समाचारं

आधिकारिकः - आस्ट्रेलियादेशस्य प्रशिक्षकः ट्रेण्ट् अलेक्जेण्डर्-आर्नोल्ड् इत्यनेन राजीनामा दत्तः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, २० सितम्बर, आधिकारिकवार्ता : ६१ वर्षीयः आस्ट्रेलियादेशस्य प्रशिक्षकः ग्राहम अर्नोल्ड् इत्यनेन राजीनामा दत्तः आस्ट्रेलियादेशः तत्क्षणमेव नूतनप्रशिक्षकस्य अन्वेषणं आरभेत।

ऑस्ट्रेलियादेशस्य आधिकारिकघोषणा : १.

इतिहासे आस्ट्रेलियादेशस्य दीर्घकालं यावत् मुख्यप्रशिक्षकः अलेक्जेण्डर्-आर्नोल्ड् इत्यनेन तत्कालं प्रभावेण मुख्यप्रशिक्षकपदं त्यक्तुं निर्णयः कृतः। अस्मिन् सप्ताहे आरम्भे अर्नोल्ड् इत्यनेन मुख्यप्रशिक्षकपदं त्यक्तुं स्वस्य निर्णयस्य विषये फुटबॉलसङ्घस्य आस्ट्रेलिया-सङ्घस्य सूचना दत्ता, एषः निर्णयः बोर्डेन स्वीकृतः । अक्टोबर्-मासे विश्वकप-क्वालिफायर-क्रीडायाः पूर्वं नूतनं मुख्यप्रशिक्षकं नियुक्तुं सम्प्रति फुटबॉल-सङ्घः आस्ट्रेलिया-सङ्घः केन्द्रितः अस्ति ।

ग्राहम-आर्नोल्ड् अवदत् यत् - "इण्डोनेशिया-विरुद्धस्य क्रीडायाः अनन्तरं (०-०) अहं अवदम् यत् अहं केचन निर्णयाः करिष्यामि तथा च सावधानीपूर्वकं विचारं कृत्वा मम आतङ्कः मां अवदत् यत् परिवर्तनं कर्तुं समयः अस्ति, किं तत् मम अद्यापि अनुभूयमानस्य कृते अस्ति वा दलस्य विषये उत्तमम्” इति ।

"देशस्य, क्रीडकानां, आस्ट्रेलिया-देशस्य फुटबॉल-क्रीडायाः च कृते किं श्रेयस्करम् इति मम राजीनामा-निर्णयः आधारितः अस्ति । अहम् अस्याः भूमिकायाः ​​कृते सर्वं दत्तवान्, मम कार्यकाले मया यत् प्राप्तं तस्य विषये अहं अत्यन्तं गर्वितः अस्मि।

अर्नोल्ड् २०१८ तमस्य वर्षस्य सितम्बरमासात् आरभ्य आस्ट्रेलिया-देशस्य पुरुष-फुटबॉल-दलस्य प्रशिक्षकः अस्ति ।२००६-२००७ तमे वर्षे संक्षिप्तप्रशिक्षणानन्तरं सः द्वितीयवारं दलस्य नेतृत्वं कृतवान् । आर्नोल्ड् इत्यस्य प्रशिक्षणकाले सः २०२२ तमस्य वर्षस्य विश्वकपस्य शीर्ष १६ मध्ये आस्ट्रेलिया-देशस्य नेतृत्वं कृतवान्, विश्व-प्रारम्भिक-क्रीडासु च क्रमशः ११ विजयाः प्राप्तवान्

सेप्टेम्बरमासे शीर्ष-१८-क्रीडाद्वये आस्ट्रेलिया-देशः १ विजयः १ पराजयः च अभवत्, यत्र आस्ट्रेलिया-देशः बहरीन्-देशेन ०-१, इन्डोनेशिया-देशेन सह ०-० इति बराबरी अभवत् । अक्टोबर्-मासे विश्वकप-प्रारम्भिक-क्रीडायां स्वगृहे एव आस्ट्रेलिया-देशः राष्ट्रिय-फुटबॉल-दलस्य सामना करिष्यति ।

टिप्पणीं उत्तरं च पोस्ट् कर्तुं भवन्तः प्रवेशं कुर्वन्तुlogin |