समाचारं

शिक्षामन्त्रालयेन महाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् आवेदनसामग्रीः प्रकाशिताः, येषु हुबेईनगरस्य १४ महाविद्यालयेषु विश्वविद्यालयेषु च २१ प्रमुखविषयाणि समाविष्टानि सन्ति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली वानरोंग

अद्यैव शिक्षामन्त्रालयस्य जालपुटे "२०२४ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् आवेदनसामग्रीणां घोषणा" इति सार्वजनिकसांख्यिकीयानाम् अनुसारं देशे सर्वत्र महाविद्यालयाः विश्वविद्यालयाः च २०२४ तमे वर्षे ५३५ नवीनप्रमुखविषयाणां कृते आवेदनं कृतवन्तः, येषु ३५३ महाविद्यालयाः विश्वविद्यालयाः च सम्मिलिताः आसन् . हुबेई-नगरस्य १४ विश्वविद्यालयैः कुलम् २१ नवीन-प्रमुख-शिक्षणानाम् आवेदनं घोषितम् अस्ति, येषु वुहान-विश्वविद्यालयेन ४ नवीन-प्रमुख-विषयेषु आवेदनं कृतम् अस्ति । प्रत्येकं विद्यालयेन आवेदनं कृतं नवीनं प्रमुखं कृत्रिमबुद्धिः, बृहत् स्वास्थ्यं च इत्यादीनि अनेकानि क्षेत्राणि कवरयन्ति तेषु बृहत्स्वास्थ्यक्षेत्रे नूतनानां प्रमुखविषयाणां कृते सर्वाधिकं अनुप्रयोगाः सन्ति, यथा स्वास्थ्यं चिकित्सासुरक्षां च प्रमुखाः, वृद्धचिकित्सा, स्वास्थ्यप्रमुखाः च।

अस्मिन् समये वुहानविश्वविद्यालयेन चतुर्णां नूतनानां प्रमुखाणां कृते आवेदनं कृतम् अस्ति : स्मार्ट ऊर्जा-इञ्जिनीयरिङ्ग, स्थानिक-काल-सूचना-इञ्जिनीयरिङ्ग, स्मार्ट-नगरस्य तथा स्थानिक-नियोजनं, तथा च त्रयः प्रमुखाः कृत्रिम-बुद्धि-विषये निकटतया सम्बद्धाः सन्ति

कथ्यते यत् २०२० तमे वर्षात् वुहान विश्वविद्यालयेन मार्क्सवादीसिद्धान्तः, कृत्रिमबुद्धिः, आँकडाविज्ञानं तथा च बृहत् आँकडा प्रौद्योगिकी, बुद्धिमान् निर्माण अभियांत्रिकी च समाविष्टाः १३ नवीनाः प्रमुखाः विषयाः योजिताः, इलेक्ट्रॉनिकविज्ञानं प्रौद्योगिकी च, इन्टरनेट् आफ् थिङ्ग्स् अभियांत्रिकी च सहितं ६ प्रमुखाः विषयाः निवृत्ताः सन्ति , सम्पत्तिप्रबन्धनं च । अर्थशास्त्रं विधिविश्वविद्यालयः अस्मिन् वर्षे अनुशासननिरीक्षणं पर्यवेक्षणं च प्रमुखं योजयितुं आवेदनं कृतवान् विद्यालयेन अन्तर्राष्ट्रीयकानूनप्रमुखं योजयित्वा सूचना-कम्प्यूटिंग-विज्ञानं तथा च राष्ट्रिय-आर्थिक-प्रबन्धन-प्रमुखं रद्दं कृतम् दक्षिणमध्यविश्वविद्यालयेन राष्ट्रियतायाः कृते साइबरस्पेस्सुरक्षायां स्वास्थ्यचिकित्सासुरक्षायां च नूतनप्रमुखपदार्थाय आवेदनं कृतम् अस्ति, वुहानविश्वविद्यालयेन च साइबरस्पेस्सुरक्षाविषये नूतनप्रमुखपदार्थाय अपि आवेदनं कृतम् अस्ति हुबेई सामान्यविश्वविद्यालयस्य कलाविज्ञानमहाविद्यालयेन सूचनासुरक्षाविषये नूतनप्रमुखपदार्थाय आवेदनं कृतम् अस्ति।

हुबेई विश्वविद्यालयः नूतनस्य डिजिटलसंस्कृतेः पर्यटनस्य च प्रमुखस्य कृते आवेदनं कृतवान्, वुहान शारीरिकशिक्षासंस्थायाः नूतनस्य डिजिटलक्रीडाप्रमुखस्य कृते आवेदनं कृतवान् । हुबेईपुलिसमहाविद्यालयेन डाटापुलिसप्रौद्योगिक्याः नूतनप्रमुखस्य कृते आवेदनं कृतम् अस्ति। विभिन्नेषु विश्वविद्यालयेषु नवीनतया योजिताः प्रमुखाः स्पष्टतया कृत्रिमबुद्धिसम्बद्धक्षेत्रेषु सज्जाः सन्ति। सामान्यस्वास्थ्यक्षेत्रे हुबेई कलाविज्ञानविश्वविद्यालयेन स्तम्भविज्ञानस्य प्रमुखं योजयितुं आवेदनं कृतम् अस्ति, यदा तु हुबेई चिकित्साविश्वविद्यालयेन न्यायिकचिकित्सा, स्वास्थ्यचिकित्सासुरक्षा, वृद्धाचिकित्सास्वास्थ्यस्य च प्रमुखं योजयितुं आवेदनं कृतम् अस्ति नवीन-इञ्जिनीयरिङ्ग-विषयाणां कृते वुचाङ्ग-प्रौद्योगिकी-संस्थायाः आनुवंशिक-विज्ञानस्य प्रौद्योगिक्याः च प्रमुखं योजयितुं आवेदनं कृतम् अस्ति, जियांगहान-विश्वविद्यालयेन जैविक-प्रजनन-प्रौद्योगिक्याः नूतन-प्रमुखस्य कृते आवेदनं कृतम् अस्ति तदतिरिक्तं हुबेईपुलिसमहाविद्यालयेन सार्वजनिकसुरक्षाराजनैतिककार्यस्य नूतनं प्रमुखं योजयितुं अपि आवेदनं कृतम्, वुहानव्यापारमहाविद्यालयेन शीतशृङ्खलारसद-इञ्जिनीयरिङ्गस्य नूतनं प्रमुखं योजयितुं आवेदनं कृतम्, हुबेई-वाणिज्यविश्वविद्यालयेन च कानूनक्षेत्रे नूतनं प्रमुखं योजयितुं आवेदनं कृतम् अस्ति .

शिक्षामन्त्रालयेन घोषितानां नूतनानां प्रमुखविषयाणां आवेदनसामग्रीणां विशेषज्ञसमीक्षायाः अनन्तरं आगामिवर्षस्य प्रथमत्रिमासे प्रमुखविषयाणां परिवर्तनस्य अन्तिमपरिणामाः घोषिताः भविष्यन्ति इति सूचना अस्ति। तदतिरिक्तं अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के शिक्षामन्त्रालयेन २०२३ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् पञ्जीकरणस्य अनुमोदनस्य च परिणामस्य घोषणा कृता, तथा च २०२४ तमे वर्षे सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखविषयाणां सूचीपत्रं प्रकाशितम् ।41 महाविद्यालयाः विश्वविद्यालयाः च अस्मिन् वर्षे हुबेइ-नगरे १०० तः अधिकाः प्रमुखाः सन्ति ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया