समाचारं

अनुच्छेद २३ प्रवर्तनस्य अनन्तरं प्रथमः प्रोत्साहनप्रकरणस्य निर्णयः! हाङ्गकाङ्ग-सर्वकारेण एकं वक्तव्यं प्रकाशितम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता मेङ्ग युआन्] "ऑरेन्ज न्यूज" तथा वेन्हुई डॉट कॉम इत्यादिभ्यः हाङ्गकाङ्ग-माध्यमेभ्यः १९ सितम्बर्-दिनाङ्के प्राप्तानां समाचारानाम् अनुसारं २७ वर्षीयः पुरुषः "हाङ्गकाङ्ग-स्वतन्त्रता" इति नारां मुद्रितं शर्टं धारयति स्म it on june 12 this year and "हाङ्गकाङ्ग-स्वतन्त्रता" इति आङ्ग्ल-संक्षिप्तं मुद्रितं पीतं मुखौटं धारयन् हाङ्गकाङ्ग-रेल-पारगमनस्य शेक् मुन्-स्थानकस्य बहिः भ्रमन् सः पुलिसैः अवरुद्धः सः पुरुषः पूर्वं राष्ट्रियसुरक्षायाः निर्वाह-अध्यादेशस्य अन्तर्गतं "एकं वा अधिकं वा विद्रोहस्य अभिप्रायेन विद्रोहस्य अभिप्रायेन कृतं" इति अपराधं स्वीकृतवान् आसीत् १९ तमे दिनाङ्के अपराह्णे हाङ्गकाङ्ग-नगरस्य वेस्ट्-कोलून-मजिस्ट्रेट्-न्यायालये एकवर्षं मासद्वयं च कारावासस्य दण्डः दत्तः, एषः प्रथमः प्रकरणः आसीत् यस्मिन् मूलभूत-कानूनस्य अनुच्छेद-२३ अन्तर्गतं देशद्रोहस्य दण्डः वर्धितः हाङ्गकाङ्ग-एसएआर-सर्वकारेण १९ तमे दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् प्रतिवादी दोषी इति ज्ञात्वा कारावासस्य दण्डः दत्तः, येन ज्ञायते यत् यः कोऽपि राष्ट्रियसुरक्षां संकटं स्थापयितुम् इच्छति, सामाजिकद्वेषं च प्रेरयितुं इच्छति सः अनिवार्यतया कानूनात् पलायने कष्टं प्राप्स्यति। हाङ्गकाङ्ग-देशः कानूनेन शासितः भूमिः अस्ति, उल्लङ्घनस्य अभियोगः करणीयः ।

ऑरेन्ज न्यूज इत्यस्य अनुसारं एसएआर-सर्वकारस्य प्रवक्ता अवदत् यत् दण्डाधिकारिणा दण्डनिर्णयस्य कारणवक्तव्ये स्पष्टं कृतम् यत् अस्मिन् प्रकरणे विद्रोहीशब्दानां विषयवस्तु एसएआर-सर्वकारः केन्द्रीयस्य वैधशासनात् विच्छिन्नः इति वकालतम् अन्तर्भवति सर्वकारं च स्वस्य कार्याणां अभ्यासं सामाजिकशान्तिं जनव्यवस्थां च क्षीणं करोति यत् राष्ट्रियैकतां प्रादेशिकअखण्डतां च गम्भीररूपेण खतरान् जनयति। तदतिरिक्तं दण्डाधिकारिणा इदमपि स्पष्टं कृतम् यत् प्रतिवादी अन्येषां कृते एसएआर-सर्वकारस्य कानूनप्रवर्तनसंस्थानां च द्वेषं अवहेलनां च कर्तुं प्रयतते स्म, येन समाजे विभाजनं विभाजनं च भवति यदि कानूनः पूर्वमेव हस्तक्षेपं न करोति तर्हि समाजः पुनः अराजकतायां पतति।

प्रवक्ता इदमपि अवदत् यत् मूलभूतकानूनम्, हाङ्गकाङ्ग-अधिकारविधेयकं च वाक्-स्वतन्त्रता, शान्तिपूर्ण-समागम-स्वतन्त्रता, शोभायात्रा-प्रदर्शन-स्वतन्त्रता इत्यादीनां मूलभूतानाम् अधिकारानां गारण्टीं ददाति। "राष्ट्रीयसुरक्षारक्षणविनियमानाम्" प्रासंगिकप्रावधानैः अवैधप्रोत्साहनव्यवहारस्य वा भाषणस्य कानूनीरचनात्मकसमालोचनायाश्च स्पष्टतया भेदः कृतः, प्रासंगिकपदानि च अस्पष्टानि न सन्ति

प्रवक्ता पुनः उक्तवान् यत् "विद्रोहस्य अभिप्रायेन एकं वा अधिकं वा कार्यं करणं" इति अपराधः राष्ट्रियसुरक्षां संकटग्रस्तः अपराधः अस्ति, तथा च जनसदस्यान् स्मरणं कृतवान् यत् ते व्यक्तिगतरूपेण कानूनी कार्रवाई न कुर्वन्तु।

२०२४ तमस्य वर्षस्य मार्चमासस्य १९ दिनाङ्के हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य "राष्ट्रीयसुरक्षा-अध्यादेशः" सर्वसम्मत्या पारितः अभवत्, मार्च-मासस्य २३ दिनाङ्के आधिकारिकतया कार्यान्वितः च । मातृभूमिं प्रति प्रत्यागमनस्य प्रायः २७ वर्षाणाम् अनन्तरं हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रं मूलभूतकानूनस्य अनुच्छेदस्य २३ विधानं सफलतया सम्पन्नवान् यत् "एकदेशः, द्वौ प्रणाल्याः" अभ्यासे एषा अन्यतमा महत्त्वपूर्णा घटना अस्ति राष्ट्रीयसंप्रभुता, सुरक्षा, विकासहितं च रक्षति, तथा च हाङ्गकाङ्गस्य दीर्घकालीनसमृद्धिं स्थिरतां च निर्वाहयितुम् अनुकूलं भवति, सर्वेषां हाङ्गकाङ्गनिवासिनां मौलिककल्याणस्य रक्षणाय अनुकूलं भवति, सर्वतः निवेशकानां वैधहितस्य रक्षणं भवति विश्वं हाङ्गकाङ्गनगरे, तथा च हाङ्गकाङ्गस्य दीर्घकालीनशान्तिं स्थिरतां च यथार्थतया सुनिश्चित्य "एकस्य देशस्य, द्वौ प्रणाल्याः" दीर्घकालीनस्थिरतां च सुनिश्चित्य।