समाचारं

उन्मत्तवत् क्रीणीत! भारतस्य सुवर्णस्य आयातः गतमासे १० अरब अमेरिकीडॉलर् अतिक्रान्तवान्, यत् अद्यपर्यन्तं सर्वाधिकम् अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 20 सितम्बर (सम्पादक xiaoxiang)अस्मिन् ग्रीष्मकाले भारतेन सुवर्णस्य आयातशुल्कं न्यूनीकृत्य भारतीयग्राहकानाम् सुवर्णस्य आभूषणानाम्, सुवर्णपट्टिकानां च मागः वर्धितः इति संकेताः वर्धन्ते, यत् वैश्विकसुवर्णमूल्यानां नूतनानां उच्चतमस्तरानाम् उपरि अधिकाधिकं प्रमुखं चालकशक्तिं जातम् अस्ति.

अस्मिन् सप्ताहे भारतसर्वकारेण प्रकाशितदत्तांशैः ज्ञातं यत् अगस्तमासे भारतस्य सुवर्णस्य आयातः अमेरिकीडॉलरस्य मूल्येन १०.०६ अरब डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्।

परामर्शदातृसंस्थायाः मेटल्स फोकस इत्यस्य प्रारम्भिक-अनुमानानाम् अनुसारं एतत् प्रायः १३१ टन-सुवर्ण-आयातस्य बराबरम् अस्ति, यत् आयात-मात्रायाः दृष्ट्या इतिहासे षष्ठं उच्चतमं स्तरं अपि प्राप्स्यति इति अपेक्षा अस्ति

अन्तर्राष्ट्रीयसुवर्णमूल्यानि वर्षस्य आरम्भात् चतुर्थांशं वर्धितानि सन्ति । सामान्यतया, उच्चसुवर्णमूल्यानि मूल्यसंवेदनशीलानाम् एशियाईक्रेतृणां निरोधं कुर्वन्ति, परन्तु भारतीयविपण्यं अद्यतनकाले उच्चमूल्यानां प्रति अत्यन्तं "प्रतिरक्षितं" अभवत् इति भातियथा वयं गतमासे प्रवर्तयामः, भारतसर्वकारेण जुलैमासस्य अन्ते सुवर्णस्य आयातशुल्कं ९ प्रतिशताङ्केन न्यूनीकृतम्, येन विश्वस्य द्वितीयबृहत्तमसुवर्णग्राहके पुनः माङ्गं वर्धते।

मेटल्स् फोकस इत्यस्य महाप्रबन्धकः फिलिप् न्यूमैन् अवदत् यत्,"शुल्क-कमीकरणस्य प्रभावः अपूर्वः अविश्वसनीयः च अस्ति। एतत् वस्तुतः उपभोक्तृन् आकर्षयति।"

शुल्कस्य न्यूनीकरणेन भारतीयगहनभण्डारयोः कृते शुभसमाचारः प्राप्तः मुम्बईनगरस्य उच्चस्तरीयसमुदायस्य बान्द्रा वेस्ट् इत्यत्र स्थितेन एम.के. भण्डारप्रबन्धकः राम रैमलानी अवदत् यत्, "वर्तमानस्य माङ्गलिका अतीव उष्णा अस्ति।"

रैमलानी भविष्यवाणीं करोति यत् अस्मिन् वर्षे सेप्टेम्बरमासात् आगामिवर्षस्य फेब्रुवरीमासे पारम्परिकपर्व-विवाह-ऋतौ भण्डारस्य विक्रयः वर्षे वर्षे ४०% महतीं वृद्धिं प्राप्स्यति इति अपेक्षा अस्ति। स्वर्णशुल्कं न्यूनीकृत्य भारतसर्वकारस्य प्रधानमन्त्री नरेन्द्रमोदी च रायमलानी प्रशंसाम् अकरोत् ।

तदनन्तरं कुञ्जी भविष्यति

गतवर्षे भारते सुवर्णस्य आभूषणस्य वैश्विकमाङ्गल्याः प्रायः तृतीयभागः आसीत्, सः सुवर्णपट्टिकानां मुद्राणां च विश्वस्य द्वितीयं बृहत्तमं विपण्यं जातम् इति उद्योगसंस्थायाः विश्वस्वर्णपरिषदः सूचना अस्ति।

परन्तु यथा यथा अन्तर्राष्ट्रीयसुवर्णमूल्यानि वर्धन्ते तथा तथा भारतस्य आन्तरिकविपण्ये उष्णमागधां निर्वाहयितुं शक्यते वा इति कुञ्जी भवितुम् अर्हति। मेटल्स् फोकस इत्यस्य वरिष्ठः शोधपरामर्शदाता हर्षलबरोट् इत्यस्य मतं यत् स्थानीयबाजारे वर्तमानकाले उष्णमागधायाः अर्थः अस्ति यत् भारते घरेलुसुवर्णमूल्यं शुल्ककमीकरणात् पूर्वं स्तरं शीघ्रमेव गृह्णाति।

बारोट् अवदत् यत्, "शुल्क-कमीकरणस्य पूर्णः लाभः प्रायः गतः। अधुना मूल्यानि अद्यापि वर्धन्ते, अतः उपभोक्तारः यथासाधारणं क्रयणं कुर्वन्ति वा इति अस्माभिः द्रष्टव्यम्।

विश्वस्वर्णपरिषदः आँकडानुसारं आयातशुल्कस्य न्यूनीकरणात् पूर्वं भारतस्य सुवर्णस्य आभूषणक्रयणं वस्तुतः न्यूनं भवति स्म, २०२४ तमस्य वर्षस्य प्रथमार्धे माङ्गल्यं २०२० तः न्यूनतमं स्तरं प्राप्तवान्

परन्तु रैमलानी इत्यस्य अपेक्षा अस्ति यत् भारते आगामिविवाहऋतौ आभूषणानाम् आग्रहः प्रबलः एव भविष्यति, यद्यपि सुवर्णस्य मूल्यं अभिलेखात्मकं उच्चतमस्थानात् निवृत्तं भवति वा इति।

स आह ।"सुवर्णस्य मूल्यं वर्धमानं तस्य ग्राहकं न निरुद्धं करोति। भारतीयाः वस्तुतः तदा सर्वाधिकं प्रसन्नाः भवन्ति यदा मूल्यानि वर्धन्ते यतोहि तेषां पूर्वमेव एतावत् सुवर्णस्य स्वामित्वं वर्तते। एतत् निवेशः इव अस्ति।

वस्तुतः निजीमाङ्गं शीतलं भवति चेदपि भारतीयबैङ्कः स्वसुवर्णधारणं वर्धयन्तः वैश्विककेन्द्रीयबैङ्केषु अन्यतमः भवितुं शक्नोति। अस्मिन् वर्षे प्रथमसप्तमासेषु भारतीयरिजर्वबैङ्कस्य सुवर्णभण्डारः ४२ टनसुवर्णेन वर्धितः, यत् २०२३ तमे वर्षे सर्वेषु क्रीतराशितः दुगुणाधिकम् अस्ति

आरबीआइ-संस्थायाः चिन्तनात् परिचितः एकः व्यक्तिः अवदत् यत् सुवर्णक्रयणं विदेशीयविनिमयभण्डारस्य मुद्रास्थिरतायाः च प्रबन्धनस्य "दिनचर्या" भागः अस्ति।

चीनदेशे विश्वस्य बृहत्तमः सुवर्णग्राहकः यद्यपि अस्मिन् वर्षे सुवर्णस्य मूल्यं वर्धमानस्य अर्थः अस्ति यत् सुवर्णस्य आभूषणस्य विक्रयः न्यूनः अभवत् तथापि सुवर्णस्य दण्डानां, सुवर्णमुद्राणां च विक्रयः अद्यापि वर्धमानः अस्ति। विश्वस्वर्णपरिषदः आँकडानुसारं गतवर्षस्य समानकालस्य तुलने द्वितीयत्रिमासे सुवर्णपट्टिकानां मुद्राणां च विक्रयः ६२% अधिकः अभवत्

विश्वस्वर्णपरिषद् चीनस्य विषये लिखितवती यत्,"सुवर्णनिवेशमागधासु सुवर्णमूल्यानां च मध्ये वयं दृढं सकारात्मकं सहसंबन्धं पश्यामः।"

एतत् सर्वं भौतिकविपण्यस्य समर्थने सहायकं भवति तथा च सुवर्णमागधायां उच्चमूल्यानां नकारात्मकप्रभावं न्यूनीकर्तुं साहाय्यं करोति । स्प्रोट् एसेट् मैनेजमेण्ट् इत्यस्य मार्केट् रणनीतिज्ञः पौल् वोङ्ग् इत्यनेन उक्तं यत्, "एतेन माङ्गल्याः स्थिरं आधारं स्थापितं। एशियायाः केषुचित् भागेषु सुवर्णं पुनः मुद्रारूपेण सहजतया परिवर्तयितुं शक्यते, येन सुवर्णं लोकप्रियं बचतसाधनं भवति।

(वित्तीय एसोसिएटेड प्रेस xiaoxiang)
प्रतिवेदन/प्रतिक्रिया