समाचारं

राष्ट्ररक्षामन्त्रालयः : अमेरिकानिर्मितानि शस्त्राणि डीपीपी-अधिकारिणां आत्महत्यायाः "जीवनरेखा" सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता : १.समाचारानुसारं स्थानीयसमये १६ सितम्बर् दिनाङ्के अमेरिकीविदेशविभागेन ताइवानदेशं प्रति युद्धविमानानाम् स्पेयरपार्ट्स्, तकनीकीसमर्थनस्य च विक्रयणं अनुमोदितम्, यस्य मूल्यं प्रायः २२८ मिलियन अमेरिकीडॉलर् आसीत् प्रवक्ता का टिप्पणी ?

झाङ्ग क्षियाओगाङ्गः : १.चीनस्य ताइवानक्षेत्रं प्रति अमेरिकीदेशस्य शस्त्रविक्रयः एकचीनसिद्धान्तस्य तथा चीन-अमेरिका-देशस्य त्रयाणां संयुक्तविज्ञप्ति-प्रावधानानाम्, विशेषतः "१७ अगस्त-सञ्चारपत्रस्य" प्रावधानानाम् गम्भीररूपेण उल्लङ्घनं करोति, चीनस्य संप्रभुतायाः सुरक्षाहितस्य च गम्भीरं क्षतिं करोति, शान्तिं च गम्भीररूपेण क्षतिं करोति तथा ताइवानजलसन्धिस्य पारं स्थिरता। वयं अस्य दृढतया असन्तुष्टाः, दृढतया च विरोधं कुर्मः, अमेरिका-देशाय च गम्भीरं प्रतिनिधित्वं कृतवन्तः ।

"ताइवान-स्वतन्त्रता" ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरतायाः कृते बृहत्तमः कर्करोगः अस्ति । अमेरिकादेशस्य "स्वतन्त्रतायाः सहायार्थं बलस्य उपयोगः" "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां कृते गम्भीररूपेण गलत् संकेतं प्रेषयति, यत् क्रमेण ताइवानदेशं युद्धस्य खतरनाकस्थितौ धकेलति, ताइवानदेशवासिनां सुरक्षां कल्याणं च गम्भीररूपेण खतरे स्थापयति, तथा ताइवान-जलसन्धिषु गम्भीररूपेण तनावान् वर्धयन् । अत्र बोधयितुं आवश्यकं यत् ताइवानस्य सुरक्षा जलसन्धिपारसम्बन्धानां शान्तिपूर्णविकासे निर्भरं भवति।

ताइवान-प्रकरणं चीन-अमेरिका-सम्बन्धेषु प्रथमा दुर्गम-लालरेखा अस्ति । वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः "ताइवान-स्वतन्त्रतायाः" समर्थनं न कर्तुं स्वस्य प्रतिबद्धतां गम्भीरतापूर्वकं कार्यान्वितुं, अमेरिका-ताइवान-योः मध्ये सैन्य-साझेदारीम् अवरुद्ध्य, ताइवान-देशं किमपि प्रकारेण शस्त्रीकरणं त्यक्त्वा, सम्बन्धानां स्थिरं, स्वस्थं, स्थायि-विकासं च निर्वाहयितुम् व्यावहारिक-कार्याणि कर्तुं च द्वयोः देशयोः सैन्ययोः च मध्ये । चीनीजनमुक्तिसेना सैन्यप्रशिक्षणं युद्धस्य सज्जतां च सुदृढं करिष्यति, तथा च "ताइवानस्वातन्त्र्यस्य" कृते किमपि पृथक्तावादी साजिशं बाह्यबलानाम् हस्तक्षेपं च दृढतया विफलं कर्तुं निर्णायकं प्रभावी च उपायं करिष्यति।