समाचारं

सः सुन्दरः सुन्दरः च अस्ति सः ८६ नाटकेषु अभिनयं कृतवान् परन्तु सः अधुना ४९ वर्षीयः अस्ति, सः गुओ किलिन् इत्यनेन प्रसिद्धः अभवत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यमवयस्काः अभिनेतारः स्वस्य "द्वितीयवसन्तस्य" आरम्भं कुर्वन्ति, "एकदा जलस्य धारायाम् एकवारं" यिन ज़िवेइ इत्यस्य असंख्यप्रशंसकाः भवन्ति

अधुना टीवी-उद्योगः अतीव व्यस्तः अस्ति! "वन्स अपोन् अ टाइम् ऑन द बियान्शुई" इत्यनेन बहवः दर्शकाः आकृष्टाः अभवन्, नाटके अभिनेतृणां अपि असंख्यप्रशंसकाः सन्ति । विशेषतः यिन ज़िवेई, यः "टाइगर" इत्यस्य भूमिकां निर्वहति, अयं ४९ वर्षीयः दिग्गजः अभिनेता वास्तवमेव लोकप्रियः अस्ति! सर्वे पृच्छन्ति यत् - २७ वर्षाणि यावत् अभिनयं कुर्वन् अयं दिग्गजः अभिनेता कथं सहसा प्रसिद्धः अभवत् ?

अस्पष्टतायाः आरभ्य "व्याघ्रस्य" उद्भवपर्यन्तं यिन ज़िवेई इत्यस्य अभिनयवृत्तिः कियत् उबड़-खाबड़ः अस्ति ?

यिन ज़िवेई इत्यस्य अभिनयस्य अनुभवस्य विषये वदन् वस्तुतः शब्दैः वर्णयितुं कठिनम् अस्ति। १९९७ तमे वर्षे २२ वर्षीयः यिन ज़िवेइ मनोरञ्जनक्षेत्रे प्रवेशं कृतवान्, ततः २७ वर्षाणि यावत् नेत्रनिमिषे एव अभवन् । वर्षेषु सः ८६ नाटकेषु अभिनयं कृतवान् इति वक्तुं शक्यते यत् सः यत्नशीलः कर्मठः च अस्ति । परन्तु सत्यं वक्तुं शक्यते यत् "एकदा जलस्य धारायाम्" इत्यस्मात् पूर्वं अल्पाः एव जनाः तं नामतः आह्वयितुं शक्नुवन्ति स्म ।

एकदा यिन ज़िवेइ इत्यनेन साक्षात्कारे उक्तं यत् एकदा तस्य जीवनयापनार्थं अलङ्कारकार्यकर्तृत्वेन कार्यं कर्तव्यम् आसीत् यतः तत्र चलच्चित्रस्य निर्माणं नासीत् । चिन्तयतु, अभिनेत्रेण जीवितुं स्वप्नान् एकपार्श्वे स्थापयित्वा सर्वथा असम्बद्धं कार्यं कर्तव्यं भवति यत् एषा भावना कियत् जटिला भवितुमर्हति!

तथापि यिन ज़िवेई न त्यक्तवान् । सः सर्वदा नटत्वस्य स्वप्ने एव तिष्ठति, कठिनतमसमये अपि कदापि न त्यक्तवान् । एतादृशी दृढता, धैर्यं च वस्तुतः स्पर्शप्रदम् अस्ति।

"वन्स अपॉन ए टाइम् इन बियन्शुई" इति गीतं हिट् अभवत्, यिन ज़िवेई अन्ततः स्वस्य वसन्तस्य प्रतीक्षां कृतवान्

"वन्स अपॉन ए टाइम इन बियान्शुई" इत्यस्य प्रसारणेन यिन ज़िवेइ इत्यस्य करियरस्य द्वितीयवसन्तस्य आरम्भः अभवत् इति वक्तुं शक्यते । नाटके तस्य "व्याघ्रस्य" भूमिकायाः ​​कारणात् जटिलं पात्रं जीवन्तं जातम् इति वक्तुं शक्यते । आरम्भे उग्रतायाः हिंसायाश्च आरभ्य पश्चात् आन्तरिकसङ्घर्षपर्यन्तं, अन्ते पश्चातापं मोचनं च यावत् यिन ज़िवेई इत्यस्य प्रदर्शनं भेदकम् इति वक्तुं शक्यते

केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "यिन् ज़िवेई इत्यस्य अभिनयकौशलं आश्चर्यजनकम् अस्ति, सर्वे जटिलाः भावाः तस्य नेत्रेषु सन्ति अन्यः व्यक्तिः अवदत् यत् "'टाइगर' इत्यस्य अन्तं दृष्ट्वा अहं अश्रुपातं कृतवान्" इति।

मया वक्तव्यं यत् अस्मिन् समये यिन ज़िवेइ इत्यस्य प्रदर्शनेन बहवः जनाः वास्तवमेव आश्चर्यचकिताः अभवन्। विशेषतः गुओ किलिन् इत्यस्य विपरीतदृश्ये द्वयोः जनानां अभिनयकौशलं परस्परं पूरकं इति वक्तुं शक्यते, येन प्रेक्षकाणां कृते महत् दृश्यं आनन्दः भवति

१५ वर्षाणां आयुः अन्तरेण यिन ज़िवेई-जू डोङ्गडोङ्ग्-योः रोमान्स्-विषये उष्णविमर्शः उत्पन्नः

यिन ज़िवेई इत्यस्य विषये वदन् अस्माभिः तस्य प्रेमजीवनस्य उल्लेखः कर्तव्यः। यिन ज़िवेई इत्यस्य अभिनेत्री जू डोङ्गडोङ्ग इत्यस्य च सम्बन्धः सर्वदा सर्वेषां ध्यानस्य केन्द्रं भवति । तयोः मध्ये १५ वर्षाणां वयसः अन्तरः अस्ति, परन्तु तयोः अतीव प्रेम्णः भावः अस्ति ।

केचन जनाः अवदन् - "यिन् ज़िवेई, जू डोङ्गडोङ्ग च वास्तवमेव प्रतिभाशालिनौ सुन्दरौ च स्तः अन्ये प्रश्नं कृतवन्तः यत् "एतावत् महत् आयुः अन्तरं कृत्वा ते वास्तवमेव सदा स्थातुं शक्नुवन्ति वा?"

तथापि यिन ज़िवेई, जू डोङ्गडोङ्ग च बहिः जगतः मतानाम् चिन्तां न कुर्वन्ति इति दृश्यते । प्रायः तौ सामाजिकमाध्यमेषु स्वस्नेहं दर्शयति, यत् एतावत् मधुरं भवति यत् जनान् ईर्ष्याजनकं करोति । एकदा यिन ज़िवेई एकस्मिन् साक्षात्कारे अवदत् यत् "डोङ्गडोङ्गः अहं च एकत्र अतीव प्रसन्नौ स्मः। अस्माकं कृते आयुः समस्या नास्ति।"

"पुराणः अभिनेता" तः "यातायात उत्तरदायी" यावत् यिन ज़िवेई इत्यस्य लोकप्रियता विचारान् प्रेरयति

यिन ज़िवेई इत्यस्य लोकप्रियतायाः कारणेन अभिनेतुः प्रसिद्धिमार्गस्य विषये जनानां चिन्तनं अपि प्रेरितम् अस्ति । केचन जनाः वदन्ति यत् "यिन ज़िवेई इत्यस्य सफलता सिद्धयति यत् यावत् भवन्तः स्थास्यन्ति तावत् भवन्तः सर्वदा अग्रे गमिष्यन्ति अन्ये चिन्तयन्ति यत् "अद्यतनस्य प्रेक्षकाः रूपस्य, यातायातस्य च अपेक्षया अभिनयकौशलस्य अधिकं मूल्यं ददति।"

