समाचारं

"इदं सर्वथा नरसंहारः आसीत्", लेबनानी नेत्ररोगविशेषज्ञः : सः एकरात्रौ अधिकानि नेत्रगोलकानि पूर्वापेक्षया संयुक्तरूपेण निष्कासितवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“मम पूर्ववृत्ते संयुक्तरूपेण यत्किमपि क्षतिग्रस्तं नेत्रगोलकं निष्कासितम् तस्मात् अधिकं एकरात्रौ मया निष्कासितम्” इति लेबनानदेशस्य नेत्ररोगविशेषज्ञः एलियास वरकः विगतदिनद्वये कथं “शारीरिकतया मानसिकतया च क्लान्तः” इति अनुभवति स्म इति स्मरणं कृतवान् "इदम् अतीव असहजम्। आहताः बहवः २० वर्षाणि यावत् युवकाः आसन्, परन्तु मया तेषां नेत्राणि अपसारितव्यानि आसन् वरकः अवदत् यत् सः कदापि एतादृशी स्थितिः न अभवत्। चीनसमाचारसेवायाः अनुसारं लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन उक्तं यत् लेबनानदेशे स्थानीयसमये १७ तमे १८ तमे च दिने अनेकस्थानेषु संचारसाधनविस्फोटेषु ३७ जनाः मृताः, ३५०० तः अधिकाः जनाः घातिताः च।
फिरासः अवदत् यत् देशे वालक इत्यादयः बहवः वैद्याः सन्ति ये २४ घण्टाः आहतानाम् शल्यक्रियाम् कुर्वन्ति। शल्यचिकित्सकः एलियास जार्डरः अवदत् यत्, "मया येषां जनानां चिकित्सा कृता तेषु अधिकांशः युवकाः आसन्, परन्तु अहं केषाञ्चन महिलानां बालकानां च चिकित्सां कृतवान्। अधिकांशः आहताः नागरिकाः इव दृश्यन्ते स्म। तेषु बहवः अन्धाः आसन्” इति ।
▲शल्यचिकित्सकः जुआर्ड् इत्यनेन उक्तं यत् तस्य रोबोट् इव कार्यं कर्तव्यम् अस्ति
"अन्तर्गतं वयं येषां जनानां कृते आहताः सन्ति, अस्य दागयुक्तस्य देशस्य कृते च दुःखं अनुभवामः। परन्तु अस्माभिः यथार्थतः विरक्ताः भूत्वा रोबोट् इव कार्यं कर्तव्यम्" इति जुअर्ड् अजोडत्।
फिरासः आरोपितवान् यत् लेबनानदेशे आक्रमणं युद्धापराधः इति "समग्रविश्वेन दृष्टं यत् एषः आक्रमणः आवासीयक्षेत्रे अभवत्, घातिताः च युद्धक्षेत्रे युद्धं कुर्वन्तः न आसन्" इति संवाददाता सैली अबू जुड् इत्यनेन उक्तं रक्तेन आच्छादिताः, एम्बुलेन्साः च क्रमेण चिकित्सालयं गतवन्तः "अधिकांशः क्षतिग्रस्तानां मुखनेत्रयोः क्षतिः अभवत्" इति । अन्यः महिला यः विस्फोटस्थले आसीत्, सा तत् दृश्यं "पूर्णं नरसंहारः" इति वर्णितवती । सा स्मरति स्म यत् "ते जनाः वीथिं स्तब्धाः आसन् । ​​तेषु अधिकांशः अन्धाः आसन्, तेषां हस्तेषु कटिषु च चोटः आसीत् ।
बेरूत-नगरस्य बहवः निवासिनः अवदन् यत् अद्यतन-विस्फोटेन चतुर्वर्षपूर्वं बेरूत-बन्दर-क्षेत्रे घटितस्य आतङ्कवादी-घटनायाः स्मरणं जातम्। २०२० तमस्य वर्षस्य अगस्तमासे बेरूत-बन्दरगाहक्षेत्रे हिंसकः विस्फोटः जातः, तत्र समीपस्थानि अधिकांशभवनानि प्रायः समतलं कृत्वा सहस्राणि जनाः मृताः इति कथ्यते "अद्यापि वयं तत् घोरं दृश्यं स्मरामः। चतुर्वर्षपूर्वं दुःस्वप्नः पुनः अभवत्।"
▲२०२० तमस्य वर्षस्य अगस्तमासे बेरूत-बन्दरगाहक्षेत्रे हिंसकविस्फोटः जातः, यस्मिन् सहस्राणि जनाः मृताः ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं विस्फोटानां श्रृङ्खलाया: अनन्तरं लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः १९ तमे दिनाङ्के भाषणं कृतवान् यत् इजरायल्-देशः सहस्राणि लेबनान-देशस्य जनानां वधस्य प्रयासे सहस्राणि संचार-यन्त्राणि विस्फोटयित्वा सर्वाणि रक्तरेखाः पारितवान् इति जंग। रक्षामन्त्री गलान्टे इजरायल् हिज्बुल-विरुद्धे युद्धे "नवचरणं" प्रविष्टवान् इति घोषितवान् । फिरास् चेतवति स्म यत् लेबनानदेशेन "दुष्टतमपरिदृश्यस्य" सज्जता आवश्यकी अस्ति । सः अवदत् यत् लेबनान-सर्वकारस्य स्थितिः स्पष्टा अस्ति, वयं युद्धे पतितुं न इच्छामः, "किन्तु अद्यतन-बम-विस्फोटाः दर्शयन्ति यत् इजरायल्-देशः कूटनीतिक-माध्यमेन समस्यायाः समाधानं कर्तुम् इच्छति इति न दृश्यते" इति
रेड स्टार न्यूजस्य संवाददाता ली जिन्रुई चीन न्यूज सर्विस तथा सिन्हुआ न्यूज एजेन्सी इत्येतयोः संश्लेषणं कृतवान्
सम्पादक गुओ यू मुख्य सम्पादक गुआन ली
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया