समाचारं

आरएमबी निरन्तरं तीव्ररूपेण वर्धमानः अस्ति, ७ युआन्-चिह्नस्य समीपं गतः! किमर्थम्‌?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमयदरः निरन्तरं पुनः उच्छ्रितः अभवत् the session. आरएमबी-विनिमयदरः किमर्थम् उच्छ्रितः ? अग्रिमः प्रवृत्तिः का अस्ति ?

निरन्तरं प्रतिस्पन्दनम्

अमेरिकी-डॉलरस्य विरुद्धं स्थलीय-अपतटीय-आरएमबी-विनिमय-दराः नूतन-चरण-उच्चतां प्राप्तवन्तः ।पवनदत्तांशैः ज्ञायते यत् १६:३० वादनपर्यन्तं अमेरिकीडॉलरस्य विरुद्धं स्थलीय-आरएमबी-विनिमयदरः ७.०५५२ युआन् इति ज्ञापितः, यः पूर्वसमापनमूल्यात् १०८ आधारबिन्दुभिः अधिकः अस्ति, यत्र दिवसस्य अन्तः उच्चतमः ७.०४२० युआन् इति, जून २०२३ तः नूतनः उच्चतमः अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः ७.०५३३ युआन् इति ज्ञापितः, यत् पूर्वसमापन-मूल्यात् १७७ आधार-बिन्दुभिः अधिकम् अस्ति, यत्र ७.०३८८ युआन्-इत्येतत् अन्तर्दिवसस्य उच्चतमं भवति, यत् जून २०२३ तः अपि नूतनं उच्चतमम् अस्ति

तदतिरिक्तं विदेशीयविनिमयव्यापारकेन्द्रस्य आँकडानि दर्शयन्ति यत् २० सितम्बरदिनाङ्के अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.०६४४ युआन् इति ज्ञातः, यत् ३३९ आधारबिन्दुवृद्धिः २०२३ तमस्य वर्षस्य जूनमासात् आरभ्य नूतनं उच्चतमं स्तरं प्राप्तवान्अस्मिन् सप्ताहे अमेरिकीडॉलरस्य विरुद्धं आरएमबी-सङ्घस्य केन्द्रीयसमतादरः सञ्चितरूपेण ३८६ आधारबिन्दुभिः वर्धितः ।

ज्ञातव्यं यत् २० दिनाङ्के आरएमबी-विनिमयदरस्य वृद्धिः तदा प्राप्ता यदा अमेरिकी-डॉलर-सूचकाङ्कस्य वृद्धिः अभवत् । वायुदत्तांशैः ज्ञायते यत् १६:३० वादनपर्यन्तं अमेरिकी-डॉलर-सूचकाङ्कः १००.७५ बिन्दुषु आसीत्, एकदिवसीयः ०.११% पुनः उत्थानः ।

विदेशीयविनिमयव्यापारिणः अवदन् यत् फेडस्य व्याजदरकटनचक्रस्य आरम्भेण विदेशीयविनिमयनिपटानभावनाः उत्तेजिताः, भविष्ये अद्यापि प्रवृत्तिः द्विपक्षीय उतार-चढावः भविष्यति, परन्तु विनिमयदरस्य लचीलता वर्धते इति अपेक्षा अस्ति।

अस्मिन् वर्षे प्रथमार्धे आरएमबी-विनिमयदरः तुल्यकालिकरूपेण दुर्बलः आसीत् अगस्तमासस्य प्रवेशेन सः तीव्रगत्या वर्धमानः अभवत् । सितम्बरमासात् आरभ्य फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः अपेक्षाः वर्धिताः, तथैव आरएमबी-विनिमयदरः दिने दिने वर्धमानः अस्ति ।

७ युआन् चिह्नस्य समीपं गच्छन्

आरएमबी विनिमयदरस्य तदनन्तरं प्रवृत्तेः विषये विशेषज्ञाः अवदन् यत् यथा यथा फेडरल रिजर्वः क्रमेण व्याजदरेषु कटौतीं करोति तथा तथाआरएमबी-विनिमयदरस्य अवमूल्यनस्य दबावः अधिकं न्यूनीकरिष्यते, द्विपक्षीयं उतार-चढावप्रवृत्तिं च दर्शयिष्यति ।

मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्रज्ञः वेन् बिन् इत्यनेन उक्तं यत् आरएमबी-विनिमयदरस्य प्रवृत्तिः स्पष्टा नियमिततां न दर्शयति । अधुना एव फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता, चीन-अमेरिका-देशयोः मध्ये व्याजदराणां अन्तरं संकुचितं, जापानी येन कैरी-व्यापाराणां विच्छेदनं च विपर्यस्तं कृतम्, विदेशीयविनिमयस्य निराकरणस्य इच्छा वर्धिता, आरएमबी-विनिमयदरस्य च महती वृद्धिः अभवत् . सः मन्यते यत् यथा यथा फेडरल् रिजर्व् क्रमेण व्याजदरेषु कटौतीं करोति तथा तथा आरएमबी-विनिमयदरस्य अवमूल्यनस्य दबावः अधिकं न्यूनीकरिष्यते। अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः अस्मिन् वर्षे अधिकांशं यावत् ७ युआन्-तः ७.२ युआन्-पर्यन्तं द्वयोः दिशि उतार-चढावम् अनुभविष्यति, वर्षस्य अन्ते वा आगामिवर्षस्य आरम्भे वा ७ युआन्-पर्यन्तं भवति इति न निराकृतम् .

एकः citic securities शोधप्रतिवेदनः भविष्यवाणीं करोति यत् भविष्ये निर्यातकम्पनीभिः विदेशीयविनिमयस्य केन्द्रीकृतनिपटनेन अल्पकालीनविनिमयदरस्य उतार-चढावः वर्धयितुं शक्यते, तथा च rmb विनिमयदरः 7.0 युआनस्य समीपे भवितुम् अर्हति अस्मिन् वर्षे न्यूनम् अस्ति। "प्रथमं, यद्यपि फेडरल् रिजर्व् इत्यनेन अस्मिन् समये बृहत् परिमाणेन व्याजदरेषु कटौती कृता तथापि दत्तः अनुवर्तनमार्गः लचीलाः स्थिरः च अस्ति। द्वितीयं, अल्पकालीनघरेलु अर्थव्यवस्थायां अद्यापि अपर्याप्तप्रभाविमागधायाः समस्या वर्तते। तृतीयम्, भवितुम् अर्हति अतिशयेन मूल्यक्षयेन च कतिपये जोखिमाः।" इति शोधप्रतिवेदने लिखितम्।

विदेशविनिमयराज्यप्रशासनस्य प्रभारी प्रासंगिकः व्यक्तिः अद्यैव अवदत् यत् मम देशस्य विदेशीयविनिमयविपण्यं भविष्ये अपि सुचारुरूपेण कार्यं करिष्यति इति। आन्तरिकदृष्ट्या मम देशस्य आर्थिकसञ्चालने सकारात्मककारकाः अनुकूलपरिस्थितयः च निरन्तरं सञ्चिताः भवन्ति, आर्थिकपुनरुत्थानं च निरन्तरं समेकितं सुदृढं च भविष्यति |. तस्मिन् एव काले मम देशस्य विदेशीयविनिमयविपण्यस्य विकासः सुधारः च निरन्तरं प्रगच्छति, विपण्यस्य निहितलचीलता च सुधरति, यत् विपण्यस्य अपेक्षाणां व्यवहारानां च स्थिरीकरणे सकारात्मकं भूमिकां निरन्तरं निर्वहति |. बाह्यदृष्ट्या यथा यथा यूरोप-अमेरिका-सदृशानां विकसित-अर्थव्यवस्थानां मौद्रिकनीतयः व्याज-दर-कटन-चक्रं प्रविशन्ति तथा तथा अन्तर्राष्ट्रीय-वित्तीय-विपण्य-वातावरणे अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति