समाचारं

सा पुत्री अस्ति या जैकी चान् इत्यनेन "परित्यक्तः" अधुना तस्याः प्रतिशोधः कल्पितात् अधिकं "उन्मत्तः" अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विवाहसंकटस्य उतार-चढावः

जैकी चान् मनोरञ्जनक्षेत्रे प्रसिद्धः भ्राता अस्ति । तस्य दशकोटिरूप्यकाणां सम्पत्तिः, असंख्यानि रोमान्टिकप्रकरणाः च सन्ति । यदा प्रथमवारं सः लिन् फेङ्गजियाओ इत्यनेन सह विवाहं कृतवान् तदा जैकी चान् वस्तुतः लिन् फेङ्गजियाओ इत्यनेन सह विवाहं कर्तुम् इच्छति स्म न । परन्तु लिन् फेङ्गजियाओ गर्भवती आसीत्, जैकी चान् इत्यस्य विकल्पः नासीत् ।

परन्तु तदा सः किमपि चिन्तयति स्म, तथ्यं तु एतत् यत् जैकी चान्, लिन् फेङ्गजियाओ च विवाहस्य अनन्तरं शीघ्रमेव "लिटिल् ड्रैगन किङ्ग्" जेसी चान् इति पुत्रं जनितवन्तौ "उत्तमवस्त्रैः उत्तमभोजनैः च" वर्धितः एकः युवा स्वामी इति नाम्ना जेसी चान् बाल्यकालात् एव लाडितः अस्ति ।

जैकी चान् तं सर्वथा प्रेम्णा तस्य उपरि सर्वविधं स्वादिष्टं मजेदारं च वस्तूनि राशौ कृतवान् । परन्तु अन्तिमविश्लेषणे जेसी चान् इत्यस्याः महत्तमं भाग्यं प्रेम्णः पूर्णः च परिवारः अस्ति ।

परन्तु यदा एव जेसी चान् स्वमातापितृप्रेमस्य आनन्दं लभते स्म तदा एव मौनेन अप्रत्याशितः पारिवारिकः दुर्घटना अभवत् । एकदा "मिस् एशिया" इति उपाधिं प्राप्तवती वु किली इति महान् सौन्दर्यः एकां आश्चर्यजनकं आन्तरिकं कथां प्रकाशितवती यत् सा जैकी चान् इत्यस्य बालकेन सह गर्भवती अस्ति ।

वार्ता निर्गतमात्रेण तत्क्षणमेव कोलाहलः जातः । किन्तु जैकी चान् एतादृशी त्रुटिं करिष्यति इति कोऽपि अपेक्षितवान् नासीत् । परन्तु यद्यपि तस्मिन् समये वु किली खलु गर्भधारणस्य अवस्थायां आसीत् तथापि जैकी चान् इत्यस्य तस्य चिन्ता नासीत् ।

सः सार्वजनिकरूपेण घोषितवान् यत् स्वपत्न्या लिन् फेङ्गजियाओ इत्यनेन सह तस्य सम्बन्धः "शिला इव स्थिरः" अस्ति । क्रमेण स्थितिः नियन्त्रणात् बहिः गच्छति इति दृष्ट्वा हॉर्नेटस्य नीडं सफलतया दंष्टवान् वु किली जनमतस्य दबावेन जैकी चान् स्वस्य त्रुटयः स्वीकुर्यात् इति आशां कुर्वन् प्रहसनवत् मीडियासु शिकायत

अन्ते सा असफलतां प्राप्तवती इति दुःखदं यत् सः बालस्य जैविकः पिता इति स्वीकुर्वितुं न इच्छति स्म। जनमतस्य दबावस्य, जैकी चान् इत्यस्य उदासीनतायाः च सम्मुखे वु किली इत्यनेन वु झुओलिन् इति पुत्रीं जनितम्, यया निराशायां पारिवारिकविवादाः उत्पन्नाः

दुःखदः वर्धमानः अनुभवः

वु झुओलिन् इत्यस्य जन्मतः एव दुर्भाग्यं भवितुं नियतम् आसीत् । यतो हि जैकी चान् तस्य जैविकपुत्री इति स्वीकुर्वितुं दृढतया न अस्वीकृतवान्, तस्मात् वु किली जैकी चान् इत्यस्मात् किमपि आर्थिकसहायतां प्राप्तुं असमर्थः अभवत् ।

दरिद्रः वु किली केवलं वु झुओलिन् इत्यस्याः साहाय्यार्थं स्वमातुः गृहं प्रति नेतुम् शक्नोति स्म । परन्तु वु झुओलिन् अत्र अधिकं दुःखं दुःखं च प्राप्नुयात् इति कः चिन्तितवान् स्यात्।

