समाचारं

जिङ्हुआ-नगरस्य प्रकरणे दर्पणं गोपितवान् इति शङ्कितः कै बी क्रुद्धः अभवत् यत् यदि किमपि प्रमाणं अस्ति तर्हि प्रत्यक्ष-सङ्घर्षाय अभियोजकाय समर्पितं भवतु

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः को वेन्झेः बीजिंग-नगरस्य प्रकरणस्य सन्दर्भे निरुद्धः आसीत् डीपीपी ताइपे-नगरस्य पार्षदः हाङ्गजिआनी इत्यनेन अद्यैव "आत्महत्या-वक्तव्यं नास्ति" इति कृत्वा जनपक्षस्य पूर्वप्रतिनिधिः, मेयरकार्यालयस्य निदेशकः च कै बिरुः इति नामकरणं कृतम् तस्मिन् समये नगरसर्वकारः, हस्तक्षेपं कर्तुं १९ दिनाङ्के सः एकं टिप्पणं अपि घोषितवान् यत् तत्कालीननिदेशकं लिन् झोमिन् उपमेयरं लिन् किनरोङ्गं च बीजिंगनगरस्य प्रतिनिधिभिः सह मिलितुं कथयतु। अस्मिन् विषये कै बिरु इत्यनेन २० दिनाङ्के उक्तं यत् तत्कालीनः ज्ञापनपत्रं तलक्षेत्रस्य अनुपातं ५६०% यावत् वर्धयितुं आसीत्, अधुना निरीक्षणं अन्वेषणं च २०२० तमस्य वर्षस्य अनन्तरं २०% वर्धयितुं वर्तते।सा अस्मिन् कदापि भागं न गृहीतवती, मिंगवंशस्य खड्गं गृहाण, किङ्ग्वंशस्य अधिकारिणां कटनस्य उद्देश्यं कुओमिन्ताङ्गस्य नाशः एव।" यदि किमपि प्रमाणं भवति तर्हि तत् अभियोजकाय समर्पितं भविष्यति, न्याये च प्रत्यक्षं द्वन्द्वः भविष्यति .

कै बिरु इत्यनेन २० दिनाङ्के एव सामाजिकमञ्चे एकं वक्तव्यं जारीकृतं यत् "यदि स्पष्टं प्रमाणं अस्ति तर्हि कृपया अभियोजकाय समर्पयतु" इति ताइपे-नगरसर्वकारेण जिंगहुआ-नगरस्य मूल-आधारस्य तल-क्षेत्र-अनुपातस्य निर्धारणं कृत्वा ताइपे-नगरसर्वकारेण सुधारः जारीकृतः । २०१७ तमे वर्षे कै बिरु ताइपे-नगरस्य मेयर-कार्यालयस्य निदेशिका आसीत् तस्याः मुख्यं कार्यं नागरिकानां शिकायतां निराकरणार्थं विविध-ब्यूरो-समायोजनम् आसीत् is absolutely: "नियमानुसारं तान् सम्पादयतु।" यदि चेन्-महोदयायाः भ्रमणं स्वीकुर्वितुं समस्या आसीत् तर्हि सा अपि पृच्छितुम् इच्छति यत् संसदसेवा अद्यापि याचिकाः स्वीकुर्वति वा?

कै बिरु इत्यनेन उक्तं यत् काङ्ग्रेसस्य सदस्यः २०१७ तमे वर्षे चेन् किनरोङ्गस्य उपमेयर लिन् किनरोङ्ग इत्यस्य भ्रमणात् एकं टिप्पणं बहिः कृतवान् ।कै बिरु इत्यनेन निदेशकं लिन् झोउमिन् इत्यनेन सह उपस्थितिम् आह यत् तस्मिन् समये सः यत् अवदत् तत् अस्ति यत् जिंगहुआ नगरस्य क्षमता ३९२% तः परिवर्तिता अस्ति ५६०% एषः ताइवानस्य तलक्षेत्रस्य अनुपातः अस्ति यः पर्यवेक्षकसंस्थायाः सम्यक् कृतवान् । सा २०१९ तमे वर्षे ताइपे-नगरसर्वकारं त्यक्तवती, नगरसर्वकारे तस्याः पदस्य तया सह किमपि सम्बन्धः नास्ति । निरीक्षणं अधुना २०२० तमस्य वर्षस्य अनन्तरं अन्वेषणं कुर्वन् अस्ति, "पश्चात् ताइपे-नगरस्य सर्वकारेण बोनस्-क्षेत्रं ५६०% तः २०% यावत् वर्धितम्?"

कै बिरु प्रश्नं कृतवान्, यत् भ्रान्तिकं तत् अस्ति यत् एकः काङ्ग्रेस-सदस्यः "निन्दा-अपराधं व्यापकं कर्तुं", मीडिया-माध्यमेन अफवाः, आक्षेपान्, निन्दां च प्रसारयितुं इच्छुकः अस्ति, तथा च किङ्ग्-वंशस्य अधिकारिणः परवाहं विना कटयितुं मिंग-वंशस्य खड्गं धारयति प्रतिष्ठायाः प्रतिष्ठायाः वा । अभिप्रायः किम् ? यः कोऽपि तर्कशास्त्रे विश्वासं करोति सः जानाति यत् प्रयोजनं लोकपक्षस्य नाशः एव । अनुशंसितं यत् यदि सदस्यानां स्पष्टसाक्ष्यं भवति तर्हि कृपया अभियोजकस्य समक्षं प्रस्तुतं कुर्वन्तु न्यायपालिकायाः ​​समक्षं सर्वेषां "सीधा मेलनं" भवतु, न्यायपालिका च तस्य समाधानं करोतु।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्