समाचारं

इजी ग्रुप् इत्यस्य याङ्ग यिन् : विज्ञानस्य प्रौद्योगिक्याः च सामर्थ्येन सर्वेषां स्वास्थ्याधिकारं क्षमतां च प्रवर्तयन्तु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के जनसदैनिकस्वास्थ्यग्राहकेन सहजसमूहेन च संयुक्तरूपेण आयोजिता १५ तमे स्वस्थचीनमञ्च·स्वास्थ्यविज्ञानलोकप्रियीकरणविषयक-एककं बीजिंगनगरे आयोजितम्। अस्मिन् कार्यक्रमे चीनीय अभियांत्रिकी-अकादमीयाः शिक्षाविदः झाङ्ग बोली, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः झू लिगुओ, चीन-स्वास्थ्य-शिक्षा-केन्द्रस्य उपनिदेशकः ली यिंगहुआ, चीन-सङ्घस्य विज्ञान-लोकप्रियीकरण-संस्थायाः निदेशकः वाङ्ग-टिङ्गः च आमन्त्रितः विज्ञानं प्रौद्योगिक्याः च कृते, अन्ये च अतिथयः स्वास्थ्यविज्ञानस्य लोकप्रियतायाः जनस्वास्थ्यनीतीनां च समन्वितविकासस्य माध्यमेन स्वास्थ्यसाक्षरतायां सुधारस्य नूतनमार्गाणां अन्वेषणं कर्तुं, ज्ञान-आधारितस्य स्वस्थसमाजस्य निर्माणार्थं नवीन-अवकाशानां पद्धतीनां च अन्वेषणं कर्तुं, नवीन-अवकाशानां अन्वेषणं कर्तुं च स्वास्थ्यविज्ञानस्य लोकप्रियतायाः सह बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उच्चप्रौद्योगिकीनां संयोजनेन आनयितस्य सटीकसञ्चारस्य कृते।
मञ्चे इजी ग्रुप् इत्यनेन घोषितं यत् सः केन्द्रीयप्रसारणमाध्यमसमूहस्य, ल'ओरियल् समूहस्य, चीनी ऑनलाइनस्य, बोआओ जीवविज्ञानस्य, 2019 इत्यस्य अन्तर्गतं आपत्कालीनप्रबन्धनस्य आपत्कालीनसामान्यचिकित्सालयस्य च राष्ट्रियमन्त्रालयस्य, गैलेक्सी इन्टरनेट् टीवी कम्पनी, लिमिटेड् इत्यनेन सह सहकार्यं प्राप्तवान् । huarui tongkang, आदि "राष्ट्रीय स्वास्थ्य आसान विज्ञान लोकप्रियता" स्वास्थ्य साक्षरता सुधार परियोजना, "सह-निर्माण मानसिक स्वास्थ्य हॉटलाइन जन कल्याण स्तम्भ" परियोजना, "स्वस्थ चीन - लोग आसानी से स्वस्थ हो सकता है" विज्ञान लोकप्रियता परियोजना, 2024-2025 प्रारम्भ करने के लिए "एकस्य उत्तमजीवनस्य सुलभं संरक्षणम्" क्रिया, स्वास्थ्यसञ्चारः डिजिटलपुस्तकालयः, चिकित्सा एआइ बहु-कर्क्कटः दश प्रमुखाः उपक्रमाः, यत्र प्रारम्भिकपरीक्षणपूर्णचक्रस्वास्थ्यप्रबन्धनपरियोजना तथा "स्मार्ट पारम्परिकचीनीचिकित्सा, सुलभनिदानं चिकित्सा च" स्मार्टसेवापरियोजना च सन्ति , राष्ट्रस्वास्थ्यस्य कार्ये योगदानं दत्तवन्तः।
इजी ग्रुप् इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च याङ्ग यिनः स्वभाषणे अवदत् यत् इजी ग्रुप् इत्यस्य दशमवर्षस्य उत्सवः १५ तमे हेल्दी चाइना मञ्चस्य स्वास्थ्यविज्ञानविषयक-एककेन सह संयोगेन अभवत् विगतदशवर्षेषु ईजी ग्रुप् इत्यनेन व्यापकाः सेवाः प्रदत्ताः जनानां कृते "स्वास्थ्यसंरक्षणस्य" विकासमार्गे चीनदेशस्य निवासिनः स्वास्थ्यस्तरस्य महत्त्वपूर्णः सुधारः अभवत्। गम्भीररोगराहतार्थं क्राउड्फण्डिंग् इत्यस्मात् आरभ्य क्रमेण अन्तर्जालबीमाविक्रयणस्वास्थ्यसेवामञ्चं परिनियोजितवान् यत् जनान् रोगोत्तरवित्तीयसहायतां, रोगपूर्ववित्तीयप्रतिश्रुतिं ततः पूर्णजीवनचक्रस्वास्थ्यसेवाः च प्रदातुं शक्नोति, सार्वभौमिकस्वास्थ्यस्य प्रभावीमार्गस्य अन्वेषणं करोति रक्षणम् ।
बुद्धिमान्युगस्य आगमनेन सह कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः चिकित्सा-स्वास्थ्यक्षेत्रेषु अधिकतया भवति, मानवस्वास्थ्यस्य निर्वाहार्थं, प्रवर्धनाय च नूतनं साधनं जातम् याङ्ग यिन् इत्यनेन उक्तं यत् प्रौद्योगिकीमञ्चरूपेण इजी ग्रुप् न केवलं स्वास्थ्य-उद्योगस्य विकासस्य साक्षी अभवत्, अपितु अन्तर्जाल-प्रौद्योगिक्याः परिवर्तनस्य व्यक्तिगतरूपेण अनुभवं अपि कृतवान्। अधुना एआइ-युगस्य आगमनेन स्मार्ट-अनुप्रयोगाः वर्षायाः अनन्तरं मशरूम-वत् वसन्तः सन्ति, भविष्यं च पूर्वस्मात् अपि अधिकं कल्पनाशीलम् अस्ति ।
