किङ्गविषये चर्चां कृतवन्तः यत् -

सा कथं टार्गेट् इत्यत्र पार्किङ्गं कर्तुं शिक्षितवती ? एतत् अतीव कठिनम् अस्ति!

नेटिजनः उत्तरितवान् - सा कारं गराजतः बहिः पृष्ठतः कृत्वा पार्किङ्गस्थाने चालयितुं शक्नोति!

नेटिजनस्य उत्तरम् : गराजात् बहिः कारस्य पृष्ठपोषणं... यत्किमपि मया एतावत् वर्षाणि यावत् कर्तुं न शिक्षितम्, अयं बालकः अष्टवर्षीयः एव तत् कृतवान्...

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१७ दिनाङ्के किमेरी-पत्रिकायाः ​​साक्षात्कारः कृतः, तदानीन्तनस्य मार्गे स्थितिः वस्तुतः अत्यन्तं खतरनाका आसीत् इति ज्ञातम् ।

किं घटितम् इति पुष्टयितुं जनाः १८ सितम्बर् बुधवासरे बेडफोर्डपुलिसविभागं प्रति सम्पर्कं कृतवन्तः। पुलिसेन उक्तं यत् प्रकरणं नियन्त्रयन्ते सति ते प्रासंगिकं वाहनचालन-रिकार्डर-वीडियो न दृष्टवन्तः, अधुना उजागरितः नूतनः भिडियो निःसंदेहं सम्पूर्णे घटनायां अधिकविवरणं योजयति।

"धन्यवादः यत् सा सुरक्षिततया गन्तव्यस्थानं प्राप्तवती, तत्क्षणमेव बेन्ब्रिड्ज् पुलिसैः प्राप्ता। सा अधुना सुरक्षितरूपेण गृहे अस्ति the target app.

बालिका अतितरुणी अस्ति इति पुलिसैः उक्तं यत् आपराधिक-आरोपाणां सामना कर्तुं न शक्नोति। परन्तु एषा घटना निःसंदेहं सर्वेषां मातापितृणां कृते अलार्मं ध्वनितवती, यत् तेषां बालकानां पर्यवेक्षणं, सुरक्षाशिक्षणं च सुदृढं कर्तुं स्मारयति स्म

स्रोतः : चेङ्गशी अन्तरक्रियाशील संवाददाता वांग युएहाङ्ग

प्रतिवेदन/प्रतिक्रिया