समाचारं

जापानी-तण्डुलस्य मूल्येषु अगस्तमासे प्रायः ४९ वर्षेषु वर्षे वर्षे सर्वाधिकं वृद्धिः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन २० दिनाङ्के प्रकाशितस्य अगस्तमासस्य उपभोक्तृमूल्यसूचकाङ्के ज्ञातं यत् तण्डुलस्य मूल्येषु वर्षे वर्षे २८.३% वृद्धिः अभवत्, यत् विगत ४९ वर्षेषु सर्वाधिकं वृद्धिः अभवत्
जुलै-मासस्य २६ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य एकस्मिन् श्रृङ्खलासुपरमार्केट्-मध्ये एकः पुरुषः तण्डुलयुक्तस्य अलम्बरस्य समीपं गतः (मोबाइलफोनस्य छायाचित्रम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झोंग या द्वारा तस्वीर
तेषु जापानीयानां उच्चगुणवत्तायुक्तस्य तण्डुलजातेः कोशिहिकारीतण्डुलस्य मूल्यं तस्मिन् मासे २५.६% वर्धितम् । कोशिहिकारी तण्डुलं विहाय जापोनिका तण्डुलस्य २९.९% वृद्धिः अभवत् ।
जापानस्य क्योडो-समाचार-संस्थायाः सूचना अस्ति यत् गत-ग्रीष्म-ऋतौ जापान-देशस्य उष्ण-मौसमस्य कारणेन तण्डुल-सस्यानां उत्पादनं न्यूनीकृतम् । तदतिरिक्तं अगस्तमासः नूतनानां तण्डुलानां पूर्णतया प्रक्षेपणात् पूर्वं न्यूनसूचीकालस्य कालखण्डे सङ्गच्छते, तत्सहितं भूकम्प-आन्ध्र-आन्ध्रप्रकोप-आदीनां आपदानां सज्जतायै भण्डारस्य वर्धमानमागधाः, तण्डुलस्य मूल्यं वर्धयति
ऊर्जामूल्यानां प्रवृत्तिं दृष्ट्वा जूनमासे सर्वकारीयसहायतानीतयः रद्दाः अभवन्, येन विद्युत्, नगरस्य गैसशुल्कयोः क्रमशः २६.२%, १५.१% च वृद्धिः अभवत् पेट्रोलस्य मूल्येषु ३.८% न्यूनता अभवत्, मुख्यतया यतोहि गतवर्षस्य तस्मिन् एव काले मूल्यं पूर्ववर्षेषु सामान्यस्तरात् अधिकं आसीत् ।
एतत् जापानदेशस्य टोक्योनगरस्य श्रृङ्खलासुपरमार्केटस्य अलमार्यां तण्डुलम् अस्ति, यत् जुलैमासस्य २६ दिनाङ्के गृहीतम् (मोबाइलफोनस्य फोटो)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर झोंग या द्वारा तस्वीर
समग्रतया, ताजां खाद्यं विहाय मूलग्राहकमूल्यसूचकाङ्कः अगस्तमासे २.८% वर्धितः, वर्षे वर्षे ३६ मासान् यावत् क्रमशः वर्धितः, चत्वारि मासान् यावत् वृद्धेः विस्तारः अभवत् एतत् आकङ्कणं २०२२ तमस्य वर्षस्य एप्रिलमासे जापानबैङ्केन निर्धारितं २% महङ्गानि लक्ष्यं अतिक्रमति । रायटर्-पत्रिकायाः ​​एकस्याः प्रतिवेदनस्य मतं यत् जापानस्य महङ्गानि वर्षद्वयाधिकं यावत् स्थापितात् लक्ष्यात् अधिका अस्ति, यस्य मुख्यकारणं जापानीयानां आयातितवस्तूनाम् मूल्यवृद्धेः कारणम् अस्ति
जापानस्य बैंकेन २० दिनाङ्के वर्तमाननीतिव्याजदरं ०.२५% इति निर्वाहयितुम् निर्णयः कृतः । क्योडो न्यूज इत्यनेन ज्ञापितं यत् अमेरिकी फेडरल् रिजर्व् इत्यनेन १८ दिनाङ्के ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणायाः अनन्तरं जापानसर्वकारः येन विनिमयदरस्य प्रवृत्तौ जापानस्य आर्थिकसंभावनासु च निकटतया ध्यानं ददाति।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक वांग जिओटिंग
द्वितीय परीक्षण यांग ताओ
किन्लिन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया