समाचारं

एआइ क्रान्तिस्य आरम्भं कुर्वन् मौसमस्य पूर्वानुमानम्! यूएई-विशालकायः एनवीडिया-सङ्गठनेन सह जलवायु-प्रौद्योगिकी-प्रयोगशालायाः निर्माणार्थं हस्तं मिलति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २० सितम्बर (सम्पादक झाओ हाओ) २.अबुधाबीनगरे मुख्यालयं विद्यमानं g42 group इति कृत्रिमबुद्धिकम्पनी स्वस्य आधिकारिकजालस्थले घोषितवती यत् अमेरिकीचिपविशालकायेन nvidia इत्यनेन सह जलवायुप्रौद्योगिकीप्रयोगशालायाः निर्माणार्थं सहकार्यं कुर्वती अस्ति।

प्रेसविज्ञप्तौ पठ्यते यत् सहकार्यं कृत्रिमबुद्धि (ai) समाधानविकासे केन्द्रितम् अस्ति यत् वैश्विकमौसमपूर्वसूचनानां सटीकतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति। एतत् शोधं एनवीडिया इत्यस्य मुक्तमञ्चे "पृथिवी-२" इत्यस्य आधारेण भविष्यति, यत् अन्तरक्रियाशील-एआइ-वर्धित-उच्च-रिजोल्यूशन-अनुकरणस्य माध्यमेन जलवायु-मौसमस्य भविष्यवाणीं त्वरयति

एनवीडिया इत्यस्य आधिकारिकजालस्थलस्य अनुसारं जलवायुवैज्ञानिकाः पृथिवी-२ इत्यस्य एआइ-सेवानां माध्यमेन जननात्मक-एआइ-आधारित-प्रतिमानं प्राप्तुं शक्नुवन्ति, ये व्यावहारिक-उच्च-संकल्प-पूर्वसूचनानां बृहत्-परिमाणस्य समूहान् जनयितुं वितरणानाम् सहस्राणि नमूनानि प्राप्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु एनवीडिया स्वस्य "डिजिटल ट्विन" अवधारणायाः प्रचारं कुर्वन् अस्ति, यत् आभासीजगति वास्तविकवस्तूनाम् आभासीसंस्करणं निर्मातुं भवति, एनवीडिया इत्ययं "ओमनिवर्स्" इति कथयति, पृथिव्याः डिजिटल् द्विजः अस्ति

जी४२ इत्यनेन उक्तं यत् अबुधाबीनगरे नूतना जलवायुप्रौद्योगिकीप्रयोगशाला पर्यावरणस्य स्थायित्वस्य प्रति द्वयोः कम्पनीयोः प्रतिबद्धतां प्रवर्धयितुं अनुसन्धानविकासकेन्द्रं भविष्यति। एषा सुविधा "अनुकूलितजलवायु-मौसम-समाधानं निर्मातुं भूभौतिक-दत्तांश-सम्पत्त्याः १०० पेटाबाइट्-अधिकस्य लाभं लप्स्यते" ।

g42 group इत्यस्य ceo peng xiao इत्यनेन लिखितम् यत्, “nvidia इत्यनेन सह एषा साझेदारी अभिनवरीत्या ai इत्यस्य प्रयोगाय अस्माकं प्रतिबद्धतां प्रदर्शयति तथा च अबुधाबीनगरे पृथिवी-2 जलवायुप्रौद्योगिकीप्रयोगशालायाः स्थापना अस्मान् लाभान्वितुं शक्नोति तथा च विश्वस्य स्थायिभविष्यस्य प्रवर्धनार्थं अन्वेषणं” इति ।

एनवीडिया संस्थापकः मुख्यकार्यकारी च जेन्सेन् हुआङ्गः अपि प्रेसविज्ञप्तौ उक्तवान् यत्, "जी४२ इत्यनेन सह अस्माकं सहकार्यं जलवायुघटनानां अभूतपूर्वसटीकतापूर्वकं अवगन्तुं भविष्यवाणीं च कर्तुं एआइ इत्यस्य उपयोगस्य दिशि एकं प्रमुखं कदमम् अस्ति। पृथिवी-२ जलवायुप्रौद्योगिकीप्रयोगशाला स्टेट्-ऑफ-द- कला त्वरितं कम्प्यूटिंग् एआइ प्रौद्योगिकी च पर्यावरणसमाधानं चालयन्ति येन विश्वस्य कोटिकोटिजनानाम् लाभः भवति” इति ।

विश्लेषकाः मन्यन्ते यत् जी-४२-एनवीडिया-योः सहकार्यं मध्यपूर्वे एआइ-महाशक्तिं भवितुं यूएई-देशस्य क्षमतां सुदृढां कर्तुं साहाय्यं करिष्यति । आगामिसप्ताहे यूएई-राष्ट्रपतिः अमेरिकादेशस्य आधिकारिकयात्राम् करिष्यति, तस्मिन् काले सः अमेरिकीराष्ट्रपतिना जो बाइडेन्, उपराष्ट्रपतिः हैरिस् च सह मिलति।

अमीरातदेशस्य एकः वरिष्ठः अधिकारी अवदत् यत् तस्य यात्रायाः एकं मुख्यं लक्ष्यं कृत्रिमबुद्धिसहितप्रौद्योगिक्यां सहकार्यस्य चर्चा अस्ति।

वर्षस्य पूर्वं जी४२ इत्यनेन माइक्रोसॉफ्ट् इत्यनेन सह सम्झौतां कृत्वा १.५ अब्ज अमेरिकीडॉलर् निवेशः प्राप्तः । g42 microsoft इत्यनेन सह सहकार्यं कृत्वा अबुधाबीनगरे "उत्तरदायी" कृत्रिमबुद्धिपरियोजनानां निर्वहणार्थं केन्द्रद्वयं स्थापयति। पृथक् पृथक् खाड़ीक्षेत्रे स्वव्यापारस्य विस्तारं कर्तुं प्रयतमाना ओपनएआइ इत्यनेन जी४२ इत्यनेन सह साझेदारी अपि स्थापिता अस्ति ।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया