समाचारं

यदा "सिलिकोनमुखः" एकस्मिन् अवधिनाटके लुब्धः अभवत्, एकस्य पुरातनस्य अभिनेतुः सह टक्करम् अयच्छत्, तस्य मूलरूपेण पुनः ठोकितः च, तदा लियू लिन्, तियान यू च तं तारयितुं न शक्तवन्तौ

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा जनाः प्लास्टिकसर्जरीमुखं पश्यन्ति तदा विविधानि वेषभूषानाटकानि, अवधिनाटकानि च किमर्थं नाटकं जनयन्ति ?

तस्मिन् युगे प्लास्टिक-शल्यक्रिया इति किमपि नासीत्, उदग्र-गोल-सेब-स्नायुभिः सह मुखं विचित्रं दृश्यते स्म ।

यदि जनानां समूहस्य प्लास्टिक-शल्य-मुखाः सन्ति तर्हि सुकरं स्यात्, सर्वथा ते सर्वे समानाः दृश्यन्ते, परन्तु यदि ते प्राकृतिक-मुखयुक्तानां जनानां समूहेन सह टकरावः भवन्ति तर्हि अटपटे स्यात्

यथा लोकप्रियं कालखण्डनाटकं "युवा इन द विण्ड्" इति सीसीटीवी इत्यादिषु महत्त्वपूर्णेषु टीवी-स्थानके प्रसारितं भवति, तथैव जनाः प्रत्येकस्य अभिनेतुः गतिशीलतायाः विषये विशेषं ध्यानं दास्यन्ति |.

दैनन्दिनजीवने केवलं सुन्दराणि पोस्टराणि वा सुन्दराणि चित्राणि वा भवितुं न पर्याप्तं अभिनये उत्तमं प्रदर्शनं कर्तुं शक्नुवन् इति कुञ्जी ।

नाटके समयः १९९७ तमे वर्षे अस्ति ।अयं समयः शतशः पुष्पाणां युगस्य अस्ति, नूतनाः पुराणाः च विचाराः पारिवारिकवातावरणे टकरावं कृत्वा नूतनाः स्फुलिङ्गाः सृज्यन्ते

वयं द्वयोः युवानां प्रमुखनटयोः विषये अधिकं टिप्पणीं न करिष्यामः मुख्यं ध्यानं वरिष्ठसमूहस्य तियान यू, लियू लिन्, जेङ्ग ली इत्यादीनां विषये अस्ति।

विशेषतः ज़ेङ्ग ली सर्वदा "चीनीनाटकेषु सुन्दरतमः महिला" इति प्रसिद्धा अस्ति ।

शो प्रसारणात् पूर्वं जनाः अपेक्षितवन्तः यत् तस्य युगस्य आधुनिकवेषभूषे ज़ेङ्ग ली विशेषतया उत्तमः दृश्यते, परिपक्वायाः स्त्रियाः विशेषं आकर्षणं च प्रदर्शयितुं शक्नोति इति

ज़ेङ्ग ली इत्यनेन अभिनीतं निउ लिङ्ग्लिंग् इत्यस्य रूपं दृष्ट्वा जनानां हृदयं क्रमेण शीतलं जातम् ।

ज़ेङ्ग ली इत्यस्य नाटके यदा सः स्वस्य पुत्रस्य ली सी इत्यस्य दुर्घटना अभवत् इति श्रुत्वा अत्यन्तं चिन्ता, आतङ्कः इत्यादयः भावाः प्रकटयितुं अर्हन्ति स्म ।

परन्तु सा नेत्रे दृष्टिपातं कृत्वा चिन्ता दर्शयितुं मुखं विस्तृतं कुर्वती आसीत् यत् प्राचीन-आधुनिक-पुतलीनां मध्ये पूर्णतया लम्बितम् आसीत् ।

वर्षेषु ज़ेङ्ग ली इत्यस्य अभिनयस्य परिमाणं क्रमेण गुणवत्तां अतिक्रान्तवती, येन जनाः तस्य प्रतीक्षां कुर्वन्ति, परन्तु ते निराशापूर्णाः आसन् ।

