समाचारं

ताओरन्टिङ्ग् पार्क् इत्यत्र नूतना प्रदर्शनी उद्घाट्यते, आगच्छन्तु, पुष्पपक्षिणां मसिचित्रस्य आनन्दं लभत

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि यावत् २० सितम्बर् दिनाङ्के ताओरन्टिङ्ग् पार्कः बीजिंग रॉयल गार्डन् सुलेखः चित्रकलासंशोधनसङ्घः, पीपुल्स डेली चाइना सुलेखः चित्रकला च अकादमी, चीन हुआक्सिया सांस्कृतिकविरासतप्रतिष्ठानं, बीजिंगं च सह मिलितवान् फेशन टेक्नोलॉजी संस्थान ललित कला अकादमी आयोजनं कर्तुंपुष्पयुगे गुओ मेइशी इत्यस्य कृतीनां प्रदर्शनी उद्यानस्य जलपार्श्वे मण्डपस्य प्रथमतलस्य अनावरणं कृतम् । प्रायः ४० उत्तमाः पुष्पपक्षिकृतयः पारम्परिकमसिचित्रकलाप्रविधिषु नवीनतां दर्शयन्ति ।कार्याणि ओजपूर्णानि, अग्रे गमनस्य भावनायाः व्याप्तानि च सन्ति।
गुओ मेशी समकालीनचित्रकलाजगति सक्रियः पुष्पपक्षिचित्रकारः अस्ति । तस्य पुष्पपक्षिचित्रेषु गहनः पारम्परिकः अर्थः अस्ति, जीवनशक्तिपूर्णः च, विशिष्टकलालक्षणैः, प्रबलवास्तविकताशैल्या च ।
"अस्मिन् समये वयं गुओ मेइजेन् महोदयस्य प्रायः ४० मसिकृतीनां चयनं कृतवन्तः। तस्य चित्रेषु उद्याने पुष्पाणि पक्षिणश्च, वेणुस्य अनुप्रासः, उद्यानस्य वसन्तदृश्यानि च चित्रितानि सन्ति। वयम् आशास्महे यत् अस्याः प्रदर्शन्याः माध्यमेन वयं आनेतुं शक्नुमः नागरिकेभ्यः पर्यटकेभ्यः च सुन्दरः आनन्दः, अपि च चित्रात् सर्वे मातृभूमिसमृद्धिं अनुभवन्तु" इति ताओरन्टिङ्ग् उद्यानस्य प्रभारी व्यक्तिः अवदत्।
अक्टोबर् मासस्य अन्त्यपर्यन्तं एषा प्रदर्शनी भविष्यति जलपार्श्वे मण्डपस्य प्रथमतलं प्रतिदिनं ९:०० वादनतः १६:३० पर्यन्तं सर्वेषां कृते उद्घाटितम् अस्ति।
प्रतिवेदन/प्रतिक्रिया