समाचारं

महतः उदयस्य परदिने भवतः मित्रं ए-शेयर्स् उच्चं उद्घाटनं निवृत्तवान्, परन्तु "तले पुनःप्रत्याहारेन" आगतः।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सेप्टेम्बर् दिनाङ्के विपण्यं तलम् अभवत्, दिनभरि पुनः उत्थापितं च, त्रयः प्रमुखाः सूचकाङ्काः मिश्रितलाभहानियोः अनुभवं कृतवन्तः । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.०३%, शेन्झेन्-घटकसूचकाङ्के ०.१५%, चिनेक्स्ट्-सूचकाङ्के च ०.६४% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या स्मार्टसर्वकारः, बहुमूल्यधातुः, अचलसम्पत्, सॉफ्टवेयरविकासः इत्यादयः क्षेत्राः सर्वोच्चलाभानां मध्ये आसन्, यदा तु नवीनदवाः, प्रकाशविद्युत्साधनाः, बैटरीः, जैविकपदार्थाः इत्यादयः क्षेत्राः सर्वोच्चहानिषु आसन्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र विपण्यां प्रायः ३५०० स्टॉक्-अङ्काः पतिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ५७४.७ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ५२.३ अरब-रूप्यकाणां न्यूनता अभवत् ।

कालः ए-शेयरस्य मात्रायां वृद्धिः अभवत् मम विश्वासः अस्ति यत् बहवः निवेशकाः पुनः आशावादीः सन्ति, पुनः उत्थाने भागं ग्रहीतुं सज्जाः सन्ति।

उच्चं उद्घाट्य नीचं गत्वा अपि किञ्चित् धनं कृत्वा विपण्यं त्यक्तुं शक्नुथ, किम्?

परन्तु प्रातः ९ वादने एकस्याः वार्ताखण्डस्य कारणेन ए-शेयराः अस्थायीरूपेण अभवन्"निर्ह्वयति"अपेक्षितं उच्चं उद्घाटनं अस्मिन् समये अर्थात्सेप्टेम्बरमासे एलपीआर अपरिवर्तितः एव अस्ति

वार्ता एव किमपि विशेषं नास्ति, मुख्यतया यतोहि श्वः विपण्यां एव उदयःlpr अधोगतिसमायोजनस्य काश्चन अपेक्षाः सन्ति. यत् अपेक्षितं तत् न अभवत्, वर्धमानः तर्कः असफलः अभवत्, फलतः समग्ररूपेण प्रमुखाः सूचकाङ्काः त्रयः अपि कुण्ठिताः अभवन्open low;उतार-चढावः अधः

प्रारम्भिकविपण्यदुर्बलतायाः प्रत्यक्षं कारणं एतत् एव आसीत् इति अल्पः संशयः ।

तदतिरिक्तं अन्यत् कारकम् अस्ति यस्य अवहेलना कर्तुं न शक्यते : व्यापक-आधारित-ईटीएफ-मात्रायाः लयः परिवर्तितः अस्ति यावत् "विलम्ब-व्यापारः" न भवति, तस्य मात्रायाः आवृत्तिः तीव्रता च श्वः इव उत्तमः नास्ति

परन्तु विलम्बेन व्यापारे दिने नूतननिम्नस्तरात् एकदा रक्तवर्णं यावत् वर्धमानं भवति स्म, यत् अपि अत्यन्तं निष्कपटम् अस्ति ।

वायुदत्तांशैः ज्ञायते यत् १४:०० वादनस्य अनन्तरं,चत्वारि csi 300 etfs इत्यस्य मात्रा वर्धमानाः आसन्, ते च सम्पूर्णे बोर्डे रक्तवर्णाः अभवन्. व्यापारस्य समाप्तिपर्यन्तं ई फण्ड् सीएसआई ३०० ईटीएफ तथा चाइनाएएमसी सीएसआई ३०० ईटीएफ इत्येतयोः लेनदेनं क्रमशः ५.७ अरबं ३.७ अरब युआन् च अतिक्रान्तम्, यत् कालस्य लेनदेनराशितः त्रिगुणं अधिकम् आसीत्

