समाचारं

यी नेङ्गजिंग् इत्यस्य पुत्रः एन्ली पुनः लहरितफीतायुक्तं महिलावस्त्रं धारयति, येन तस्याः कृते चंचलं अवतलं च रूपं प्राप्यते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यी नेङ्गजिङ्गस्य पुत्रः एन्ली पुनः लैङ्गिकसीमानां आव्हानं कृतवान्, महिलावस्त्रेषु तस्य उपस्थितिः पुनः उष्णविमर्शं जनयति स्म । किं तस्य "सा पृष्ठतः" इति कथनं फैशनकथनम् अस्ति वा साहसिकं आत्मव्यञ्जनम्?

अस्मिन् विविधयुगे एन्ली स्वस्य अद्वितीयरीत्या व्याख्यां करोति, बृहत्तरङ्गैः, कामुकफीताभिः च, स्वस्य अवतलं आकृतिं कैमरे दर्शयति, तस्य नेत्राणि धुन्धलानि, ओग्लिंग् च भवन्ति, गुलाबी-सी-थ्रू-वेषः च प्रलोभनेन परिपूर्णः अस्ति

एतादृशं साहसिकं परिधानं न केवलं बहिः आव्हानं, अपितु अन्तः जगतः वीरप्रदर्शनम् अपि अस्ति ।

केचन जनाः एन्ली इत्यस्य व्यवहारस्य प्रशंसाम् अकरोत् यत् सः वीरः, फैशनयुक्तः, अवान्ट-गार्डे च इति ।

केचन जनाः अपि चिन्ताम् उक्तवन्तः यत् वेषभूषास्वतन्त्रता सम्यक् अस्ति, परन्तु यदि क्रॉस्-ड्रेसिंग् इत्यस्य छायाचित्रं कृत्वा अन्तर्जालमाध्यमेन लीक् भवति तर्हि एतत् किं विचारं प्रसारयितुं प्रयतते? किशोरवयस्काः यदि एतादृशाः सन्ति, स्वव्यक्तित्वं यत् किमपि प्रकटयितुम् इच्छन्ति तत् कुर्वन्ति तर्हि अस्माकं देशस्य भविष्यं कीदृशं भविष्यति?

यदि एतत् "आत्मा" इति उच्यते तर्हि "आत्मा" इति किं वस्तुतः ?

केचन जनाः स्त्रीपुरुषाणां निन्दां अपि कृत्वा सामाजिकवातावरणं दूषितवन्तः! यदि भवतः महिला भवितुं रोचते तर्हि लिंगपरिवर्तनार्थं गच्छतु! एषः व्यवहारः घृणितः अस्ति!

अवश्यं केचन जनाः वदन्ति यत् तेषां मातापितरौ चिन्तां न कुर्वन्ति, नेटिजनाः च केवलं सहजतया गृह्णन्ति चिन्ता न कुर्वन्ति।

परन्तु सः खलु स्वकर्मणा सर्वेभ्यः कथयति इति अनिर्वचनीयम् यत् "लिङ्गं नियतं, वस्त्रं द्रवम्, हैरी च स्वतन्त्रः!"

एन्ली इत्यस्य व्यवहारं स्वीकुर्वितुं शक्नुथ वा ?