समाचारं

प्राकृतिकं वृद्धत्वं स्वीकुर्वितुं अपेक्षया "अहं अविश्वसनीयरूपेण कुरूपः भवितुम् इच्छामि" एताः १० पुरुषमूर्तयः "परिचयात् परं परिवर्तिताः" सन्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कालः कसाईस्य छूरी अस्ति, परन्तु सः सर्वोत्तमः प्लास्टिक-शल्यचिकित्सकः अपि अस्ति।" , ते न अपेक्षितवन्तः यत् एतत् अहं सदा युवा स्थातुम् इच्छामि, परन्तु अप्रत्याशितरूपेण "परिवर्तितः" रात्रिभोजनानन्तरं नेटिजनानाम् मध्ये वार्तालापस्य विषयः अभवत्।

अद्य तेषां दश “चिकित्सासौन्दर्ययोद्धानां” विषये वदामः ये हास्यप्रदाः सन्ति ।

प्रवासी श्रमिकात् सङ्गीतक्षेत्रे बृहत्पुरुषं प्रति आक्रमणं कृतवान् पौराणिकः जियांग् ताओ वसन्तमहोत्सवस्य गालायां गीतेन प्रसिद्धः भूत्वा मौनेन क्षीणः अभवत् यदा सः पुनः आविर्भूतः तदा तस्य मुखं एतावत् कठोरम् आसीत् यत् इव आसीत् time had pressed the pause button.

चेन् हाओमिन्, अहं मन्ये यत् तदानीन्तनस्य "ड्रैगन" इत्यस्मिन् "डुआन् यू" अनेकेषां जनानां हृदयेषु बाई युएगुआङ्गः आसीत् फलतः सः आकस्मिकतया सौन्दर्यप्रसाधनशल्यक्रियायाः सह अतिदूरं गतः, प्रत्यक्षतया वेषधारिणः पुरुषदेवात् "मारियो" बेनो इति परिवर्तितः .नेटिजन्स् उपहासं कृतवन्तः : "एतत् प्लास्टिक सर्जरी नास्ति, केवलं मुखपरिवर्तनम् एव!"

लिटिल् टाइगर्स् युगे शीर्षस्थः तारा सु यूपेङ्गः गायने, नृत्ये, अभिनये च कुशलः आसीत्, तथापि सः चिकित्सासौन्दर्यस्य विवादे अपि उलझितः आसीत्, सः केवलं दुःखं भोक्तुं शक्नोति स्म मौने "कालः कस्यचित् प्रति दयालुः नास्ति, चिकित्सासौन्दर्यं च न "अन्ये क्षमस्व" इति।

लुई कू, गोरा-चर्म-युवक-बालकात् कठोर-युवकं यावत्, स्वस्य सामर्थ्यं सिद्धयितुं तन-वस्त्रं धारयति स्म, सः चिन्तयति स्म यत् सः चिकित्सा-सौन्दर्यस्य शापात् पलायितुं शक्नोति, परन्तु अप्रत्याशितरूपेण सः तस्मिन् पतितः, येन जनाः वदन्ति स्म "एषः लुईस् लुईस्, केवलं नकली एव। प्रसन्नः!”

प्रेमगीतानां राजकुमारः झाङ्ग झिन्झे इत्यस्य सङ्गीतप्रतिभा महती अस्ति, परन्तु सः मध्यमवयसः अनन्तरं तस्य वेषभूषा अधिकाधिकं "कन्यावत्" भवति, येन जनाः निःश्वसन्ति: "प्रेमगीतानां राजकुमारः, किं त्वं गच्छसि 'मोहकशैलीं' स्वीकुर्वितुं?" ?”

चुङ्ग हान-लिआङ्गः युवावस्थायां एतावत् सुन्दरः आसीत् यथा यथा सः वृद्धः अभवत् तथा तथा तस्य मुखं जमेन युक्तम् इव आसीत् परन्तु सः एकस्मिन् विविधप्रदर्शने प्रकटितः अभवत् तदा तस्य मुखं पूर्णं सिलिकॉन-अनुभूतिम् आसीत् , येन जनाः वदन्ति स्म: "युवकाः तावत् जमेन न भवन्ति!”

ली ज़ोन्घान् लोकप्रियानाम् अभिनेतृणां प्रतिनिधिः अस्ति ये नाटकेषु लोकप्रियाः न सन्ति तस्य मुखं शिलाशिल्पवत् कठोरम् आसीत् ।

हविक् लौ, तस्य रूपान्तरणस्य अनन्तरं, तस्य करियरस्य विवाहस्य च परिवर्तनस्य अनन्तरं, तस्य मुखस्य पतनम् अभवत् तथा च तया जनाः दुःखिताः अभवन् सः केवलं वक्तुं शक्नोति स्म यत् "न प्रेम न च चिकित्सासौन्दर्यं रामबाणं भवति।

अभिनयस्य गुरुः वु गैङ्गः "hurry up" इति चलच्चित्रे तस्य मुखस्य आलोचना अभवत्, ततः सः एकः उष्णविषयः अभवत् चिकित्सासौन्दर्यं तस्य अभिनयकौशलं प्रभावितं करोति ?"

गुओ जिनान् नामकः एकः शक्तिशाली अभिनेता आसीत्, तस्य मुखं प्रसाधनस्य शल्यक्रियायाः अनन्तरं कठिनं जातम्, येन जनाः निःश्वसन्ति स्म: "it is still the most beautiful to." स्वाभाविकतया वृद्धाः भवन्ति!"

नेटिजनाः अपि एतस्य विषये वदन्ति यत् "प्रसिद्धाः अपि मानवाः सन्ति, ते अपि वृद्धत्वात् भीताः सन्ति, परन्तु चिकित्सासौन्दर्यं वस्तुतः रामबाणं नास्ति" इति अन्ये अवदन् यत् "वास्तविकः पुरुषदेवः एव ललिततया वृद्धः भवति " अधिकाः नेटिजनाः विनोदं कृतवन्तः यत् "इदं प्रतीयते यत् प्रसिद्धाः अपि 'चिकित्सासौन्दर्यगर्तात्' पलायितुं न शक्नुवन्ति!"

सर्वेषु सर्वेषु एतेषां दशपुरुषप्रसिद्धानां चिकित्सासौन्दर्ययात्रा एकः हास्यप्रहसनः इव अस्ति यः जनान् हसयति हसयति च, परन्तु जनान् चिन्तयति अपि यत् वयं वृद्धावस्थायाः विषये कथं व्यवहारं कर्तव्यम्?

सम्भवतः, यथा पुरातनं वचनं वदति: "सत्यः स्वभावः अपराजितः एव तिष्ठति, प्राकृतिकः वृद्धः च सर्वाधिकं मर्मस्पर्शी भवति।" अन्तः प्रचुरतायां वृद्धौ च निहितम् अस्ति।