वु किली इत्यस्य माता अतीव दुःखिता आसीत् यत् तस्याः पुत्री जैकी चान् इत्यस्य अवैधपुत्र्याः गर्भवती अस्ति, लोहः इस्पातं निर्मातुम् न शक्नोति इति तथ्यं सा द्वेष्टि स्म यदा यदा सा एतत् लज्जाजनकं समागमं चिन्तयति स्म तदा तदा सा क्रोधेन उड्डीय तां मुष्टिप्रहारं, पादं च मारयति स्म, निर्दोषं वु झुओलिन् लक्ष्यं करोति स्म ।

एवं प्रकारेण युवकः वु ज़ुओलिन् प्रसन्नबालकात् पितामह्याः मुष्टिपातस्य अधः विषादपूर्णा, नीचः, भयङ्करः च बालिकायाः ​​रूपेण परिणतः सा प्रायः शारीरिकं वाचिकं च दुर्व्यवहारं प्राप्नोति स्म, भयंकरं दुःखं च प्राप्नोति स्म ।

वु किली इत्यस्याः पुत्र्याः विरुद्धं हिंसा अपि अनिवृत्ता अस्ति । सा वु झुओलिन् इत्यस्य उपरि जैकी चान् प्रति स्वस्य सर्वान् असन्तुष्टिं, क्रोधं च प्रकटितवती इव आसीत् । अस्य पारिवारिकवातावरणस्य विनाशस्य अन्तर्गतं वू ज़ुओलिन् इत्यस्य मनोवैज्ञानिकगुणः भृशं आघातितः अभवत् ।

सा आत्मविच्छेदं, आत्मदुरुपयोगं, आत्महत्यायाः अपि प्रयासं बहुवारं कर्तुं आरब्धा, अन्ते तीव्रविषादग्रस्ता अभवत् । गृहे दुर्व्यवहारस्य अतिरिक्तं वु ज़ुओलिन् बहिः अपि भयंकरं जीवनं यापयति स्म ।

निराशायां प्रेम्णा मिलन

"अवैधकन्यायाः" स्थितिः इति कारणतः विद्यालये वर्षभरि अन्यैः सहपाठिभिः तस्याः विरुद्धं भेदभावः, उत्पीडनः, एकान्तवासः च भवति स्म । वु ज़ुओलिन् परिवारस्य विद्यालयस्य च द्विगुणाक्रमणेन यातनाः, यातनाः च प्राप्य क्रमेण अधिकाधिकं आटिस्टिकः भूत्वा निवृत्तः अभवत् ।

तस्याः हृदयं भ्रमदुःखपूर्णं आसीत्, परन्तु तस्याः पालनं, प्रेम च कोऽपि नासीत् । वर्षाणां अनन्तरं एव सा चिन्तितवती यत् तस्याः जीवनं परिवर्तयिष्यति इति । परन्तु तस्याः स्थितिः न सुधरति इति ज्ञातुं बहुकालं न व्यतीतवान्, वु किली इत्यस्य भावनात्मका अस्थिरता च अधिका अभवत् ।

यातनाग्रस्तः वु झुओलिन् अन्ततः तत् सहितुं न शक्तवान्, तस्मात् सः प्रकरणं पुलिसं प्रति निवेदितवान् । परन्तु प्रकरणस्य सूचनां दत्त्वा अपि वु किली शीघ्रमेव गृहं प्रत्यागतवती यत् एतत् स्वपुत्र्याः हिताय एव अस्ति इति ।

अस्य अमानवीयजीवनवातावरणस्य सम्मुखे वु ज़ुओलिन् इत्यस्य मानसिकदशा अधिका अभवत् । तस्याः विषादः अधिकं तीव्रः अभवत्, तस्याः आत्महत्यायाः, आत्महत्यायाः च विचाराः अधिकं तीव्राः अभवन् । सा स्वपरिवारस्य मित्राणां च आह्वानं, उपदेशं च बधिरकर्णं कृतवती इव ।

यदा वु ज़ुओलिन् इत्यस्य जीवनं मृतमार्गं प्रति गच्छति स्म तदा अन्ततः एकः मोक्षबिन्दुः प्रादुर्भूतः । वु झुओलिन् कनाडादेशस्य अन्तर्जालप्रसिद्धेन अण्डी इत्यनेन सह मिलित्वा प्रेम्णा पतितः ।

शीघ्रमेव तौ एकत्र निवसतः, अन्ततः वु ज़ुओलिन् इत्यस्य अस्थायी मार्गः प्राप्तः । सा वु किली इत्यस्य चंगुलं त्यक्त्वा स्वसखी सह नूतनजीवनस्य आरम्भं कृतवती । परन्तु सुसमयः दीर्घकालं न गतवान् केवलं कतिपयेभ्यः मासेभ्यः अनन्तरं सा तस्याः सखी सह धनहीनाः आसन् ।

यथार्थस्य सम्मुखीभूय कश्चन अन्तर्जालद्वारा साहाय्यार्थं स्वयमेव जैकी चान् इत्यस्य पुत्री इति वदति

