समाचारं

बीजिंग-नगरे ४५ सरकारी-उद्यमेषु शतशः पदाः सन्ति, ते विकलाङ्गानाम् नियुक्तिं कुर्वन्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकसंस्थाभिः विकलाङ्गानाम् लक्षितनियुक्तेः अनन्तरं बीजिंगनगरे राज्यस्वामित्वयुक्तेषु उद्यमषु विकलाङ्गानाम् कृते कार्यमेला आयोजितः अस्ति। २० सितम्बर् दिनाङ्के नगरीयविकलाङ्गसङ्घेन आयोजितः, डोङ्गचेङ्गजिल्लाविकलाङ्गसङ्घेन सह-आयोजितः च "२०२४ राज्यस्वामित्वयुक्ताः उद्यमाः विकलाङ्गानाम् कृते विशेषभर्तीमेला" ४५ राज्यस्वामित्वयुक्ताः उद्यमाः अधिकाधिकं स्वीकृत्य आगताः १०० कार्याणि।
संवाददाता अवलोकितवान् यत् एतेषु पदस्थानेषु व्यापकलेखनं प्रशासनिकप्रबन्धनम् इत्यादीनि व्यापकपदानि, तथैव सङ्गणकं, लेखाशास्त्रं, वित्तं च इत्यादीनि व्यावसायिकपदानि सन्तितेषु व्यावसायिक आवश्यकतां विना पदं अधिकं लोकप्रियं भवति ।
प्रातः ९:३० वादने कार्यमेला आरब्धः, अर्धघण्टायाः अपि न्यूनेन समये शङ्घाई औषधं होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य नियुक्तिदातृभ्यः १६ पुनरावृत्तिपत्राणि प्राप्तानि "अस्मिन् समये वयं जनकार्यविशेषज्ञं नियोजयामः। विकलाङ्गतायाः स्तरस्य प्रकारस्य वा, व्यवसायस्य वा सीमा नास्ति।"आवेदकाः यावत्कालं यावत् कतिपयानि संचारकौशलानि सन्ति तावत् योग्याः भविष्यन्ति. "दण्डः निष्कपटतया अवदत्।"
बीजिंग वू युताई चाय कम्पनी लिमिटेड् इत्यनेन तकनीकी माध्यमिकविद्यालयं प्रति स्वस्य शैक्षिक आवश्यकतासु शिथिलता कृता अस्ति। नियोक्ता अवदत् यत् अस्मिन् समये ते भण्डारविक्रेतारः प्रदास्यन्ति, ये मुख्यतया भण्डारविक्रयणस्य, कैशियरस्य इत्यादीनां उत्तरदायित्वं धारयन्ति "यद्यपि प्रमुखविषयेषु शैक्षणिकयोग्यतासु च कोऽपि प्रतिबन्धः नास्ति तथापि संचारस्य समन्वयकौशलस्य च आवश्यकता वर्तते। वयम् आशास्महे यत् अभ्यर्थिनः प्रदातुं शक्नुवन्ति ग्राहकानाम् तदनुरूपसेवाः।"
यतः प्रमुखविषयेषु कोऽपि प्रतिबन्धः नास्ति, अतः बीजिंग प्रथमराजधानीनिर्माणइञ्जिनीयरिङ्गकम्पनी लिमिटेड् इत्यस्य प्रशासनिकसमर्थनपदानि अतीव लोकप्रियाः सन्ति । "अस्माकं कम्पनी कुत्र अस्ति?" नियोक्ता अवदत् यत् एतत् पदं विशेषतया विकलाङ्गजनानाम् कृते निर्मितम् अस्ति “पूर्वं कम्पनी केवलं प्रशासनिकपदानि स्थापयति स्म, परन्तु अस्मिन् समये विशेषतया सीमा न्यूनीकृता अस्ति विकलाङ्गजनाः मुख्यतया अपलोड् करणं,... निगमसूचनाः प्रदातुं, दस्तावेजानां आयोजनं, सभायाः आयोजनम् इत्यादयः ” इति ।
बीजिंग xinqiao hotel co., ltd. इत्यनेन एकस्मिन् समये 9 विकलाङ्गमित्राणां नियुक्त्यर्थं 4 पदं प्रस्तावितं “अस्माभिः पूर्वं वित्तीयपदानि मालिशपदानि च सन्ति, यत्र श्रवणशक्तिहीनाः जनाः बौद्धिकरूपेण विकलाङ्गाः च सन्ति , परन्तु ते विशेषकौशलं धारयन्ति, कर्मठाः सन्ति, उत्तमं प्रदर्शनं च कुर्वन्ति इति आशास्महे अस्मिन् समये अधिकाः विकलाङ्गाः जनाः अस्माभिः सह सम्मिलिताः भविष्यन्ति।”
अस्मिन् कार्यमेलायां प्रायः ४०० विकलाङ्गजनाः भागं गृहीतवन्तः कार्यान्वितानां नियोक्तृणां च मध्ये गहनसञ्चारस्य अनन्तरं ५६ पदानाम् प्रारम्भिकनियुक्ति-अभिप्रायाः प्राप्ताः। सम्मेलने उपस्थितिम् असुविधाजनकानाम् अपाङ्गानाम् कृते बीजिंग-सामाजिकसुरक्षा-रोजगार-सेवा-केन्द्रेण अपि एकं ऑनलाइन-चैनलं स्थापितं यत् नौकरी-अन्वेषकाः कार्य-मेला-पञ्जीकरण-चैनेल्-माध्यमेन स्वस्य प्रिय-इकायानां कृते स्वस्य रिज्यूमे प्रेषयितुं शक्नुवन्ति |.
प्रतिवेदन/प्रतिक्रिया