समाचारं

प्राथमिकविद्यालयस्य शिक्षकः सहकारिणः कथिततया हत्यां कृत्वा पलायितः, पुलिस तस्य गृहीतस्य कृते एकलक्षं एनटी डॉलरं पुरस्कारं प्रस्तावति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के गुइझोउ-नगरस्य किआन्डोङ्गनन्-नगरस्य हुआङ्गपिङ्ग्-मण्डले स्थानीयसमूह-चैट्-मध्ये पुरस्कार-सूचना प्रसारिता यत्र ५१ वर्षीयः पान-मौबो-इत्यनेन प्रमुखं आपराधिक-प्रकरणं कृत्वा १८ सितम्बर्-दिनाङ्के पलायितः इति दावान् कृतः ये आपराधिकशङ्कितं प्रत्यक्षतया गृहीतुं सुरागं प्रदास्यन्ति तेभ्यः ५०,००० युआन् पुरस्कारं दीयते, अपराधिकशङ्कितं गृहीत्वा सार्वजनिकसुरक्षासंस्थायाः समर्पयन्तः एकलक्षयुआन् पुरस्कारं च दीयते।

अस्य आपराधिकप्रकरणस्य शङ्कितानां पीडितानां परिवारजनाः एतत् वार्ताम् प्रसारितवन्तः यत् पान मौबो गुलोङ्ग-नगरे प्राथमिकविद्यालयस्य शिक्षकः आसीत् सः १८ सितम्बर्-दिनाङ्के मध्याह्ने विद्यालयस्य शिक्षक-छात्रावासस्य वु-नामकं शिक्षकं मारितवान्, ततः वाहनं कृतवान् with his wife.

२० सितम्बर् दिनाङ्के अपराह्णे क्षियाओक्सियाङ्ग मॉर्निङ्ग न्यूज् इत्यस्य एकः संवाददाता वार्तायां उल्लिखितस्य परिवारस्य सदस्यस्य दूरभाषसङ्ख्यां कृतवान्, परन्तु तस्य प्रभावी उत्तरं न प्राप्तम्।

पान मौबो इत्यनेन सह एव ग्रामस्य एकः ग्रामवासी xiaoxiang morning news इति संवाददातारं अवदत् यत् सः १९ दिनाङ्के एतस्य घटनायाः विषये ज्ञातवान् यत् पान मौबो इत्यनेन तस्मिन् एव विद्यालये एकः पुरुषः शिक्षकः मारितः।

गुलोङ्ग-नगरस्य सर्वकारस्य कर्मचारिणः अवदन् यत् एषः विषयः आपराधिकः प्रकरणः अस्ति, तेषां काउण्टी-जनसुरक्षा-ब्यूरो-सङ्गणकेन सह सम्पर्कः करणीयः अस्ति । pan moubo अद्यापि न प्राप्तम्।

पान मौबो इत्यनेन सहचरस्य विद्यालयस्य शिक्षकस्य हत्या किमर्थं कृता इति विषये, सः स्वपत्न्या सह कारयानेन पलायितवान् वा इति विषये हुआङ्गपिङ्ग् काउण्टी एजुकेशन एण्ड साइंस एण्ड टेक्नोलॉजी ब्यूरो इत्यस्य एकः कर्मचारी जिओक्सियाङ्ग मॉर्निंग न्यूज इत्यस्य संवाददातारं प्रति अवदत् यत् शिक्षाविभागः जनसुरक्षा च द्वौ अपि विभागः प्रकरणस्य सत्यापनम्, निबन्धनं च कुर्वन्ति, ते च अनुवर्तनप्रतिवेदनेषु ध्यानं दातुं शक्नुवन्ति।

पान मौबो स्वपत्न्या सह कारयानेन पलायितः अस्ति वा इति विषये क्षियाओक्सियाङ्ग मॉर्निंग न्यूजस्य संवाददाता अपि प्रकरणं सम्पादयन्तं पुलिसाधिकारिणं आहूतवान् सः अवदत् यत् एतत् विशिष्टप्रकरणेन सह सम्बद्धम् अस्ति, अतः तस्य खुलासां कर्तुं न शक्यते।

△ २० सितम्बर् दिनाङ्के हुआङ्गपिङ्ग् काउण्टी जनसुरक्षाब्यूरो इत्यस्य आधिकारिकेन वीचैट् खातेन पुरस्कारसूचना जारीकृता

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेन् ज़िंग्जी