तदतिरिक्तं हुआताई-बेरी सीएसआई ३०० ईटीएफ तथा हार्वेस्ट् सीएसआई ३०० ईटीएफ इत्येतयोः व्यापारस्य मात्रा अपि कालात् अतिक्रान्तवती।चतुर्णां ईटीएफ-समूहानां कुलव्यवहारस्य परिमाणं २०.८ अरब युआन् अतिक्रान्तम् ।

अस्मिन् मासे एलपीआर अपरिवर्तितः अस्ति, यस्य अर्थः न भवति यत् अस्य विषयस्य अनुवर्तनं सर्वथा अप्रत्याशितम् अस्ति। वर्तमानं मुख्यधारायां विपण्यां दृष्टिः अस्ति यत् चतुर्थे त्रैमासिके अद्यापि नीतिस्थानं वर्तते। विस्तरेण पश्यामः ।

नूतनः एलपीआरः किमर्थं अपरिवर्तितः तिष्ठति ?

प्रातःकाले केन्द्रीयबैङ्कस्य "नो मूव" इति घोषणायाः अनन्तरं ए५० वायदासूचकाङ्कः शीघ्रमेव पतितः, यत् "उच्च उद्घाटनम्" निवृत्तम् इति सूचयति

परन्तु भविष्ये अपि आरएमबी सुदृढं भविष्यति इति अपि ज्ञातव्यम् ।

केचन जनाः मन्यन्ते यत् एतत् अस्ति यतोहि, यद्यपि केन्द्रीयबैङ्केन पूर्वं सर्वेभ्यः "अपेक्षाप्रबन्धनम्" कर्तुं स्मारितम्, तथापि विपण्यस्य मौद्रिकनीतेः अपेक्षाः अद्यापि सन्ति

५ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन उक्तं यत्, बैंकनिक्षेपाणां सम्पत्तिप्रबन्धनपदार्थेषु विपथनस्य गतिः, बैंकस्य शुद्धव्याजमार्जिनस्य संकुचनं च इत्यादीनां कारकानाम् कारणात् 1990 तमे वर्षे अधिकं न्यूनता भवति निक्षेपस्य ऋणस्य च व्याजदरेषु अद्यापि केचन बाधाः सन्ति ।

केन्द्रीयबैङ्कः नीतेः प्रभावस्य निकटतया अवलोकनं करिष्यति तथा च आर्थिकपुनरुत्थानस्य, लक्ष्यसिद्धेः, स्थूल-आर्थिक-सञ्चालनस्य सम्मुखीभूतानां विशिष्ट-समस्यानां च आधारेण मौद्रिक-नीति-नियन्त्रणस्य तीव्रताम्, गतिं च यथोचितरूपेण गृह्णीयात् |.

१९ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन उक्तं यत् वर्तमानं आर्थिकसञ्चालनं सामान्यतया स्थिरं उच्चगुणवत्तायुक्तविकासः च ठोसरूपेण उन्नतः अस्ति तस्मिन् एव काले बाह्यवातावरणे परिवर्तनस्य दुष्प्रभावाः वर्धन्ते, पुरातनात् नूतनचालकशक्तयोः संक्रमणं दुःखदं भवति, अर्थव्यवस्था अद्यापि बहवः कष्टानि, आव्हानानि च सम्मुखीभवन्ति परन्तु आर्थिकसञ्चालने सकारात्मककारकाः अनुकूलाः च परिस्थितयः अपि निरन्तरं सञ्चिताः सन्ति, अस्माकं कृते वर्षे पूर्णे आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च प्राप्तुं परिस्थितयः, क्षमता, आत्मविश्वासः च अस्ति

मीडिया समाचारानुसारं प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत्,वर्तमानव्याजदरस्य न्यूनीकरणे केचन बाधाः सन्ति. अस्मिन् वर्षे प्रथमे द्वितीयत्रिमासे च बैंकशुद्धव्याजमार्जिनं १.५४%, गतवर्षस्य चतुर्थत्रिमासे ०.१५ प्रतिशताङ्कं संकीर्णं, १.८% चेतावनीस्तरात् महत्त्वपूर्णतया न्यूनं च आसीत् यदि नीतिव्याजदरं अल्पकालीनरूपेण निरन्तरं न्यूनीकरोति तथा च एलपीआर-उद्धरणं अनुवर्तनार्थं मार्गदर्शितं भवति, तथा च बृहत्-परिमाणेन विद्यमान-बंधक-व्याजदरेण अपि अधोगति-समायोजनाय विशालः स्थानं भवति, तर्हि बैंकस्य शुद्धव्याज-मार्जिनस्य अधिक-अधोगति-दबावस्य सामना भविष्यति वर्षस्य उत्तरार्धे, यत् बैंकसञ्चालनस्य स्थिरतायै अनुकूलं न भवति ।

तत्र उक्तं यत् - "वर्तमानं आर्थिकप्रदर्शनं मूल्यप्रवृत्तिं च गृहीत्वा केन्द्रीयबैङ्कः चतुर्थे त्रैमासिके मुख्यनीतिव्याजदरं न्यूनीकर्तुं शक्नोति, यत् ७ दिवसीयविपरीतपुनर्क्रयणदरः अस्ति। न्यूनीकरणस्य अनुमानं १० तः भवति २० आधारबिन्दवः, ये ततः एलपीआर-उद्धरणानां मार्गदर्शनं करिष्यन्ति।”

चीनस्य वित्तीयबाजारविभागस्य स्थूलशोधकः झोउ माओहुआ एवरब्राइटबैङ्कः अवदत् यत् घरेलुपरम्परागतनीतिस्थानं पर्याप्तं भवति, तथा च घरेलुस्थूलनीतीनां प्रभावस्य विमोचनेन उपभोगः, घरेलुमागधा च निरन्तरं पुनः स्वस्थतां प्राप्तवन्तः, तस्य आन्तरिकसञ्चारः... अर्थव्यवस्था सुचारुरूपेण अभवत्, विपण्यभावना क्रमेण पुनः प्राप्ता, बङ्कानां समग्रसञ्चालनस्थितौ क्रमेण सुधारः अभवत् । एलपीआर-संस्थायाः न्यूनीकरणस्य स्थानं अद्यापि अस्ति ।

स्टॉकव्यापारस्य दृष्ट्या केचन निवेशः vs मन्यन्ते यत् "यावत् व्याजदरकटनचक्रं आरभ्यते तावत् अस्माकं (ए-शेयर) कृते निश्चितरूपेण उत्तमं भविष्यति। यथा कदा ए-शेयरं प्रति सुसमाचारः पुनः प्रसारितः भविष्यति - एतत् केवलं विलम्बेन एव भविष्यति, न तु विलम्बेन।"

अद्यतनकाले ए-शेयरस्य अपेक्षया हाङ्गकाङ्गस्य स्टॉक्स् वर्धमानमूल्यानां प्रतिरोधं किमर्थं कुर्वन्ति?

ज्ञातव्यं यत् अद्य पुनः हाङ्गकाङ्ग-समूहस्य स्टॉक्-मध्ये तीव्र-वृद्धिः अभवत् यथा, हैङ्ग-सेङ्ग-सूचकाङ्के क्रमशः अष्ट-दैनिक-लाभः अभवत्, तथा च हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के अपि क्रमशः पञ्च-लाभः अभवत्

किमर्थं व्याजदरकटनचक्रस्य आरम्भे हाङ्गकाङ्गस्य स्टॉक्स् विगतदिनद्वये ए शेयर् इत्यस्मात् अधिकं दृढं प्रदर्शनं कृतवन्तः?

सीआईसीसी विश्लेषणेन सूचितं यत् हाङ्गकाङ्गस्य शेयरबजारः बाह्यतरलतायां परिवर्तनस्य प्रति अत्यन्तं संवेदनशीलः अस्ति तथा च हाङ्गकाङ्गस्य सम्बद्धविनिमयदरव्यवस्थायाः विषये।फेडस्य व्याजदरे कटौतीं प्रति अधिकं प्रतिक्रियाशीलः, अतः हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयर्स् इत्यस्मात् अधिकं लचीलाः सन्ति ।

तदतिरिक्तं हाङ्गकाङ्ग-समूहस्य लाभप्रदता तुल्यकालिकरूपेण उत्तमम् अस्ति, मूल्याङ्कनं निवेशकानां च स्थितिः अपि अधिकं उचितं भवति । अस्मिन् विपण्यां उच्चलाभांशस्य भण्डारः, प्रौद्योगिकीवृद्धेः भण्डारः च विपण्यस्य मुख्यरेखा भवितुम् अर्हति ।

अन्येषां मतं यत् हाङ्गकाङ्ग-शेयर-बजारस्य तलभागः एकीकृतः अस्ति तान्त्रिकदृष्ट्या अनेके सूचकाङ्काः त्रिगुणित-चतुर्गुण-तलसंरचनातः उद्भूताः सन्ति ।एतत् न केवलं पुनःप्रत्याहाराय अधिकं अनुकूलं भवति, अपितु ए-शेयरस्य कृते मार्गदर्शकं महत्त्वं अपि अस्ति ।

सूचोव सिक्योरिटीजस्य चेन् ली चेन् ली दलेन उक्तं यत् हाङ्गकाङ्गस्य स्टॉक्स् सामान्यतया ए शेयर्स् इत्यनेन सह समन्वयेन वा अग्रे वा तलतः बहिः गच्छन्ति, पुनः उत्थापयन्ति च।

हैङ्ग सेङ्ग सूचकाङ्कस्य ऐतिहासिकप्रवृत्तीनां तथा csi 300 सूचकाङ्कस्य न्याय्यं चेत्, द्वयोः मूलतः सुसंगतं भवति hang seng सूचकाङ्कस्य रिबाउण्ड् विभक्तिबिन्दुः प्रायः csi 300 सूचकाङ्कात् पूर्वं वा युगपत् वा भवति, दीर्घतमः च द्वयोः अधिकः न भवति मासाः ।

उदाहरणार्थं, हाङ्गकाङ्गस्य स्टॉक्स् जनवरी २०२४ तमे वर्षे अधः गतवन्तः, तथा च ए-शेयराः फरवरीमासे आरम्भे तलम् अयच्छन्, हाङ्गकाङ्गस्य स्टॉक्स् मार्च् २०२२ तमे वर्षे प्रथमं तलम् अयच्छन्, ए-शेयर्स् अपि अप्रैलमासे अन्ते तलम् अभवन् २०१६, २०२० च मार्चमासे मूलतः तौ युगपत् तलम् अवाप्तवन्तौ ।

xinchuang अवधारणा तथा अचल सम्पत्ति क्षेत्र सुदृढ

खाद्यसुरक्षासंकल्पना दिवसस्य अन्ते परिवर्तते

अन्ते खण्डान् पश्यामः ।

१) झिन्चुआङ्ग

समापनसमये इलेक्ट्रॉनिक-परिचयपत्राणि, हुवावे-उद्योगशृङ्खला, संजालसुरक्षा, अन्यदिशा च सर्वे उत्तमं प्रदर्शनं कृतवन्तः ।

