समाचारं

विद्यालयवर्षस्य आरम्भे वुहान विज्ञानप्रौद्योगिकीविश्वविद्यालये एकः नवीनः छात्रः स्वस्य छात्रावासस्य रूममेट् इत्यस्य हस्तलिखितं पत्रं प्राप्तवान् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता यांग यू एवं वांग मियाओ

"नमस्ते, सहपाठिनः, अद्य अहं भवद्भ्यः विशेषं उपहारम् आनयम्!" .वरिष्ठाः तेभ्यः हस्तलिखितानि पत्राणि त्यक्तवन्तः।

गोङ्ग ज़ीयी, हाओ किङ्ग्लिन्, झाङ्ग यी, झेङ्ग तियान्यु च, कम्प्यूटर विज्ञानविद्यालयस्य २०२४ स्नातकस्नातकाः, एकदा विद्यालयस्य दक्षिण ३ मध्ये छात्रावासस्य ३०७ मध्ये निवसन्ति स्म स्नातकपदवीं प्राप्त्वा गोङ्ग ज़ीयी वुहान विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य स्नातकछात्रसमर्थनशिक्षणसमूहे सम्मिलितुं चयनं कृतवान् स्वस्य शिक्षणजीवने सः स्वछात्रान् अवलोकयति स्म, प्रायः महाविद्यालये स्वस्य विविधान् अनुभवान् स्मरणं करोति स्म, अतः सः स्वस्य कक्षसहचारिणः तेषां उपयोगं कर्तुं आह्वयति स्म own experiences to teach the upcoming nansan 307 छात्रावासस्य छात्राणां केचन सन्देशाः, तेषां महाविद्यालयजीवने किञ्चित् सहायतां दातुं तेषां अद्भुतस्य छात्रावासजीवनस्य सम्यक् अन्तः आनेतुं आशां कुर्वन्।

"संयोगवशं, अस्माकं चत्वारः प्रत्येकं महाविद्यालयस्य छात्राणां कृते भविष्यस्य विकासस्य दिशां प्रतिनिधियन्ति।" स्नातकोत्तरप्रवेशपरीक्षायां सफलतया उत्तीर्णः अभवत्, तथा च कार्यस्थले प्रवेशं कर्तुं झाङ्ग यी चोस इति । स्वस्य अनुभवात् आरभ्य ते महाविद्यालये स्वजीवनस्य विषये, भिन्नदृष्ट्या स्वस्य योजनानां, विकल्पानां च विषये कथयन्ति स्म ।

ते चत्वारः अधुना देशे विकीर्णाः सन्ति, नूतनयात्राम् आरभन्ते च, छात्रावासस्य नवीनशिक्षकाणां कृते पत्राणि व्यक्तिगतरूपेण वितरितुं असमर्थः, कम्प्यूटरविज्ञानविद्यालयस्य नवीनशिक्षकपरामर्शदाता यान् चन्घाओ छात्रावासस्य द्वारं ठोकितवान् तेषां कृते चत्वारि पत्राणि क्रमेण कम्प्यूटरवर्गस्य २४१० इत्यस्मै समर्पितानि । "वरिष्ठानां पत्राणि मम महाविद्यालयजीवनस्य स्पष्टतरयोजनां दत्तवन्तः" इति पत्रं प्राप्य चत्वारः नवीनाः सर्वे आश्चर्यचकिताः अभवन् ।

"असंख्याकाः रात्रयः वयं शयने शयनं कृत्वा रात्रौ यावत् वार्तालापं कृतवन्तः, पुस्तकेषु कथाभ्यः आरभ्य जीवनस्य अन्वेषणं यावत्।" needed is कदाचित्, मम रूममेट् मौनेन मां समर्थयितुं तत्र भविष्यन्ति। झेङ्ग तियान्युः नूतनछात्राणां कृते सन्देशं प्रेषितवान् यत् "भविष्यस्य अध्ययनस्य वैज्ञानिकसंशोधनस्य च मार्गे उत्साहेन दृढतायाः च सह तेजः लेखनं निरन्तरं कुर्वन्तु" इति। गोङ्ग ज़ीयी पश्चिमे यत् दृष्टं श्रुतं च तस्य विषये कथयति स्म, नूतनान् छात्रान् प्रोत्साहयति स्म यत् "देशाय जनाय च समर्पणे स्वयौवनं तेजस्वीरूपेण प्रकाशयन्तु" इति

तत् पठित्वा फी ज़िहाओ प्रथमः निःश्वासं कृतवान् - "मम उच्चविद्यालयस्य शिक्षकाः वरिष्ठाः गोङ्ग ज़ीयी च अध्यापनार्थं झिन्जियाङ्ग-नगरं गतवन्तौ । तौ समाजे स्वयोगदानं प्रथमं स्थापयितुं चयनं कृतवन्तौ । ते अपि प्रतिभाः सन्ति येषां देशस्य वास्तविकरूपेण आवश्यकता वर्तते । अहं मन्यताम् एतादृशं जीवनम् अपि अतीव मूल्यवान् अस्ति।" महत्त्वम्।"

"वरिष्ठस्य पत्रेण भविष्ये अधिकानि सम्भावनानि दृष्टानि आसन्, परन्तु महाविद्यालयस्य उत्सुकतायां सः भविष्यस्य विषये अपि अतीव भ्रमितः आसीत् "वरिष्ठस्य झेङ्ग तियान्यु इत्यस्य पत्रं पठित्वा। i अहम् अपि स्नातकछात्रः भवितुम्, शोधसमूहे सम्मिलितुं, तस्य सदृशेषु स्पर्धासु भागं ग्रहीतुं च अवसरं प्राप्तुम् इच्छामि” इति ।

पत्रं पठित्वा गोङ्ग् ज़ीयी चतुर्णां नवयुवकानां कृते वीडियो-कॉलं कृतवान्, चतुर्वर्षपूर्वं तस्मिन् एव छात्रावासे स्थितानां तस्य रूममेट्-जनानाम् विषये चिन्तितवान् "अधुना मम महाविद्यालयस्य दिवसान् बहु स्मरामि।" hope भवन्तः अधिकं प्रयासं कर्तुं शक्नुवन्ति, नूतने वातावरणे अधिकानि आव्हानानि च स्वीकुर्वन्ति इति अहं भवद्भ्यः महाविद्यालयस्य चतुर्वर्षेषु सफलतां वृद्धिं च कामये।”

"यद्यपि पक्षद्वयं कदापि न मिलितवान् तथापि अहं आशासे यत् नान्सन ३०७ तः चत्वारः नवीनाः छात्राः वुहान विश्वविद्यालये स्वकीयानि कथानि अन्वेष्टुं शक्नुवन्ति तथा च वरिष्ठानां मध्ये मैत्रीं निरन्तरं प्रसारयितुं शक्नुवन्ति इति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया