समाचारं

२१ दिसम्बर् तः आयोजितम्! २०२५ तमे वर्षे राष्ट्रियस्नातकोत्तरप्रवेशपरीक्षायाः प्रारम्भिकपरीक्षायाः समयः निर्धारितः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षामन्त्रालयस्य नवीनतमवार्तानुसारं २०२५ तमे वर्षे राष्ट्रियस्नातकोत्तरपदवीप्रवेशस्य प्रारम्भिकपरीक्षा २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं भविष्यति, ६ घण्टायाः परीक्षा च २३ दिसम्बर् दिनाङ्के भविष्यति।
ज्ञायते यत् ऑनलाइन-पञ्जीकरणस्य अवधिः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्कात् २८ अक्टोबर्-पर्यन्तं प्रतिदिनं ९:०० तः २२:०० वादनपर्यन्तं भवति । अभ्यर्थिनः "china graduate admissions information network" (website: https://yz.chsi.com.cn/) इत्यत्र प्रवेशं कृत्वा पञ्जीकरणार्थं, पञ्जीकरणनिर्देशान्, परीक्षाव्यवस्थां इत्यादीन् जाँचयितुं, सूचनां सत्यं भर्तुं, प्रदातुं च शक्नुवन्ति यथा आवश्यकता प्रामाणिकसामग्री।
ज्ञातव्यं यत् "चीनस्नातकप्रवेशसूचनाजालम्" "2025 राष्ट्रियस्नातकस्नातकप्रवेशप्रचारप्रचारपरामर्शक्रियाकलापं" 26 सितम्बर् 29 सितम्बर् 2024 पर्यन्तं करिष्यति तस्मिन् समये सर्वाणि स्नातकप्रवेश-एककाः अभ्यर्थीनां जिज्ञासानां उत्तरं ऑनलाइन-रूपेण दास्यन्ति।
(qilu evening news·qilu एक बिन्दु ग्राहक गोंग yueyue)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया