समाचारं

चीनदेशः अमेरिकादेशश्च सम्झौतां न कृतवन्तौ? चीनदेशेन ९ अमेरिकीकम्पनयः स्वीकृताः, अमेरिकीसैन्यविमानाः ताइवानजलसन्धिं पारं उड्डीयन्ते स्म, ताइवानदेशाय शस्त्रविक्रयणं च वर्धितवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-अमेरिका-सैन्यसंवादः सम्झौतां न प्राप्नोत्, अमेरिकादेशः निरन्तरं उत्तेजितवान्, ताइवानजलसन्धिं पारं सैन्यविमानानि मुक्ततया उड्डीयत, ताइवानदेशाय शस्त्रविक्रयणं वर्धितवान्, चीनदेशः च नव अमेरिकीकम्पनीषु प्रतिबन्धान् घोषितवान् अधुना चीन-अमेरिका-देशयोः के संवादाः कृताः ? ताइवानजलसन्धिविषये चीनस्य रक्तरेखाः अमेरिकादेशः निरन्तरं चुनौतीं ददाति। चीनदेशेन के के प्रतिकाराः आरब्धाः ?

अद्यतनकाले चीनीय-अमेरिका-सैन्ययोः शीर्ष-पीतलकयोः बहुधा संचारः भवति स्म ।

१० सितम्बर् दिनाङ्के चीनस्य दक्षिणनाट्यकमाण्डस्य सेनापतिः वु यानान् अमेरिकीभारतप्रशांतसेनायाः मुख्यसेनापतिना पपरो इत्यनेन सह वीडियो-कॉलं कृतवान् तस्मिन् समये चीन-अमेरिका-देशयोः द्वयोः अपि आह्वानस्य तुल्यकालिकरूपेण सकारात्मकं मूल्याङ्कनं कृतम् परन्तु दक्षिणचीनसागरस्य विषये उभयपक्षस्य असहमतिः अद्यापि वर्तते, अतः अग्रे संचारस्य आवश्यकता वर्तते।

तदनन्तरं अमेरिकी रक्षाविभागेन बीजिंग-जियाङ्गशान्-मञ्चे भागं गृह्णन्तः प्रतिनिधिनां स्तरस्य उन्नयनस्य उपक्रमः कृतः, रक्षासहायकसचिवस्य चेस् चेस् इत्यस्य नेतृत्वे प्रतिनिधिमण्डलं चीनदेशस्य भ्रमणं कृतवान्

क्षियाङ्गशान-मञ्चस्य समये पीएलए-लेफ्टिनेंट जनरल् हे लेई इत्यनेन चेस् इत्यस्मै अपि साक्षात्कारः कृतः यत् ताइवान-विषये अमेरिका-देशे भ्रमः न भवेत् इति, चीनदेशः दुर्गति-प्रहारात् न बिभेति, ताइवान-देशं पुनः प्राप्तुं समयसीमा अस्ति इति च बोधितवान्

तदनन्तरं केन्द्रीयसैन्यआयोगस्य अन्तर्राष्ट्रीयसैन्यसहकार्यकार्यालयस्य नेतारः चेसस्य नेतृत्वे प्रतिनिधिमण्डलेन सह सितम्बर्-मासस्य १४, १५ दिनाङ्केषु द्विदिनात्मकं समागमं कृतवन्तः, चीन-अमेरिकन-रक्षाविभागयोः मध्ये एषा १८ तमे कार्यसमागमः अपि आसीत्

परन्तु तदनन्तरं अमेरिकादेशेन कृतानां कार्याणां श्रृङ्खलानां आधारेण स्पष्टं भवति यत् चीन-अमेरिका-देशयोः अद्यतनसञ्चारयोः अद्यापि सहमतिः न अभवत्

समागमस्य ४८ घण्टाभ्यः न्यूनेन समये १७ सितम्बर् दिनाङ्के अमेरिकीसैन्यस्य पी-८ ए पनडुब्बीविरोधी गस्तीविमानं ताइवानजलसन्धिं पारं उड्डीयत, तस्य कार्यं "दिनचर्या" इति दावान् कृत्वा, कस्यापि विशिष्टघटनायाः लक्ष्यं न कृतम्, परन्तु एतत् कार्यं बोधयति स्म " स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतक्षेत्रे अमेरिकायाः ​​प्रतिबद्धतां प्रदर्शयति।”

पूर्वीयनाट्यकमाण्डेन अपि एकं वक्तव्यं प्रकाशितं यत् अमेरिकीविमानानाम् पारगमनस्य निरीक्षणाय, निरीक्षणाय च युद्धविमानानाम् आयोजनं कृतम् अस्ति, तेषां सह कानूनविनियमानाम् अनुसारं व्यवहारं करिष्यति इति

परन्तु तस्मिन् एव दिने अमेरिकी रक्षाविभागस्य रक्षासुरक्षासहकारसंस्थायाः वक्तव्यं प्रकाशितं यत् ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं वर्धयिष्यति विदेशविभागेन ताइवानदेशाय विमानविक्रयणं तत्सम्बद्धं उपकरणं च सहितं कुलम् २२८ मिलियन अमेरिकीडॉलर् इत्येव शस्त्रविक्रयणं अनुमोदितम् .पुनरागमनं, मरम्मतं, पुनः प्रेषणसेवाः इत्यादयः।

कालस्य विडियो कार्यक्रमे वयं कथं "ताइवान-स्वतन्त्रता"-तत्त्वानि अद्यतनकाले बहुधा कार्याणि कुर्वन्ति इति विषये चर्चां कृतवन्तः, अपि च न्यूयॉर्क-नगरे संयुक्तराष्ट्रसङ्घः ताइवान-देशं स्वीकुर्यात् इति आग्रहं कर्तुं प्रदर्शनानि अपि आरब्धवन्तः |. ताइवानस्य सशस्त्रीकरणं निरन्तरं कर्तुं वर्तमानं यत्किमपि कदमः वस्तुतः "ताइवानस्य स्वातन्त्र्यस्य" हठपूर्वकं अनुसरणं कर्तुं लाइ चिंग-ते तथा डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणां समर्थनं करोति तथा च एक-चीन-सिद्धान्तं उत्तेजयति यत् एतत् न केवलं चीनस्य आन्तरिककार्येषु गम्भीररूपेण हस्तक्षेपं करोति, अपितु शान्तिं अपि गम्भीररूपेण क्षीणं करोति तथा ताइवानजलसन्धिस्य पारं स्थिरता।

अमेरिकीपदार्थेन चीनदेशे निःसंदेहं प्रबलं असन्तुष्टिः उत्पन्ना परदिने विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन घोषितं यत् चीनेन अमेरिकादेशे कठोरप्रतिनिधित्वं कृत्वा दृढप्रतिक्रियाः कृताः इति .

अस्मिन् समये चीनदेशस्य प्रतिबन्धेषु मम देशे प्रासंगिककम्पनीनां जङ्गम-अचल-सम्पत्-आदि-प्रकारस्य सम्पत्तिं स्थगयितुं, मम देशस्य संस्थाभिः, व्यक्तिभिः च तेषां सह प्रासंगिकव्यवहारं, सहकार्यं, अन्यक्रियाकलापं च कर्तुं निषेधः च अन्तर्भवति इति कथ्यते