यदा ज़ेङ्ग ली इत्यस्य रोदनस्य समयः आसीत् तदा दृश्यते स्म यत् सा स्वस्य सर्वाणि भावाः संयोजयित्वा "मातृप्रेम" प्रभावं प्राप्तुं रोदितुम् इच्छति स्म, तस्याः भावाः च स्थाने एव आसन्

अभवत् यत् अस्मिन् समये तस्य मुखस्य किमपि दोषः आसीत् यदा सः रोदिति स्म तदा तस्य मुखं उद्घाट्य सेबस्नायुः सक्रियः भवति स्म, परन्तु ज़ेङ्ग ली इत्यस्य मुखस्य सेबस्नायुः द्वौ गोलगुब्बारे इव आसन् ये न चलन्ति स्म।

इतः द्रष्टुं शक्यते यत् चिकित्सासौन्दर्यस्य सूक्ष्म-समायोजनेन अद्यापि जनानां मुख-स्नायुषु प्रभावः भवितुम् अर्हति, यावत् तेषां "प्लास्टिक-शल्य-शैल्याः अभिनय-कौशलः" नास्ति, तावत् मांसपेशयः स्वभावं संयोजयितुम् इच्छन्ति चेत् तेषां आज्ञां न आज्ञापयिष्यन्ति

ज़ेङ्ग ली इत्यस्य अभिनयं दृष्ट्वा तियान यू, लियू लिन् च दृष्ट्वा अन्तरं स्पष्टतया द्रष्टुं शक्यते ।

साक्षात्कारस्य सम्मुखे लियू लिन् अतीव स्वाभाविकः आसीत् तस्याः मुखेन साक्षात्काराय चयनस्य रोमाञ्चः दृश्यते स्म, परन्तु साक्षात्कारस्य अनुभवः नासीत् इति कारणतः सा अपि किञ्चित् आरक्षिता इव आसीत्

कॅमेरा-सम्मुखे यत् स्मितं भवति तत् स्पष्टतया गृहे इव स्वाभाविकं न भवति, तथा च वदन्ते सति सूक्ष्म-अभिव्यक्तयः समानाः भवन्ति यदा सामान्यजनानाम् साक्षात्कारः भवति

यदा भवन्तः कॅमेरातः बहिः गच्छन्ति तदा भवन्तः तत्क्षणमेव आत्मविश्वासं अनुभवन्ति।

लियू लिन् इत्यनेन सह सह अभिनयं कुर्वन् तियान यू इत्यस्य अपि स्वाभाविकं अभिनयकौशलं वर्तते, सः लियू लिन् इत्यस्य सम्मुखे प्रेम्णा, परिचर्या च करोति वा, अथवा चालितः सन् रोदिति वा, सः अतीव स्वाभाविकः अस्ति ।

एतेषां दिग्गजानां अभिनेतानां विना ज़ेङ्ग ली इत्यस्य केषाञ्चन युवानां अभिनेतानां च मध्ये एतादृशः महत् अन्तरं न स्यात् ।

दुःखदं यत् ज़ेङ्ग ली अस्मिन् समये एव पुरातननाटकसमूहे पतितः, स्वाभाविकं विनोदपूर्णं च अभिनयकौशलं विद्यमानस्य व्यक्तिस्य जिया बिङ्ग इत्यस्य विरुद्धं अभिनयं कृतवान्।

अनेकानाम् तुलनानां अनन्तरं ज़ेङ्ग ली इत्यस्य सौन्दर्य-छिद्रकं अभिनय-छिद्रं च भग्नं भूत्वा पुनः स्वस्य मूल-आकारं प्रति ठोकितम् ।

नाटकं स्वयं उच्चं रेटिंग् प्राप्तवान्, लघुहास्यशैल्यां च पीरियड् नाटकानां कृते अपि सर्वेषां अभिनयकौशलस्य विषये विशेषप्रतिबन्धाः नास्ति, तेभ्यः पर्याप्तं स्वतन्त्रता च दत्ता

"youth against the wind" इत्यनेन अधिकं लोकप्रियं भवितुम् अर्हति वा इति सर्वेषां प्रयत्नानाम् उपरि निर्भरं भवति ।