समाचारं

१.०४ अरब युआन् ! हेबेई प्रान्तस्य प्रथमः मध्यमकालीनः नोटः अभिलेखात्मकः न्यूनव्याजदरेण सह सफलतया निर्गतः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:14
zongyan news इत्यस्य मुख्य संवाददाता ली जियान
१९ सितम्बर् दिनाङ्के शिजियाझुआङ्गराज्यनियन्त्रितनगरविकासनिवेशसमूहकम्पनी लिमिटेड् (अतः शिजियाझुआङ्गनगरविकासनिवेशसमूहः इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य मध्यमकालीननोटस्य द्वितीयचरणं सफलतया जारीकृतम् अस्य बन्धनस्य निर्गमनकालः १० वर्षाणि, निर्गमनपरिमाणं १.०४ अरब युआन्, विपण्यगुणकं ६.५ गुणा, कूपनदरः २.५९% च अस्ति बन्धकानां बहीखापालनप्रबन्धकः औद्योगिकबैङ्कः अस्ति, यत्र तियानजिन्बैङ्कः संयुक्तप्रमुखा अण्डरराइटररूपेण कार्यं करोति । हेबेई प्रान्ते नगरपालिकाराज्यस्वामित्वयुक्तेन उद्यमेन जारीकृतः प्रथमः १० वर्षीयः मध्यमकालीनः नोटः अस्ति, तथा च व्याजदरेण प्रान्तस्य १० वर्षीयऋणबन्धकूपनदरे नूतनं न्यूनतमं स्तरं निर्धारितम् अस्ति
संवाददाता अवलोकितवान् यत् निर्गन्तुकस्य मुख्यं ऋणमूल्याङ्कनं एएए अस्ति । मुख्यं ऋणमूल्याङ्कनं "बैरोमीटर्" अस्ति यत् उद्यमस्य ऋणमूल्यं तथा उत्पादनस्य परिचालनस्य च स्थितिं प्रतिबिम्बयति एएए सर्वोच्चश्रेणी भवति, तदनन्तरं एए+ भवति । एएए तथा एए+ विषयऋणमूल्यांकनं प्राप्तुं समर्थः भवितुं पूंजीबाजारेण रेटिंग् एजेन्सीभिः च उद्यमस्य व्यावसायिकरणनीतिः, आन्तरिकनियन्त्रणं, व्यापकशक्तिः, विकाससंभावनाः, स्थानीयआर्थिकविकासः च इति उच्चस्तरस्य मान्यता अस्ति
आँकडा दर्शयति यत् शिजियाझुआङ्ग-नगरस्य विकासनिवेशसमूहस्य उद्घाटनं १३ अक्टोबर् २०२१ दिनाङ्के अभवत्, यस्य पंजीकृत-पूञ्जी ३० अरब युआन्, कुलसम्पत्त्याः २७५ अरब युआन्, शुद्धसम्पत्त्याः च प्रायः ८१.७ अरब युआन् अस्ति शिजियाझुआङ्ग्-नगरे सर्वाधिकं ऋण-रेटिंग् अस्ति । अन्तिमेषु वर्षेषु समूहेन सम्पत्तिप्रबन्धनं सुदृढं कृत्वा, राज्यस्वामित्वयुक्तानां सम्पत्तिनां संरक्षणं, मूल्याङ्कनं च सुनिश्चित्य पूंजीसञ्चालनस्य गुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः कृतः अस्ति
उद्योगस्य अन्तःस्थैः उक्तं यत् अस्य बन्धनस्य सफलनिर्गमनेन शिजियाझुआङ्गस्य आर्थिकविकासस्य उच्चमान्यतां प्रतिबिम्बितम् अस्ति तथा च शिजियाझुआङ्गस्य राज्यस्वामित्वयुक्तेषु उद्यमेषु तेषां विश्वासः शिजियाझुआङ्गस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् अपि उदाहरणम् अस्ति यत् ते दीर्घकालीनप्राप्त्यर्थं ऋणवित्तपोषणसाधनानाम् उपयोगं कुर्वन्ति स्थिरनिधिः ऋणं च अनुकूलयति अवधिसंरचनायाः सफलः प्रयासः। उद्यमानाम् पूंजीप्रतिस्थापनस्य सुचारुतया प्रभावीरूपेण च साक्षात्कारे सहायतां कुर्वन् उद्यमस्य पूंजीबाजारप्रतिबिम्बं ब्राण्डप्रतिष्ठां च वर्धयति, यस्य महत्त्वपूर्णः प्रदर्शनप्रभावः भवति
प्रतिवेदन/प्रतिक्रिया