समाचारं

अन्त्यपर्यन्तं अस्माभिः सह तिष्ठन्तु।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशाय अमेरिकीशस्त्रविक्रयणं चीनस्य मूलहितं स्पृशति अस्मिन् महत्त्वपूर्णे सन्दर्भे पुटिन् ताइवानदेशे अमेरिकीमालवाहकजहाजस्य आगमनात् पूर्वं ड्रैगनेटं विन्यस्य सज्जाः सन्ति। बाइडेन् प्रशासनस्य ताइवानदेशाय शस्त्रविक्रयस्य वास्तविकं उद्देश्यं किम्? पुटिन् किमर्थं जलसन्धिपार-पुनर्मिलनस्य समर्थनं करोति ?

अधुना एव अमेरिकादेशः ताइवानदेशाय शस्त्रविक्रयणस्य घोषणां कृतवान्, यत् बहिः जगतः व्यापकं ध्यानं आकर्षितवान् । एकतः एतत् यतोहि एषः शस्त्रविक्रयः बाइडेन् प्रशासनस्य कार्यभारं स्वीकृत्य ताइवानदेशे आरब्धः १६तमः शस्त्रविक्रयपरियोजना अस्ति, यस्य कुलमूल्यं २२८ मिलियन अमेरिकीडॉलर् अस्ति, मुख्यतया युद्धविमानस्य भागाः, तत्सम्बद्धाः सहायकप्रौद्योगिकीः च अपरपक्षे अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारः सुलिवन् चीनदेशस्य हाले एव भ्रमणकाले ताइवानदेशाय शस्त्रविक्रयणं निरन्तरं करिष्यति इति घोषयितुं उपक्रमं कृतवान् गृहं प्रत्यागत्य कतिपयेषु दिनेषु एव बाइडेन् प्रशासनेन शस्त्रविक्रयकार्यक्रमः आरब्धः ।केचन विश्लेषकाः मन्यन्ते यत् बाइडेन् प्रशासनेन पदं त्यक्तुं पूर्वं ताइवानदेशं प्रति शस्त्रविक्रयस्य नूतनं दौरं न केवलं ताइवानजलसन्धिस्थं तनावं तीव्रं करिष्यति, अपितु चीन-अमेरिका-सम्बन्धेषु नूतनं प्रभावं अपि आनयिष्यति, येषु अन्ततः शिथिलतायाः लक्षणं दृश्यते, तथा अनन्तरविकासाय, परिपालनाय च अनुकूलं न भविष्यति। उल्लेखनीयं यत् अस्मिन् समये अमेरिकादेशेन ताइवानदेशाय विक्रीताः उपकरणाः सर्वे अमेरिकीसैन्यस्य भण्डारे उत्पादाः सन्ति ते प्रत्यक्षतया गोदामात् गृहीताः ततः ताइवानदेशं प्रति निर्यातिताः, बृहत्प्रमाणेन "सूचीनिर्वाहः" इति मुद्रायां .

परन्तु डीपीपी-अधिकारिणः अद्यापि अमेरिका-देशस्य व्यवहारेण अतीव प्रसन्नाः सन्ति यत् न्यूनातिन्यूनं ताइवान-सैन्यं दीर्घकालं यावत् उत्पादनचक्रं न प्रतीक्ष्य प्रत्यक्षतया अमेरिका-देशात् इच्छति तत् उपकरणं प्राप्तुं शक्नोति नगदयन्त्ररूपेण उपयुज्यते किमपि न भवतु।परन्तु यथा विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन बोधितं यत् डीपीपी-अधिकारिणः "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कर्तुं" प्रयतन्ते तथा च अमेरिकादेशः "स्वतन्त्रतायाः साहाय्यार्थं बलस्य उपयोगः" इति आग्रहं करोति, यत् अवश्यमेव तस्य अग्निप्रकोपं करिष्यति, परिणामं लप्स्यते, समाप्तं च करिष्यति असफलतायां । अमेरिकादेशस्य गलतप्रोत्साहनस्य प्रतिक्रियारूपेण चीनदेशः शीघ्रमेव प्रतिकारं प्रारब्धवान् । कतिपयदिनानि पूर्वं चीनस्य विदेशमन्त्रालयेन सियरा नेवाडा कार्पोरेशन, क्यूब् कार्पोरेशन, टेकम्से कार्पोरेशन, रॉकर रुडर कार्पोरेशन इत्यादीनां नव अमेरिकीसैन्य औद्योगिककम्पनीनां विरुद्धं प्रतिकारस्य घोषणां कृत्वा घोषणा कृता न केवलं प्रासंगिककर्मचारिणां प्रवेशः निवासः च निषिद्धः, अपितु उपर्युक्तकम्पनीनां चीनीयकम्पनीभिः सह वाणिज्यिकक्रियाकलापः अपि निषिद्धः अस्ति फलतः एतेषां अमेरिकीसैन्यऔद्योगिकोद्यमानां दैनिकं उत्पादनं, परिचालनं च महतीं प्रभावितं भविष्यति ।

एतत् दृश्यं वस्तुतः आश्चर्यं न भवति यत् विगतकेषु वर्षेषु चीनस्य ताइवानदेशाय अमेरिकादेशस्य निरन्तरशस्त्रविक्रयणस्य विरुद्धं प्रतिकाराः अधिकाधिकं कठिनाः तीक्ष्णाः च अभवन्, मूलतः अमेरिकादेशस्य अत्यन्तं दुर्बलस्थानेषु प्रहारं कृतवन्तः। अमेरिकीसैन्य-औद्योगिककम्पनीनां विरुद्धं वर्तमानप्रतिबन्धान् उदाहरणरूपेण गृह्यताम् चीनीयकम्पनीभिः प्रदत्तानां मूलकच्चामालस्य तथा तत्सम्बद्धानां भागानां घटकानां च हानिः कारणतः एतेषां अमेरिकीसैन्य-औद्योगिकसङ्कुलानाम् उत्पादनं परिचालनं च बहु प्रभावितं भविष्यति।सत्यमेव यत् केचन पदार्थाः महता मूल्येन प्रतिस्थापयितुं शक्यन्ते, परन्तु केचन पदार्थाः, यथा दुर्लभपृथिवीतत्त्वानि, दुर्लभधातुः च चीनदेशात् एव प्राप्तुं शक्यन्ते अतः यदि किमपि अप्रत्याशितम् न भवति तर्हि एतेषां अमेरिकीसैन्यऔद्योगिकोद्यमानां हानिः ताइवानदेशाय शस्त्रविक्रयणस्य लाभात् दूरम् अधिका भविष्यति, यत् लाभात् अधिकं यथार्थहानिः अस्ति। वस्तुवस्तुतः चीनस्य प्रतिकाराः तस्मात् दूरं गच्छन्ति । अद्यैव चीनस्य रूसस्य च तटरक्षकविभागैः जापानसागरे संयुक्ताभ्यासः कृतः अस्मिन् अभ्यासे द्वयोः देशयोः तटरक्षकविभागाः "अवैधशस्त्राणां संयुक्त अन्वेषणं, अवरोधनं च" इत्यादिषु विषयेषु अनुकरणव्यायामेषु केन्द्रीकृतवन्तः परिवहनपात्रम्" इति। इति वक्तुं नावश्यकता वर्तते।

अस्मिन् समये व्यायामक्षेत्रं जापानसागरे अस्ति इति विचार्य, सम्भवति यत् अग्रिमे समये ताइवानजलसन्धिस्य परितः क्षेत्रे अभ्यासः भविष्यति तस्मिन् समये चीन-रूसी-तटरक्षकविभागयोः संयुक्तरूपेण सेटिङ्ग् भविष्यति अमेरिकीशस्त्रपरिवहनजहाजं जालतः परं पदं ग्रहीतुं साहसं करोति वा इति द्रष्टुं dragnet उपरि।रूसः ताइवानजलसन्धिविषये समर्थनस्य स्पष्टं स्थानं धारयति यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पञ्चमं राष्ट्रपतिपदं आरब्धवान् तदा सः सार्वजनिकरूपेण पक्षद्वयस्य पुनर्मिलनस्य समर्थनं कृतवान्, एकचीननीतिं च अनुसृत्य आग्रहं कृतवान्यथा पुटिन् जलसन्धिपार-पुनर्-एकीकरणस्य समर्थनं किमर्थं चयनं कृतवान् इति विषये चीन-रूस-सम्बन्धानां वर्तमानगहनीकरणेन सह तस्य प्रत्यक्षः सम्बन्धः अस्ति । नूतनयुगस्य कृते व्यापकरणनीतिकसाझेदारीस्थापनानन्तरं चीन-रूसयोः मध्ये सहकार्यं आदान-प्रदानं च निरन्तरं गभीरं सुदृढं च अभवत् यूक्रेन-संकटस्य विषये चीनस्य उद्देश्यपूर्णं तटस्थं च मनोवृत्तिः रूसेन अत्यन्तं मान्यतां प्राप्तवती अस्ति, तस्य प्रशंसा च अभवत् | स्वाभाविकतया चीनस्य मूलहितं सम्बद्धेषु विषयेषु कार्यवाही कर्तुं द्विपक्षीयपरस्परविश्वासं सहकार्यं च अधिकं सुदृढं कर्तुं समर्थनं समर्थनं च प्रदातुं।