समाचारानुसारं अद्यैव फुजियान् प्रान्तीयकारागारप्रशासनब्यूरो इत्यस्य सिन्चुआङ्गपुनर्वासपरियोजनायाः व्यवहार्यता अध्ययनप्रतिवेदनं प्रारम्भिकं डिजाइनयोजनां च अनुमोदितवान्।

शेन्झेन् स्थानीयवित्तीयप्रशासनब्यूरो सार्वजनिकरूपेण "डिजिटलवित्तस्य उच्चगुणवत्ताविकासस्य समर्थने शेन्झेन् कार्यान्वयनमताः (टिप्पण्याः मसौदा)" इति विषये रायं याचते शेन्झेन्-नगरस्य वित्तीयसूचना-नवाचार-अनुसन्धान-आधारस्य निर्माणं प्रवर्धयितुं तथा च बङ्कानां, प्रतिभूति-बीमा-इत्यादीनां वित्तीय-संस्थानां, भागिनानां च सूचना-नवाचार-अनुसन्धान-परियोजनानां पूर्णतां कर्तुं प्रस्तावितं अस्ति

बीजिंग कैपिटल सिक्योरिटीज इत्यनेन उक्तं यत् मम देशस्य सूचनानवाचारबाजारः पूर्वमेव आरब्धः, २०२० तमे वर्षे प्रथमनिर्माणस्य शिखरकालः प्रविष्टः ।विभिन्नक्षेत्रेषु निर्माणस्य गतिः भिन्ना अस्ति नगरपालिकास्तरस्य उपरि च दलस्य सर्वकारस्य च सूचनानवाचारस्य मुख्यतया २०२० तमे वर्षात् निर्माणं आरभ्यते 2022 पर्यन्तं, तथा च काउण्टी तथा जिलास्तरीय दल-सरकारी-सूचना-नवीनीकरणं 2023 तमे वर्षे एकस्य पश्चात् अन्यस्य प्रारम्भं भविष्यति 2021 तः आरभ्य, दल-सरकारी-सूचना-नवाचार-बाजारस्य विस्तारः संचालकानाम्, वित्त-आदि-उद्योगानाम् सूचना-नवीनीकरण-बाजारे भवितुं आरभेत . वित्तीयसमर्थनस्य नूतनचक्रस्य आगमनेन उद्योगऋणनवीनीकरणनीतिउत्प्रेरकानाम् आगमनेन ऋणनिर्माणं त्वरणस्य नूतनपरिक्रमे प्रवेशं करिष्यति इति अपेक्षा अस्ति।

२) अचलसम्पत्

समाचारस्य दृष्ट्या चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः यत् सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्तयितुं" इति कार्यान्वयनमतानि कार्यान्वितानि। किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायां सुधारः करणीयः इति उक्तम् । राजधानी-लक्षणैः सह सङ्गतस्य नूतनस्य अचल-सम्पत्-विकास-प्रतिरूपस्य स्थापनां त्वरितुं, किफायती-आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं, श्रमिक-वर्गस्य समूहानां कठोर-आवास-आवश्यकतानां पूर्तये च।

३) खाद्यसुरक्षा

विलम्बेन व्यापारे अयं क्षेत्रः सहसा उत्थितः, रक्तवर्णः च अभवत् । शिपु टेस्टिंग्, हुआशेङ्गचाङ्ग्, जिएकियाङ्ग इक्विपमेण्ट्, केहुआ बायोलॉजिकल इत्यादीनां स्टॉक्स् इत्यादिषु स्टॉकेषु सर्वेषु असामान्यगतिः अभवत् ।

परमाणुप्रदूषणनिवारणनियन्त्रणक्षेत्रे अपि एतादृशी प्रवृत्तिः अभवत् ।

विदेशमन्त्रालयस्य आधिकारिकजालस्थले अनुसारं चीन-जापानयोः मध्ये फुकुशिमा-डाइची-परमाणुविद्युत्संस्थानात् परमाणुदूषितजलं समुद्रे निर्वहनस्य विषये सहमतिः अभवत्