विश्वस्वास्थ्यसङ्गठनं स्वास्थ्यं मूलभूतः मानवाधिकारः इति बोधयति । पूर्वं संसाधनानाम् असमानवितरणस्य, दूरस्थभौगोलिकस्थानस्य, सीमितआर्थिकस्थितेः च कारणेन बहवः जनाः समये उच्चगुणवत्तायुक्ताः चिकित्सासेवाः प्राप्तुं कष्टं प्राप्नुवन्ति स्म, येन स्वास्थ्याधिकारस्य सार्वत्रिकसाक्षात्कारे किञ्चित्पर्यन्तं बाधा भवति स्म अधुना ऑनलाइनपरामर्शः, दूरचिकित्सा, बुद्धिमान् स्वास्थ्यप्रबन्धनम् इत्यादयः न केवलं उच्चगुणवत्तायुक्तानि चिकित्सासंसाधनाः साझां कर्तुं शक्नुवन्ति, अपितु जनानां स्वास्थ्ये अधिका "उपक्रमः" कर्तुं शक्नुवन्ति, तथा च उपक्रमस्य भवितुं समानचिकित्सापरिचर्यायाः कुञ्जी अस्ति .एकं निर्णायकं सोपानम्।
याङ्ग यिनः अवदत् यत् स्वास्थ्यं न केवलं अधिकारः, अपितु क्षमता अपि अस्ति। व्यक्तिगतस्वास्थ्यप्रबन्धनं, वास्तविकसमयनिरीक्षणं पूर्वचेतावनी च, सहायकचिकित्सानिदानं तथा बुद्धिमान् प्रौद्योगिक्या आनयितचिकित्सा स्वास्थ्यजोखिमानां सामना कुर्वन् सर्वान् सशक्तं करोति। अतः अपि महत्त्वपूर्णं यत्, ए.आई. एवं जनस्वास्थ्यजागरूकतायां आत्मपरिचर्याक्षमतायां च महतीं सुधारं भवति।
अस्याः दृष्टेः अन्तर्गतं easy group·easy health इत्यनेन स्वविकसितं बृहत्-परिमाणं चिकित्सा-स्वास्थ्य-प्रतिरूपं-easy medical dr.gpt-इत्यस्य कृते चिकित्साज्ञानस्य आधारः कौशलप्रशिक्षणमञ्चः, सहायकनिदानं चिकित्सा च विकसितम् अस्ति सहायकाः, तथा रोगीशिक्षासामग्रीबुद्धिः मञ्चस्य त्रयः प्रमुखाः अभिनव-अनुप्रयोगाः निर्माय, एतेन चत्वारि प्रमुखाणि सेवा-अनुप्रयोगाः प्रारब्धाः: बुद्धिमान् परामर्श-प्रणाली, व्यक्तिगत-स्वास्थ्य-प्रबन्धन-परामर्शदाता, पुरातन-रोग-प्रबन्धन-योजना, मानसिक-स्वास्थ्य-प्रशिक्षकः च वयं आशास्महे यत् मीडिया, चिकित्सालयानाम्, वैद्यानां च कृते "स्मार्ट् सहायकः" भवितुम् अर्हति, जनानां कृते च "स्मार्ट् गृहपालिका" भवितुम् अर्हति, येन सर्वेषां स्वास्थ्यस्य अधिकारः भोक्तुं शक्यते, स्वस्थः भवितुम् अपि क्षमता भवति।
अनुप्रयोगानाम् विस्तारेण परिदृश्यानां गहन अन्वेषणेन च, 4p चिकित्सासिद्धान्तेन सह गहनं एकीकरणेन च, सुलभचिकित्सापरामर्शेन पुनरावर्तनीय-उन्नयनस्य नूतनः अध्यायः उद्घाटितः अस्ति तकनीकीस्तरस्य, ईजी समूहः स्वस्य आँकडा-एकीकरण-क्षमतासु सुधारं कुर्वन् अस्ति तथा च बहु-स्रोत-विषम-चिकित्सा-आँकडानां कुशलतापूर्वकं संसाधनं कर्तुं शक्नोति 360 मिलियन-स्वास्थ्य-उपयोक्तृणां, 2.4 मिलियन-रोगिणां, तथा च 3,000+ वैद्यानां मार्गदर्शनस्य आधारेण। it invites 1,000+ chief physicians to participate बृहत् मॉडल् शिक्षणप्रक्रियाम् सुदृढं करोति तथा च मॉडलस्य सटीकतायां प्रयोज्यतायां च सुधारं करोति।
यांग यिन इत्यनेन एतत् बोधितं यत् कृत्रिमबुद्धिः इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगः स्वास्थ्यज्ञानस्य सटीकं प्रसारणार्थं वाहकरूपेण लोकप्रियविज्ञानस्य उपयोगेन एव स्वास्थ्यसेवाव्यवस्थायाः निर्माणार्थं प्रारम्भबिन्दुरूपेण प्रौद्योगिक्याः उपयोगेन एव कर्तुं शक्नोति वयं स्वास्थ्यसंसाधनानाम् सार्वभौमिकीकरणं सुलभतां च प्रभावीरूपेण प्रवर्धयामः, येन सर्वेषां जनानां स्वास्थ्यं कल्याणं च पूर्णतया सुनिश्चितं भवति।
प्रतिवेदन/प्रतिक्रिया