वू ज़ुओलिन् इत्यस्य अपरं गम्भीरं आघातं जातम् । सा निराश्रया आवारा अभवत्, सा राहतभोजनं प्राप्तुं वीथिकायां पङ्क्तिं कृत्वा एव जीवनयापनं कर्तुं शक्नोति स्म । निराश्रयस्य कठिनपरिस्थितिः पुनः वु झुओलिन् निराशां कृतवान् ।

एतत् सर्वं अनुभवित्वा वु ज़ुओलिन् इत्यस्य शारीरिक-मानसिक-स्थितिः पतनस्य मार्गे आसीत् । सा बहुधा स्वसखीं प्रति रोदिति स्म यत् तस्याः शरीरं कुपोषणात् दुर्बलम् अस्ति इति ।

वू ज़ुओलिन् अपूरणीयः मनोवैज्ञानिकः आघातं प्राप्तवान् अस्ति । यद्यपि पश्चात् सा स्वसखीप्रेमं प्राप्तवती तथापि अन्ते सा वास्तविकसमस्याभिः पराजिता अभवत् । वू ज़ुओलिन् प्रतिदिनं भोजनस्य, वस्त्रस्य च कृते संघर्षं करोति ।

शिशिरस्य तीव्रशीतस्य कारणेन सा वायुवृष्ट्या च पीडिता आसीत्, तस्याः शरीरं प्रतिदिनं दुर्बलं भवति स्म । तस्मात् अपि भयङ्करं यत् तस्याः मानसिकदशायां अपि गम्भीराः समस्याः भवितुं आरब्धाः।

अस्मिन् निराशाजनकस्थितौ वु ज़ुओलिन् इत्यस्य एकमात्रं आशा अन्तर्जालः एव । सा केषाञ्चन दयालुजनानाम् ध्यानं साहाय्यं च उत्तेजितुं आशां कुर्वन्ती अन्तर्जालद्वारा सहायतासन्देशं प्रारब्धवती ।

"नमस्ते सर्वेभ्यः, मम नाम वू ज़ुओलिन्, अहं जैकी चान् इत्यस्य पुत्री अस्मि। अहं सम्प्रति मम सखी सह जीवामि, क्षुधायाः शीतस्य च जीवनं जीवामि..." साहाय्यार्थं विडियो आरभ्यते। तस्मिन् एव काले वू झुओलिन् इत्यस्य परित्यागं कृतवती जैविकमाता वु किली सर्वथा भिन्नं जीवनं यापयति स्म ।

कतिपयवर्षेभ्यः संघर्षस्य, वेदनायाः च अनुभवं कृत्वा अन्ततः वु किली जैकी चान् इत्यस्य विषये स्वस्य आकर्षणं त्यक्त्वा नूतनं जीवनं जीवितुं आरब्धा । तस्य विपरीतम् वु किली इत्यस्य परित्यक्तपुत्री वु झुओलिन् प्रतिदिनं भोजनस्य, वस्त्रस्य च कृते संघर्षं करोति ।

शीतलजलवायुः तस्याः शारीरिकरूपेण दुर्बलतां जनयति स्म, मनोवैज्ञानिकः आघातः अपि प्रायः दुःखस्य, आटिज्मस्य च अवस्थायां पतति स्म । जैकी चान् इत्यस्य अवैधपुत्री इदानीं यत् दुःखदं जीवनं जीवति तस्य सम्मुखे अन्ततः जनमतस्य स्वरः उदयितुं आरब्धा अस्ति।

उत्तरदायित्वं न त्यक्तुं शक्यते बालकाः निर्दोषाः सन्ति।

बहवः जनाः जैकी चान् इत्यस्य दोषं ददति, यत् पिता इति नाम्ना सः स्वपुत्र्याः स्थितिः अधिकं उत्तरदायित्वं स्वीकुर्यात् इति। परन्तु जनमतस्य उच्चस्वरस्य अभावेऽपि जैकी चान् अद्यापि वु झुओलिन् इत्यस्य पुत्रीयाः अवहेलनां कृतवान् ।

तस्य मतेन एषः विषयः अतिदीर्घकालात् अतीतः अस्ति, सः अस्मिन् पुरातनघटने निरन्तरं उलझितुं न इच्छति । सामाजिकनिन्दायाः सम्मुखे जैकी चान् अद्यापि किमपि सकारात्मकं प्रतिक्रियां न दत्तवान्। किं जीवन्ति जनाः यशः सौभाग्यार्थं वा सुखाय वा ?

जैकी चान्-वू ज़ुओलिन्-योः पितुः पुत्री च मध्ये कथा अस्मान् किञ्चित् प्रेरणाम् अदातुम् समर्था भवेत् । कियत् अपि उच्चं धनं, स्थितिः च भवतु, यदि कस्यचित् मूलभूतमानवपरिचर्यायाः अभावः भवति तर्हि कदापि सत्यं सुखं प्राप्तुं न शक्नोति