समाचारं

आन्तरिकमङ्गोलियादेशस्य नवीनतमं आर्थिकप्रदर्शनप्रतिवेदनपत्रं प्रकाशितम्!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनवरीतः अगस्तमासपर्यन्तं वार्षिकलक्ष्याणां कार्याणां च लंगरीकरणे आन्तरिकमङ्गोलियादेशः अटलः अभवत्, तथा च विकासं स्थिरीकर्तुं विकासं च प्रवर्धयितुं सर्वप्रयत्नाः कृतवान्, क्षेत्रस्य अर्थव्यवस्था स्थिरं परिचालनप्रवृत्तिं निर्वाहयति स्म, उच्चगुणवत्तायुक्तविकासः च निरन्तरं उन्नतः अभवत्
1
औद्योगिकं उत्पादनं निरन्तरं प्रचलति, नवीनाः चालकशक्तयः च गतिं प्राप्नुवन्ति ।
जनवरीतः अगस्तमासपर्यन्तं आन्तरिकमङ्गोलियादेशे निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे ७.६% वर्धितम् ।
त्रयः वर्गाः विभक्ताः
खनन-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ५.२%, निर्माण-उद्योगस्य ९.९%, विद्युत्, ताप-गैस-जल-उत्पादन-आपूर्ति-उद्योगे च १०.८% वृद्धिः अभवत्
आर्थिकप्रकारानुसारम्
राज्यनियन्त्रित-उद्यमानां अतिरिक्तमूल्यं वर्षे वर्षे ५.८%, संयुक्त-शेयर-उद्यमानां ७.८%, विदेशीय-हाङ्गकाङ्ग-, मकाओ-ताइवान-निवेशित-उद्यमानां ४.३%, निजी-उद्यमानां च ७.९% वृद्धिः अभवत् .
नवीनचालकशक्तयोः दृष्ट्या उपकरणनिर्माणउद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ४३.५% वर्धितम्, उच्चप्रौद्योगिकीनिर्माणस्य अतिरिक्तमूल्यं च जनवरीतः जुलैमासपर्यन्तं ३२.४%, २.२, ०.३ प्रतिशताङ्कं द्रुततरं वर्धितम् क्रमशः ।
मुख्योत्पादानाम् दृष्ट्या कच्चा अङ्गारस्य उत्पादनं ८४० मिलियन टन आसीत्, वर्षे वर्षे ४.२% विद्युत् उत्पादनं ५३४.४१ अरब किलोवाट् घण्टाः, १०.४% वृद्धिः अभवत्; तेषु नूतन ऊर्जा-उत्पादनक्षमता ११९.५५ अरब किलोवाट्-घण्टाः आसीत्, यत् एकस्फटिकीयसिलिकॉन्, बहुस्फटिकीयसिलिकॉन्, दुर्लभपृथिवीयौगिकस्य उत्पादनं क्रमशः ५८.८%, १२८.२%, २८०.४% च वर्धितम्
जनवरीतः जुलैमासपर्यन्तं अस्मिन् क्षेत्रे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् परिचालनआयः १.६५०७३ अरब युआन्, कुललाभः १८०.४९ अरब युआन् च प्राप्तः
2
निवेशः तीव्रवृद्धिं निर्वाहयति तथा च प्राथमिक-उद्योगे निवेशस्य वृद्धि-गतिः प्रबलः भवति
जनवरीतः अगस्तमासपर्यन्तं आन्तरिकमङ्गोलियादेशस्य स्थिरसम्पत्तिनिवेशः (कृषकान् विहाय) वर्षे वर्षे १०.४% वर्धितः ।
बिन्दुक्षेत्रम्‌अवलोकनम्‌
आधारभूतसंरचनानिवेशे ९.४%, विनिर्माणनिवेशे ७.१%, अचलसम्पत्विकासनिवेशे ३.४% न्यूनता च अभवत् । निजीनिवेशे ५.०% वृद्धिः अभवत् ।
बिन्दुउद्योगअवलोकनम्‌
