समाचारं

पेट्रोचाइना-संस्थायाः पूर्व-उपमहाप्रबन्धकः जू वेन्रोङ्ग् इत्यस्य ५३.२९ मिलियन-युआन्-रूप्यकाणां घूसः स्वीकृत्य १४ वर्षाणां दण्डः दत्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के लिओनिङ्ग-प्रान्तस्य शेन्याङ्ग-नगरस्य मध्यवर्ती-जनन्यायालयेन दलसमूहस्य पूर्व-उपसचिवस्य चीन-राष्ट्रीय-पेट्रोलियम-निगमस्य उपमहाप्रबन्धकस्य च जू-वेनरोङ्ग-इत्यस्य उपरि घूस-ग्रहणस्य कारणेन सार्वजनिकरूपेण निर्णयः कृतःप्रतिवादी जू वेनरोङ्गघूसग्रहणायचतुर्दशवर्षस्य कारावासस्य दण्डःतथा ३५ लक्षं आरएमबी दण्डः;

परीक्षणे ज्ञातं यत्: १९९८ तः २०२३ पर्यन्तं प्रतिवादी जू वेनरोङ्गः पेट्रोलियम भूभौतिकीय अन्वेषण ब्यूरो इत्यस्य उपनिदेशकस्य तथा अन्तर्राष्ट्रीय अन्वेषणविभागस्य महाप्रबन्धकस्य, दलसमितेः उपसचिवस्य, चीनपेट्रोलियमनिगमस्य प्राच्यभूभौतिकीयस्य महाप्रबन्धकस्य च पदस्य उपयोगं कृतवान् अन्वेषणकम्पनी लिमिटेड्, तथा च चीनराष्ट्रीयपेट्रोलियमनिगमस्य समूहकम्पन्योः महाप्रबन्धकस्य सहायकः, पार्टीनेतृत्वसमूहस्य सदस्यः, पार्टीनेतृत्वसमूहस्य अनुशासननिरीक्षणदलस्य नेता, चीनशिपिङ्गस्य (समूहस्य) उपमहाप्रबन्धकः च । निगमः, पार्टी नेतृत्वसमूहस्य उपसचिवः, चीनराष्ट्रीयपेट्रोलियमनिगमस्य उपमहाप्रबन्धकः च, तथा च चीनराष्ट्रीयपेट्रोलियमनिगमस्य पार्टीनेतृत्वसमूहस्य उपसचिवः उपमहाप्रबन्धकः च महाप्रबन्धकः, केन्द्रीय उद्यमानाम् पूर्णकालिकबाह्यनिदेशकः च अन्यपदेषु, तथा च अधिकारानां अथवा स्थितिनिर्माणस्य सुविधाजनकशर्ताः, परियोजनानुबन्धः, उपकरणक्रयणं, व्यावसायिकसञ्चालनं, नौकरीप्रचारः इत्यादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायतां प्रदास्यन्ति, अवैधरूपेण च क total of ५३.२९ मिलियन युआन् अधिकम् ।

शेन्याङ्ग-मध्यमजनन्यायालयेन प्रतिवादी जू वेन्रोङ्गस्य व्यवहारः घूसग्रहणस्य अपराधः इति निर्णीतवान्, तस्य स्वीकृतस्य घूसस्य राशिः अत्यन्तं महती अस्ति, अतः कानूनानुसारं दण्डः दातव्यः इति एतत् तथ्यं दृष्ट्वा यत् जू वेन्रोङ्गः प्रकरणं प्राप्त्वा स्वस्य अपराधस्य तथ्यं सत्यतया स्वीकृतवान्, पर्यवेक्षकप्रधिकारिणा अद्यापि न गृहीतानाम् केषाञ्चन घूसतथ्यानां व्याख्यानस्य उपक्रमं कृतवान्, स्वस्य अपराधं स्वीकृत्य पश्चात्तापं कृतवान्, सक्रियरूपेण च चोरितं द्रव्यम्।हृतं धनं चोरितं च सर्वं पुनः प्राप्तम्, तस्मै नियमानुसारं लघुतरं दण्डं दातुं शक्यते। ततः न्यायालयः उपर्युक्तं निर्णयं कृतवान् ।

(सीसीटीवी संवाददाता शी डैन्नी झाङ्ग साई)