ननु अन्तिमेषु वर्षेषु बहवः मध्यमवयस्काः अभिनेतारः स्वस्य उत्तम-अभिनय-कौशलस्य माध्यमेन प्रेक्षकाणां कृते मान्यतां प्राप्तवन्तः । यथा - झाङ्ग यी, लेई जियिन् इत्यादयः उत्कृष्टप्रदर्शनेन असंख्यप्रशंसकाः प्राप्तवन्तः । एतेन प्रेक्षकाणां सौन्दर्यशास्त्रं परिवर्तमानं दृश्यते, अभिनेतुः स्वरूपस्य अपेक्षया तस्य बलस्य विषये अधिकं ध्यानं दत्तम्।

तथापि यातायातस्य भूमिकां वयं उपेक्षितुं न शक्नुमः। किन्तु यदि "वन्स् अपॉन ए टाइम् ऑन द एज आफ् वाटर" इत्यादीनि हिट् नाटकानि न आसन् तर्हि यिन ज़िवेई अद्यापि अज्ञातः भवेत् । अतः अभिनेतुः सफलतायै न केवलं उत्तमं अभिनयकौशलं, अपितु सत्कार्यं, अवसराः च आवश्यकाः भवन्ति ।

यिन ज़िवेइ इत्यस्य लोकप्रियता कियत्कालं यावत् स्थास्यति ? अभिनयस्य भविष्यं किम् ?

यिन ज़िवेई इत्यस्य लोकप्रियतायाः कारणात् निःसंदेहं अनेकेषां मध्यमवयस्कानाम् अभिनेतृणां आशा अभवत् । तथापि अस्माभिः अपि चिन्तनीयं यत्, एषा लोकप्रियता कियत्कालं यावत् स्थातुं शक्नोति?

केचन विशेषज्ञाः विश्लेषणं कृतवन्तः यत् "यिन् ज़िवेई इत्यस्य लोकप्रियता आकस्मिकं न, अपितु वर्षाणां सञ्चयस्य परिणामः अस्ति। तथापि लोकप्रियतां कथं निर्वाहयितुम् अस्य पक्षतः निरन्तरं प्रयत्नस्य आवश्यकता वर्तते।

ननु अस्मिन् नित्यं परिवर्तमानस्य मनोरञ्जन-उद्योगे दीर्घकालं यावत् लोकप्रियः भवितुं न सुकरम् । यिन ज़िवेई इत्यस्य करियरं अग्रिमस्तरं प्रति नेतुम् उत्तमपटलानां चयनं निरन्तरं कर्तुं, अभिनयकौशलं च प्रदर्शयितुं आवश्यकम्।

तथापि एतावता वर्षेभ्यः सञ्चयस्य अनन्तरं यिन ज़िवेइ इत्ययं कठिनतया प्राप्तस्य अवसरस्य अवश्यमेव पोषयिष्यति इति मम विश्वासः। सः अस्मान् अधिकानि रोमाञ्चकारीणि कार्याणि आनयिष्यति इति वयं प्रतीक्षामहे!

अन्तिमविश्लेषणे यिन ज़िवेइ इत्यस्य लोकप्रियता न केवलं अभिनेतुः सफलता, अपितु दृढतायाः स्वप्नानां च विषये कथा अपि अस्ति । अस्मान् वदति यत् यावत् वयं न त्यजामः तावत् एकस्मिन् दिने वयं स्वस्य वसन्तस्य प्रतीक्षां करिष्यामः। अतः, यिन ज़िवेइ इत्यस्य भविष्यं कीदृशं भविष्यति इति भवन्तः मन्यन्ते? किं सः निरन्तरं लोकप्रियः भूत्वा अस्मान् अधिकानि आश्चर्यं आनेतुं शक्नोति? प्रतीक्षामः पश्यामः !