प्राथमिक-उद्योगे निवेशः वर्षे वर्षे ५६.८%, माध्यमिक-उद्योगे निवेशः ११.९%, तृतीयक-उद्योगे निवेशः ३.८% च वर्धितः गौण उद्योगे औद्योगिकनिवेशस्य वृद्धिः ११.८% अभवत् ।
3
उपभोक्तृविपण्यं निरन्तरं पुनरुत्थानं प्राप्नोति, हरित-स्मार्ट-उपभोगः च तीव्रगत्या वर्धमानः अस्ति ।
जनवरीतः अगस्तपर्यन्तं आन्तरिकमङ्गोलियादेशे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३४२.७४ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.२% वृद्धिः अभवत्, यत् जनवरीतः जुलैमासपर्यन्तं ०.२ प्रतिशताङ्कं द्रुततरम् अस्ति
व्यावसायिकस्थानद्वारा
नगरीयक्षेत्रेषु उपभोक्तृवस्तूनाम् खुदराविक्रये ३.१% वृद्धिः अभवत्, ग्रामीणक्षेत्रेषु उपभोक्तृवस्तूनाम् खुदराविक्रये ४.०% वृद्धिः अभवत् ।
उपभोगप्रकारानुसारम्
भोजनालयस्य राजस्वं ९.४% वर्धितम्, मालस्य खुदराविक्रये च २.५% वृद्धिः अभवत् । केषाञ्चन मूलभूतानाम् दैनिकानाम् आवश्यकतानां विक्रयः सुष्ठु वर्धितः । केषाञ्चन उन्नत-उत्पादानाम् विक्रयः तीव्रगत्या वर्धितः, निर्दिष्ट-आकारात् उपरि नवीन-ऊर्जा-वाहनानां ७२.५%, संचार-उपकरणानाम् ९५.२%, क्रीडा-मनोरञ्जन-उत्पादानाम् ६६.४% वृद्धिः च अभवत्
4
उपभोक्तृमूल्यानि मध्यमरूपेण वर्धितानि, औद्योगिकनिर्मातृमूल्यानि तु न्यूनानि अभवन्
जनवरीतः अगस्तपर्यन्तं आन्तरिकमङ्गोलियादेशस्य उपभोक्तृमूल्यसूचकाङ्के (cpi) सञ्चितरूपेण ०.४% वृद्धिः अभवत्, जनवरीतः जुलैमासपर्यन्तं यथा वृद्धिः अभवत् । औद्योगिकनिर्मातृणां पूर्वकारखानमूल्ये सञ्चितरूपेण ३.८% न्यूनता अभवत्, यत् जनवरीतः जुलैमासपर्यन्तं ०.४ प्रतिशताङ्कस्य न्यूनता अभवत् जुलाई पर्यन्तम् ।
अगस्तमासे आन्तरिकमङ्गोलियादेशस्य उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे ०.२% वर्धितः, गतमासस्य समानः वृद्धिः । तेषु नगरनिवासिनां उपभोक्तृमूल्ये ०.२% वृद्धिः, ग्रामीणनिवासिनां उपभोक्तृमूल्ये च ०.३% वृद्धिः अभवत् ।
श्रेणीनुसारं पश्यन्तु
अन्न-तम्बाकू-मद्यस्य मूल्ये वर्षे वर्षे ०.४% वृद्धिः अभवत्, वस्त्रस्य मूल्ये १.३% वृद्धिः अभवत्, आवासस्य मूल्यं अपरिवर्तितं, दैनन्दिन-आवश्यकतानां, सेवानां च मूल्ये २.०% वृद्धिः अभवत्, परिवहनस्य मूल्ये वृद्धिः अभवत् तथा संचारस्य मूल्ये २.७% न्यूनता अभवत्, शिक्षायाः, संस्कृतिस्य, मनोरञ्जनस्य च मूल्ये १.५% वृद्धिः अभवत्, तथा च चिकित्सासेवायाः मूल्ये ०.१% वृद्धिः अभवत् , अन्येषां आपूर्तिनां सेवानां च मूल्येषु ५.२% वृद्धिः अभवत्
निर्माता : दाई हांग
प्रतिलेखक : वांग जिंगचाओ
स्रोतः- आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांख्यिकी ब्यूरो
स्रोतः - प्रेयरी मेघः
प्रतिवेदन/प्रतिक्रिया